\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 8 परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः . लक्ष्मणस्याग्रजं राममिदं वचनमब्रवीत् .. 1..\\ सर्वथाहमनुग्राह्यो देवतानामसंशयः . उपपन्नगुणोपेतः सखा यस्य भवान्मम .. 2..\\ शक्यं खलु भवेद्राम सहायेन त्वयानघ . सुरराज्यमपि प्राप्तुं स्वराज्यं किं पुनः प्रभो .. 3..\\ सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव . यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम् .. 4..\\ अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः . न तु वक्तुं समर्थोऽहं स्वयमात्मगतान्गुणान् .. 5..\\ महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् . निश्चला भवति प्रीतिर्धैर्यमात्मवताम् इव .. 6..\\ रजतं वा सुवर्णं वा वस्त्राण्याभरणानि वा . अविभक्तानि साधूनामवगच्छन्ति साधवः .. 7..\\ आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा . निर्दोषो वा सदोषो वा वयस्यः परमा गतिः .. 8..\\ धनत्यागः सुखत्यागो देहत्यागोऽपि वा पुनः . वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम् .. 9..\\ तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम् . लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः .. 10..\\ ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् . सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत् .. 11..\\ स ददर्श ततः सालमविदूरे हरीश्वरः . सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम् .. 12..\\ तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम् . सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः .. 13..\\ तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम् . सालशाखां समुत्पाट्य विनीतमुपवेशयत् .. 14..\\ ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा . उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम् .. 15..\\ अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः . ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः .. 16..\\ सोऽहं त्रस्तो भये मग्नो वसाम्युद्भ्रान्तचेतनः . वालिना निकृतो भ्रात्रा कृतवैरश्च राघव .. 17..\\ वालिनो मे भयार्तस्य सर्वलोकाभयङ्कर . ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि .. 18..\\ एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः . प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव .. 19..\\ उपकारफलं मित्रमपकारोऽरिलक्षणम् . अद्यैव तं हनिष्यामि तव भार्यापहारिणम् .. 20..\\ इमे हि मे महावेगाः पत्रिणस्तिग्मतेजसः . कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः .. 21..\\ कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः . सुपर्वाणः सुतीक्ष्णाग्रा सरोषा भुजगा इव .. 22..\\ भ्रातृसंज्ञममित्रं ते वालिनं कृतकिल्बिषम् . शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम् .. 23..\\ राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः . प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् .. 24..\\ रामशोकाभिभूतोऽहं शोकार्तानां भवान्गतिः . वयस्य इति कृत्वा हि त्वय्यहं परिदेवये .. 25..\\ त्वं हि पाणिप्रदानेन वयस्यो सोऽग्निसाक्षिकः . कृतः प्राणैर्बहुमतः सत्येनापि शपाम्यहम् .. 26..\\ वयस्य इति कृत्वा च विस्रब्धं प्रवदाम्यहम् . दुःखमन्तर्गतं यन्मे मनो दहति नित्यशः .. 27..\\ एतावदुक्त्वा वचनं बाष्पदूषितलोचनः . बाष्पोपहतया वाचा नोच्चैः शक्नोति भाषितुम् .. 28..\\ बाष्पवेगं तु सहसा नदीवेगमिवागतम् . धारयामास धैर्येण सुग्रीवो रामसंनिधौ .. 29..\\ संनिगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे . विनिःश्वस्य च तेजस्वी राघवं पुनरब्रवीत् .. 30..\\ पुराहं वलिना राम राज्यात्स्वादवरोपितः . परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा .. 31..\\ हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी . सुहृदश्च मदीया ये संयता बन्धनेषु ते .. 32..\\ यत्नवांश्च सुदुष्टात्मा मद्विनाशाय राघव . बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया .. 33..\\ शङ्कया त्वेतया चाहं दृष्ट्वा त्वामपि राघव . नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति .. 34..\\ केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे . अतोऽहं धारयाम्यद्य प्राणान्कृच्छ्र गतोऽपि सन् .. 35..\\ एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः . सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते .. 36..\\ सङ्क्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते . स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः .. 37..\\ तद्विनाशाद्धि मे दुःखं प्रनष्टं स्यादनन्तरम् . सुखं मे जीवितं चैव तद्विनाशनिबन्धनम् .. 38..\\ एष मे राम शोकान्तः शोकार्तेन निवेदितः . दुःखितोऽदुःखितो वापि सख्युर्नित्यं सखा गतिः .. 39..\\ श्रुत्वैतच्च वचो रामः सुग्रीवमिदमब्रवीत् . किंनिमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः .. 40..\\ सुखं हि कारणं श्रुत्वा वैरस्य तव वानर . आनन्तर्यं विधास्यामि सम्प्रधार्य बलाबलम् .. 41..\\ बलवान्हि ममामर्षः श्रुत्वा त्वामवमानितम् . वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः .. 42..\\ हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः . सृष्टश्च हि मया बाणो निरस्तश् च रिपुस्तव .. 43..\\ एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना . प्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः .. 44..\\ ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे . वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे .. 45..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}