\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 1 tato रावणनीतायाः सीतायाः शत्रुकर्शनः . इयेष पदमन्वेष्टुं चारणाचरिते पथि .. 1..\\ अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः . धीरः सलिलकल्पेषु विचचार यथासुखम् .. 2..\\ द्विजान्वित्रासयन्धीमानुरसा पादपान्हरन् . मृगांश्च सुबहून्निघ्नन्प्रवृद्ध इव केसरी .. 3..\\ नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः . स्वभावविहितैश्चित्रैर्धातुभिः समलङ्कृतम् .. 4..\\ कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः . यक्षकिंनरगन्धर्वैर्देवकल्पैश्च पन्नगैः .. 5..\\ स तस्य गिरिवर्यस्य तले नागवरायुते . तिष्ठन्कपिवरस्तत्र ह्रदे नाग इवाबभौ .. 6..\\ स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे . भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् .. 7..\\ अञ्जलिं प्राङ्मुखः कुर्वन्पवनायात्मयोनये . ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम् .. 8..\\ प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः . ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु .. 9..\\ निष्प्रमाण शरीरः सँल्लिलङ्घयिषुरर्णवम् . बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् .. 10..\\ स चचालाचलाश्चारु मुहूर्तं कपिपीडितः . तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् .. 11..\\ तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना . सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा .. 12..\\ तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः . सलिलं सम्प्रसुस्राव मदं मत्त इव द्विपः .. 13..\\ पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः . रीतिर्निर्वर्तयामास काञ्चनाञ्जनराजतीः . मुमोच च शिलाः शैलो विशालाः समनःशिलाः .. 14..\\ गिरिणा पीड्यमानेन पीड्यमानानि सर्वशः . गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः .. 15..\\ स महासत्त्वसंनादः शैलपीडानिमित्तजः . पृथिवीं पूरयामास दिशश्चोपवनानि च .. 16..\\ शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः . वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः .. 17..\\ तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः . जज्वलुः पावकोद्दीप्ता विभिदुश्च सहस्रधा .. 18..\\ यानि चौषधजालानि तस्मिञ्जातानि पर्वते . विषघ्नान्यपि नागानां न शेकुः शमितुं विषम् .. 19..\\ भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः . त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह .. 20..\\ पानभूमिगतं हित्वा हैममासनभाजनम् . पात्राणि च महार्हाणि करकांश्च हिरण्मयान् .. 21..\\ लेह्यानुच्चावचान्भक्ष्यान्मांसानि विविधानि च . आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् .. 22..\\ कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः . रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे .. 23..\\ हारनूपुरकेयूर पारिहार्य धराः स्त्रियः . विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह .. 24..\\ दर्शयन्तो महाविद्यां विद्याधरमहर्षयः . सहितास्तस्थुराकाशे वीक्षां चक्रुश् च पर्वतम् .. 25..\\ शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् . चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे .. 26..\\ एष पर्वतसङ्काशो हनूमान्मारुतात्मजः . तितीर्षति महावेगं समुद्रं मकरालयम् .. 27..\\ रामार्थं वानरार्थं च चिकीर्षन्कर्म दुष्करम् . समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति .. 28..\\ दुधुवे च स रोमाणि चकम्पे चाचलोपमः . ननाद च महानादं सुमहानिव तोयदः .. 29..\\ आनुपूर्व्याच्च वृत्तं च लाङ्गूलं रोमभिश् चितम् . उत्पतिष्यन्विचिक्षेप पक्षिराज इवोरगम् .. 30..\\ तस्य लाङ्गूलमाविद्धमतिवेगस्य पृष्ठतः . ददृशे गरुडेनेव ह्रियमाणो महोरगः .. 31..\\ बाहू संस्तम्भयामास महापरिघसंनिभौ . ससाद च कपिः कट्यां चरणौ सञ्चुकोप च .. 32..\\ संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् . तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् .. 33..\\ मार्गमालोकयन्दूरादूर्ध्वप्रणिहितेक्षणः . रुरोध हृदये प्राणानाकाशमवलोकयन् .. 34..\\ पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः . निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन्महाबलः . वानरान्वानरश्रेष्ठ इदं वचनमब्रवीत् .. 35..\\ यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः . गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् .. 36..\\ न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् . अनेनैव हि वेगेन गमिष्यामि सुरालयम् .. 37..\\ यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः . बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् .. 38..\\ सर्वथा कृतकार्योऽहमेष्यामि सह सीतया . आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् .. 39..\\ एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमः . उत्पपाताथ वेगेन वेगवानविचारयन् .. 40..\\ समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः . संहृत्य विटपान्सर्वान्समुत्पेतुः समन्ततः .. 41..\\ स मत्तकोयष्टिभकान्पादपान्पुष्पशालिनः . उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे .. 42..\\ ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः . प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः .. 43..\\ तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः . अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् .. 44..\\ सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः . हनुमान्पर्वताकारो बभूवाद्भुतदर्शनः .. 45..\\ सारवन्तोऽथ ये वृक्षा न्यमज्जँल्लवणाम्भसि . भयादिव महेन्द्रस्य पर्वता वरुणालये .. 46..\\ स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः . शुशुभे मेघसङ्काशः खद्योतैरिव पर्वतः .. 47..