\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 64 ततोऽङ्गदवचः श्रुत्वा सर्वे ते वानरोत्तमाः . स्वं स्वं गतौ समुत्साहमाहुस्तत्र यथाक्रमम् .. 1..\\ गजो गवाक्षो गवयः शरभो गन्धमादनः . मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा .. 2..\\ आबभाषे गजस्तत्र प्लवेयं दशयोजनम् . गवाक्षो योजनान्याह गमिष्यामीति विंशतिम् .. 3..\\ गवयो वानरस्तत्र वानरांस्तानुवाच ह . त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः .. 4..\\ शरभो वानरस्तत्र वानरांस्तानुवाच ह . चत्वारिंशद्गमिष्यामि योजनानां न संशयः .. 5..\\ वानरांस्तु महातेजा अब्रवीद्गन्धमादनः . योजनानां गमिष्यामि पञ्चाशत्तु न संशयः .. 6..\\ मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह . योजनानां परं षष्टिमहं प्लवितुमुत्सहे .. 7..\\ ततस्तत्र महातेजा द्विविदः प्रत्यभाषत . गमिष्यामि न सन्देहः सप्ततिं योजनान्यहम् .. 8..\\ सुषेणस्तु हरिश्रेष्ठः प्रोक्तवान्कपिसत्तमान् . अशीतिं योजनानां तु प्लवेयं प्लवगर्षभाः .. 9..\\ तेषां कथयतां तत्र सर्वांस्ताननुमान्य च . ततो वृद्धतमस्तेषां जाम्बवान्प्रत्यभाषत .. 10..\\ पूर्वमस्माकमप्यासीत्कश्चिद्गतिपराक्रमः . ते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम् .. 11..\\ किं तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम् . यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ .. 12..\\ साम्प्रतं कालभेदेन या गतिस्तां निबोधत . नवतिं योजनानां तु गमिष्यामि न संशयः .. 13..\\ तांश्च सर्वान्हरिश्रेष्ठाञ्जाम्बवान्पुनरब्रवीत् . न खल्वेतावदेवासीद्गमने मे पराक्रमः .. 14..\\ मया महाबलैश्चैव यज्ञे विष्णुः सनातनः . प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमः .. 15..\\ स इदानीमहं वृद्धः प्लवने मन्दविक्रमः . यौवने च तदासीन्मे बलमप्रतिमं परैः .. 16..\\ सम्प्रत्येतावतीं शक्तिं गमने तर्कयाम्यहम् . नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति .. 17..\\ अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा . अनुमान्य महाप्राज्ञो जाम्बवन्तं महाकपिम् .. 18..\\ अहमेतद्गमिष्यामि योजनानां शतं महत् . निवर्तने तु मे शक्तिः स्यान्न वेति न निश्चितम् .. 19..\\ तमुवाच हरिश्रेष्ठो जाम्बवान्वाक्यकोविदः . ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम .. 20..\\ कामं शतसहस्रं वा न ह्येष विधिरुच्यते . योजनानां भवाञ्शक्तो गन्तुं प्रतिनिवर्तितुम् .. 21..\\ न हि प्रेषयिता तत स्वामी प्रेष्यः कथं चन . भवतायं जनः सर्वः प्रेष्यः प्लवगसत्तम .. 22..\\ भवान्कलत्रमस्माकं स्वामिभावे व्यवस्थितः . स्वामी कलत्रं सैन्यस्य गतिरेषा परन्तप .. 23..\\ तस्मात्कलत्रवत्तात प्रतिपाल्यः सदा भवान् . अपि चैतस्य कार्यस्य भवान्मूलमरिन्दम .. 24..\\ मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः . मूले हि सति सिध्यन्ति गुणाः पुष्पफलादयः .. 25..\\ तद्भवानस्या कार्यस्य साधने सत्यविक्रमः . बुद्धिविक्रमसम्पन्नो हेतुरत्र परन्तपः .. 26..\\ गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम . भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने .. 27..\\ उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः . प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः .. 28..\\ यदि नाहं गमिष्यामि नान्यो वानरपुङ्गवः . पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम् .. 29..\\ न ह्यकृत्वा हरिपतेः सन्देशं तस्य धीमतः . तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम् .. 30..\\ स हि प्रसादे चात्यर्थं कोपे च हरिरीश्वरः . अतीत्य तस्य सन्देशं विनाशो गमने भवेत् .. 31..\\ तद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः . तद्भवानेव दृष्टार्थः सञ्चिन्तयितुमर्हति .. 32..\\ सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः . जाम्बवानुत्तरं वाक्यं प्रोवाचेदं ततोऽङ्गदम् .. 33..\\ अस्य ते वीर कार्यस्य न किं चित्परिहीयते . एष सञ्चोदयाम्येनं यः कार्यं साधयिष्यति .. 34..\\ ततः प्रतीतं प्लवतां वरिष्ठम् एकान्तमाश्रित्य सुखोपविष्टम् . सञ्चोदयामास हरिप्रवीरो हरिप्रवीरं hanumantameva .. 35..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}