\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 9 वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः . पितुर्बहुमतो नित्यं मम चापि तथा पुरा .. 1..\\ पितर्युपरतेऽस्माकं ज्येष्ठोऽयमिति मन्त्रिभिः . कपीनामीश्वरो राज्ये कृतः परमसंमतः .. 2..\\ राज्यं प्रशासतस्तस्य पितृपैतामहं महत् . अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत्स्थितः .. 3..\\ मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः . तेन तस्य महद्वैरं स्त्रीकृतं विश्रुतं पुरा .. 4..\\ स तु सुप्ते जने रात्रौ किष्किन्धाद्वारमागतः . नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे .. 5..\\ प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम् . श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा .. 6..\\ स तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम् . वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना .. 7..\\ स तु निर्धूय सर्वान्नो निर्जगाम महाबलः . ततोऽहमपि सौहार्दान्निःसृतो वालिना सह .. 8..\\ स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम् . असुरो जातसन्त्रासः प्रदुद्राव तदा भृशम् .. 9..\\ तस्मिन्द्रवति सन्त्रस्ते ह्यावां द्रुततरं गतौ . प्रकाशोऽपि कृतो मार्गश्चन्द्रेणोद्गच्छता तदा .. 10..\\ स तृणैरावृतं दुर्गं धरण्या विवरं महत् . प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ .. 11..\\ तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः . मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः .. 12..\\ इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः . यावदत्र प्रविश्याहं निहन्मि समरे रिपुम् .. 13..\\ मया त्वेतद्वचः श्रुत्वा याचितः स परन्तप . शापयित्वा च मां पद्भ्यां प्रविवेश बिलं तदा .. 14..\\ तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः . स्थितस्य च मम द्वारि स कालो व्यत्यवर्तत .. 15..\\ अहं तु नष्टं तं ज्ञात्वा स्नेहादागतसम्भ्रमः . भ्रातरं न हि पश्यामि पापशङ्कि च मे मनः .. 16..\\ अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिःसृतम् . सफेनं रुधिरं रक्तमहं दृष्ट्वा सुदुःखितः .. 17..\\ नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः . निरस्तस्य च सङ्ग्रामे क्रोशतो निःस्वनो गुरोः .. 18..\\ अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम् . पिधाय च बिलद्वारं शिलया गिरिमात्रया . शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे .. 19..\\ गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम् . ततोऽहं तैः समागम्य समेतैरभिषेचितः .. 20..\\ राज्यं प्रशासतस्तस्य न्यायतो मम राघव . आजगाम रिपुं हत्वा वाली तमसुरोत्तमम् .. 21..\\ अभिषिक्तं तु मां दृष्ट्वा क्रोधात्संरक्तलोचनः . मदीयान्मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् .. 22..\\ निग्रहेऽपि समर्थस्य तं पापं प्रति राघव . न प्रावर्तत मे बुद्धिर्भ्रातृगौरवयन्त्रिता .. 23..\\ मानयंस्तं महात्मानं यथावच्चाभ्यवादयम् . उक्ताश्च नाशिषस्तेन सन्तुष्टेनान्तरात्मना .. 24..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}