\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 66 संस्तूयमानो हनुमान्व्यवर्धत महाबलः . समाविध्य च लाङ्गूलं हर्षाच्च बलमेयिवान् .. 1..\\ तस्य संस्तूयमानस्य सर्वैर्वानरपुङ्गवैः . तेजसापूर्यमाणस्य रूपमासीदनुत्तमम् .. 2..\\ यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे . मारुतस्यौरसः पुत्रस्तथा सम्प्रति जृम्भते .. 3..\\ अशोभत मुखं तस्य जृम्भमाणस्य धीमतः . अम्बरीषोपमं दीप्तं विधूम इव पावकः .. 4..\\ हरीणामुत्थितो मध्यात्सम्प्रहृष्टतनूरुहः . अभिवाद्य हरीन्वृद्धान्हनुमानिदमब्रवीत् .. 5..\\ अरुजन्पर्वताग्राणि हुताशनसखोऽनिलः . बलवानप्रमेयश्च वायुराकाशगोचरः .. 6..\\ तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः . मारुतस्यौरसः पुत्रः प्लवने नास्ति मे समः .. 7..\\ उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् . मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः .. 8..\\ बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे . समाप्लावयितुं लोकं सपर्वतनदीह्रदम् .. 9..\\ ममोरुजङ्घावेगेन भविष्यति समुत्थितः . संमूर्छितमहाग्राहः समुद्रो वरुणालयः .. 10..\\ पन्नगाशनमाकाशे पतन्तं पक्षिसेवितम् . वैनतेयमहं शक्तः परिगन्तुं सहस्रशः .. 11..\\ उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् . अनस्तमितमादित्यमभिगन्तुं समुत्सहे .. 12..\\ ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे . प्रवेगेनैव महता भीमेन प्लवगर्षभाः .. 13..\\ उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान् . सागरं क्षोभयिष्यामि दारयिष्यामि मेदिनीम् .. 14..\\ पर्वतान्कम्पयिष्यामि प्लवमानः प्लवङ्गमाः . हरिष्ये चोरुवेगेन प्लवमानो महार्णवम् .. 15..\\ लतानां वीरुधां पुष्पं पादपानां च सर्वशः . अनुयास्यति मामद्य प्लवमानं विहायसा . भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे .. 16..\\ चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव च . द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः .. 17..\\ महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवङ्गमाः . दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम् .. 18..\\ विधमिष्यामि जीमूतान्कम्पयिष्यामि पर्वतान् . सागरं क्षोभयिष्यामि प्लवमानः समाहितः .. 19..\\ वैनतेयस्य वा शक्तिर्मम वा मारुतस्य वा . ऋते सुपर्णराजानं मारुतं वा महाबलम् . न हि भूतं प्रपश्यामि यो मां प्लुतमनुव्रजेत् .. 20..\\ निमेषान्तरमात्रेण निरालम्भनमम्बरम् . सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता .. 21..\\ भविष्यति हि मे रूपं प्लवमानस्य सागरम् . विष्णोः प्रक्रममाणस्य तदा त्रीन्विक्रमानिव .. 22..\\ बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा . अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः .. 23..\\ मारुतस्य समो वेगे गरुडस्य समो जवे . अयुतं योजनानां तु गमिष्यामीति मे मतिः .. 24..\\ वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः . विक्रम्य सहसा हस्तादमृतं तदिहानये . लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः .. 25..\\ तमेवं वानरश्रेष्ठं गर्जन्तममितौजसं . उवाच परिसंहृष्टो जाम्बवान्हरिसत्तमः .. 26..\\ वीर केसरिणः पुत्र वेगवन्मारुतात्मज . ज्ञातीनां विपुलं शोकस्त्वया तात प्रणाशितः .. 27..\\ तव कल्याणरुचयः कपिमुख्याः समागताः . मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः .. 28..\\ ऋषीणां च प्रसादेन कपिवृद्धमतेन च . गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् .. 29..\\ स्थास्यामश्चैकपादेन यावदागमनं तव . त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम् .. 30..\\ ततस्तु हरिशार्दूलस्तानुवाच वनौकसः . नेयं मम मही वेगं प्लवने धारयिष्यति .. 31..\\ एतानि हि नगस्यास्य शिलासङ्कटशालिनः . शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च .. 32..\\ एतानि मम निष्पेषं पादयोः पततां वराः . प्लवतो धारयिष्यन्ति योजनानामितः शतम् .. 33..\\ ततस्तु मारुतप्रख्यः स हरिर्मारुतात्मजः . आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः .. 34..\\ वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम् . लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम् .. 35..\\ सिंहशार्दूलचरितं मत्तमातङ्गसेवितम् . मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसङ्कुलम् .. 36..\\ महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः . विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः .. 37..\\ पादाभ्यां पीडितस्तेन महाशैलो महात्मना . ररास सिंहाभिहतो महान्मत्त इव द्विपः .. 38..\\ मुमोच सलिलोत्पीडान्विप्रकीर्णशिलोच्चयः . वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः .. 39..\\ नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः . उत्पतद्भिर्विहङ्गैश्च विद्याधरगणैरपि .. 40..\\ त्यज्यमानमहासानुः संनिलीनमहोरगः . शैलशृङ्गशिलोद्घातस्तदाभूत्स महागिरिः .. 41..\\ निःश्वसद्भिस्तदा तैस्तु भुजगैरर्धनिःसृतैः . सपताक इवाभाति स तदा धरणीधरः .. 42..\\ ऋषिभिस्त्रास सम्भ्रान्तैस्त्यज्यमानः शिलोच्चयः . सीदन्महति कान्तारे सार्थहीन इवाध्वगः .. 43..\\ स वेगवान्वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता . मनः समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी .. 44..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}