\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 7 evamuktastu सुग्रीवो रामेणार्तेन वानरः . अब्रवीत्प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः .. 1..\\ न जाने निलयं तस्य सर्वथा पापरक्षसः . सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम् .. 2..\\ सत्यं तु प्रतिजानामि त्यज शोकमरिन्दम . करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम् .. 3..\\ रावणं सगणं हत्वा परितोष्यात्मपौरुषम् . तथास्मि कर्ता नचिराद्यथा प्रीतो भविष्यसि .. 4..\\ अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर . त्वद्विधानां न सदृशमीदृशं बुद्धिलाघवम् .. 5..\\ मयापि व्यसनं प्राप्तं भार्या हरणजं महत् . न चाहमेवं शोचामि न च धैर्यं परित्यजे .. 6..\\ नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन् . महात्मा च विनीतश्चा किं पुनर्धृतिमान्भवान् .. 7..\\ बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि . मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि .. 8..\\ व्यसने वार्थ कृच्छ्रे वा भये वा जीवितान्तगे . विमृशन्वै स्वया बुद्ध्या धृतिमान्नावसीदति .. 9..\\ बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते . स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले .. 10..\\ एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये . पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि .. 11..\\ ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम् . तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि .. 12..\\ हितं वयस्य भावेन ब्रूहि नोपदिशामि ते . वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि .. 13..\\ मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः . मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत् .. 14..\\ प्रकृतिष्ठस्तु काकुत्स्थः सुग्रीववचनात्प्रभुः . सम्परिष्वज्य सुग्रीवमिदं वचनमब्रवीत् .. 15..\\ कर्तव्यं यद्वयस्येन स्निग्धेन च हितेन च . अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया .. 16..\\ एष च प्रकृतिष्ठोऽहमनुनीतस्त्वया सखे . दुर्लभो हीदृशो बन्धुरस्मिन्काले विशेषतः .. 17..\\ किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे . राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः .. 18..\\ मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् . वर्षास्विव च सुक्षेत्रे सर्वं सम्पद्यते तव .. 19..\\ मया च यदिदं वाक्यमभिमानात्समीरितम् . तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम् .. 20..\\ अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदा चन . एतत्ते प्रतिजानामि सत्येनैव शपामि ते .. 21..\\ ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह . राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः .. 22..\\ महानुभावस्य वचो निशम्य हरिर्नराणामृषभस्य तस्य . कृतं स मेने हरिवीर मुख्यस् तदा स्वकार्यं हृदयेन विद्वान् .. 23..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}