\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 63 आख्याता गृध्रराजेन समुत्पत्य प्लवङ्गमाः . सङ्गताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः .. 1..\\ सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम् . हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः .. 2..\\ अभिक्रम्य तु तं देशं ददृशुर्भीमविक्रमाः . कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम् .. 3..\\ दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् . संनिवेशं ततश्चक्रुः सहिता वानरोत्तमाः .. 4..\\ सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जले . व्यात्तास्यैः सुमहाकायैरूर्मिभिश्च समाकुलम् .. 5..\\ प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः . क्व चित्पर्वतमात्रैश्च जलराशिभिरावृतम् .. 6..\\ सङ्कुलं दानवेन्द्रैश्च पातालतलवासिभिः . रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः .. 7..\\ आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः . विषेदुः सहसा सर्वे कथं कार्यमिति ब्रुवन् .. 8..\\ विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् . आश्वासयामास हरीन्भयार्तान्हरिसत्तमः .. 9..\\ न निषादेन नः कार्यं विषादो दोषवत्तरः . विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः .. 10..\\ विषादोऽयं प्रसहते विक्रमे पर्युपस्थिते . तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति .. 11..\\ तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह . हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत् .. 12..\\ सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ . वासवं परिवार्येव मरुतां वाहिनी स्थिता .. 13..\\ कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् . अन्यत्र वालितनयादन्यत्र च हनूमतः .. 14..\\ ततस्तान्हरिवृद्धांश्च तच्च सैन्यमरिन्दमः . अनुमान्याङ्गदः श्रीमान्वाक्यमर्थवदब्रवीत् .. 15..\\ क इदानीं महातेजा लङ्घयिष्यति सागरम् . कः करिष्यति सुग्रीवं सत्यसन्धमरिन्दमम् .. 16..\\ को वीरो योजनशतं लङ्घयेत प्लवङ्गमाः . इमांश्च यूथपान्सर्वान्मोचयेत्को महाभयात् .. 17..\\ कस्य प्रसादाद्दारांश्च पुत्रांश्चैव गृहाणि च . इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् .. 18..\\ कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम् . अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम् .. 19..\\ यदि कश्चित्समर्थो वः सागरप्लवने हरिः . स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् .. 20..\\ अङ्गदस्य वचः श्रुत्वा न कश्चित्किं चिदब्रवीत् . स्तिमितेवाभवत्सर्वा सा तत्र हरिवाहिनी .. 21..\\ पुनरेवाङ्गदः प्राह तान्हरीन्हरिसत्तमः . सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः .. 22..\\ व्यपदेश्य कुले जाताः पूजिताश्चाप्यभीक्ष्णशः . न हि वो गमने सङ्गः कदा चिदपि कस्य चित् .. 23..\\ ब्रुवध्वं यस्य या शक्तिर्गमने प्लवगर्षभाः .. 24..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}