\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 65 अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् . जाम्बवान्समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् .. 1..\\ वीर वानरलोकस्य सर्वशास्त्रमथाब्रवीत् . तूष्णीमेकान्तमाश्रित्य हनुमन्किं न जल्पसि .. 2..\\ हनुमन्हरिराजस्य सुग्रीवस्य समो ह्यसि . रामलक्ष्मणयोश्चापि तेजसा च बलेन च .. 3..\\ अरिष्टनेमिनः पुत्रौ वैनतेयो महाबलः . गरुत्मानिव विख्यात उत्तमः सर्वपक्षिणाम् .. 4..\\ बहुशो हि मया दृष्टः सागरे स महाबलः . भुजगानुद्धरन्पक्षी महावेगो महायशाः .. 5..\\ पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव . विक्रमश्चापि वेगश्च न ते तेनापहीयते .. 6..\\ बलं बुद्धिश्च तेजश्च सत्त्वं च हरिसत्तम . विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे .. 7..\\ अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला . अज्ञनेति परिख्याता पत्नी केसरिणो हरेः .. 8..\\ अभिशापादभूत्तात वानरी कामरूपिणी . दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः .. 9..\\ कपित्वे चारुसर्वाङ्गी कदा चित्कामरूपिणी . मानुषं विग्रहं कृत्वा यौवनोत्तमशालिनी .. 10..\\ अचरत्पर्वतस्याग्रे प्रावृडम्बुदसंनिभे . विचित्रमाल्याभरणा महार्हक्षौमवासिनी .. 11..\\ तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् . स्थितायाः पर्वतस्याग्रे मारुतोऽपहरच्छनैः .. 12..\\ स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ . स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् .. 13..\\ तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् . दृष्ट्वैव शुभसर्वाग्नीं पवनः काममोहितः .. 14..\\ स तां भुजाभ्यां पीनाभ्यां पर्यष्वजत मारुतः . मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम् .. 15..\\ सा तु तत्रैव सम्भ्रान्ता सुवृत्ता वाक्यमब्रवीत् . एकपत्नीव्रतमिदं को नाशयितुमिच्छति .. 16..\\ अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत . न त्वां हिंसामि सुश्रोणि मा भूत्ते सुभगे भयम् .. 17..\\ मनसास्मि गतो यत्त्वां परिष्वज्य यशस्विनि . वीर्यवान्बुद्धिसम्पन्नः पुत्रस्तव भविष्यति .. 18..\\ अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने . फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्यपतो दिवम् .. 19..\\ शतानि त्रीणि गत्वाथ योजनानां महाकपे . तेजसा तस्य निर्धूतो न विषादं ततो गतः .. 20..\\ तावदापततस्तूर्णमन्तरिक्षं महाकपे . क्षिप्तमिन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता .. 21..\\ ततः शैलाग्रशिखरे वामो हनुरभज्यत . ततो हि नामधेयं ते हनुमानिति कीर्त्यते .. 22..\\ ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् . त्रैलोक्ये भृशसङ्क्रुद्धो न ववौ वै प्रभञ्जनः .. 23..\\ सम्भ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षुभिते सति . प्रसादयन्ति सङ्क्रुद्धं मारुतं भुवनेश्वराः .. 24..\\ प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ . अशस्त्रवध्यतां तात समरे सत्यविक्रम .. 25..\\ वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च . सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् .. 26..\\ स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो . स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः .. 27..\\ मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः . त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः .. 28..\\ वयमद्य गतप्राणा भवानस्मासु साम्प्रतम् . दाक्ष्यविक्रमसम्पन्नः पक्षिराज इवापरः .. 29..\\ त्रिविक्रमे मया तात सशैलवनकानना . त्रिः सप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् .. 30..\\ तदा चौषधयोऽस्माभिः सञ्चिता देवशासनात् . निष्पन्नममृतं याभिस्तदासीन्नो महद्बलम् .. 31..\\ स इदानीमहं वृद्धः परिहीनपराक्रमः . साम्प्रतं कालमस्माकं भवान्सर्वगुणान्वितः .. 32..\\ तद्विजृम्भस्व विक्रान्तः प्लवताम् उत्तमो ह्यसि . त्वद्वीर्यं द्रष्टुकामेयं सर्वा वानरवाहिनी .. 33..\\ उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् . परा हि सर्वभूतानां हनुमन्या गतिस्तव .. 34..\\ विषाण्णा हरयः सर्वे हनुमन्किमुपेक्षसे . विक्रमस्व महावेगो विष्णुस्त्रीन्विक्रमानिव .. 35..\\ ततस्तु वै जाम्बवताभिचोदितः प्रतीतवेगः पवनात्मजः कपिः . प्रहर्षयंस्तां हरिवीर वाहिनीं चकार रूपं महदात्मनस्तदा .. 36..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}