\\ विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः . अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा .. 48..\\ लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतत् . द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् .. 49..\\ पुष्पौघेणानुबद्धेन नानावर्णेन वानरः . बभौ मेघ इवोद्यन्वै विद्युद्गणविभूषितः .. 50..\\ तस्य वेगसमुद्भूतैः पुष्पैस्तोयमदृश्यत . ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् .. 51..\\ तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ . पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ .. 52..\\ पिबन्निव बभौ चापि सोर्मिजालं महार्णवम् . पिपासुरिव चाकाशं ददृशे स महाकपिः .. 53..\\ तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः . नयने विप्रकाशेते पर्वतस्थाविवानलौ .. 54..\\ पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले . चक्षुषी सम्प्रकशेते चन्द्रसूर्याविव स्थितौ .. 55..\\ मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ . सन्ध्यया समभिस्पृष्टं यथा सूर्यस्य मण्डलम् .. 56..\\ लाङ्गलं च समाविद्धं प्लवमानस्य शोभते . अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः .. 57..\\ लाङ्गूलचक्रेण महाञ्शुक्लदंष्ट्रोऽनिलात्मजः . व्यरोचत महाप्राज्ञः परिवेषीव भास्करः .. 58..\\ स्फिग्देशेनाभिताम्रेण रराज स महाकपिः . महता दारितेनेव गिरिर्गैरिकधातुना .. 59..\\ तस्य वानरसिंहस्य प्लवमानस्य सागरम् . कक्षान्तरगतो वायुर्जीमूत इव गर्जति .. 60..\\ खे यथा निपतत्युल्का उत्तरान्ताद्विनिःसृता . दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः .. 61..\\ पतत्पतङ्गसङ्काशो व्यायतः शुशुभे कपिः . प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया .. 62..\\ उपरिष्टाच्छरीरेण छायया चावगाढया . सागरे मारुताविष्टा नौरिवासीत्तदा कपिः .. 63..\\ यं यं देशं समुद्रस्य जगाम स महाकपिः . स स तस्याङ्गवेगेन सोन्माद इव लक्ष्यते .. 64..\\ सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम् . अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः .. 65..\\ कपिवातश्च बलवान्मेघवातश्च निःसृतः . सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम् .. 66..\\ विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि . अत्यक्रामन्महावेगस्तरङ्गान्गणयन्निव .. 67..\\ प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः . व्योम्नि तं कपिशार्दूलं सुपर्णमिति मेनिरे .. 68..\\ दशयोजनविस्तीर्णा त्रिंशद्योजनमायता . छाया वानरसिंहस्य जले चारुतराभवत् .. 69..\\ श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी . तस्य सा शुशुभे छाया वितता लवणाम्भसि .. 70..\\ प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदा . ववृषुः पुष्पवर्षाणि देवगन्धर्वदानवाः .. 71..\\ तताप न हि तं सूर्यः प्लवन्तं वानरेश्वरम् . सिषेवे च तदा वायू रामकार्यार्थसिद्धये .. 72..\\ ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा . जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसं .. 73..\\ नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः . प्रेक्ष्याकाशे कपिवरं सहसा विगतक्लमम् .. 74..\\ तस्मिन्प्लवगशार्दूले प्लवमाने हनूमति . इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः .. 75..\\ साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः . करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् .. 76..\\ अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः . इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति .. 77..\\ तथा मया विधातव्यं विश्रमेत यथा कपिः . शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति .. 78..\\ इति कृत्वा मतिं साध्वीं समुद्रश् छन्नमम्भसि . हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् .. 79..\\ त्वमिहासुरसङ्घानां पातालतलवासिनाम् . देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितः .. 80..\\ त्वमेषां ज्ञातवीर्याणां पुनरेवोत्पतिष्यताम् . पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि .. 81..\\ तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैलवर्धितुम् . तस्मात्सञ्चोदयामि त्वामुत्तिष्ठ नगसत्तम .. 82..\\ स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् . हनूमान्रामकार्यार्थं भीमकर्मा खमाप्लुतः .. 83..\\ तस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः . मम इक्ष्वाकवः पूज्याः परं पूज्यतमास्तव .. 84..\\ कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् . कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् .. 85..\\ सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि . अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः .. 86..\\ चामीकरमहानाभ देवगन्धर्वसेवित . हनूमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति .. 87..\\ काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम् . श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि .. 88..\\ हिरण्यनाभो मैनाको निशम्य लवणाम्भसः . उत्पपात जलात्तूर्णं महाद्रुमलतायुतः .. 89..\\ स सागरजलं भित्त्वा बभूवात्युत्थितस्तदा . यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः .. 90..\\ शातकुम्भमयैः शृङ्गैः सकिंनरमहोरगैः . आदित्योदयसङ्काशैरालिखद्भिरिवाम्बरम् .. 91..\\ तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः . आकाशं शस्त्रसङ्काशमभवत्काञ्चनप्रभम् .. 92..\\ जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयं प्रभैः . आदित्यशतसङ्काशः सोऽभवद्गिरिसत्तमः .. 93..\\ तमुत्थितमसङ्गेन हनूमानग्रतः स्थितम् . मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः .. 94..\\ स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः . उरसा पातयामास जीमूतमिव मारुतः .. 95..\\ स तदा पातितस्तेन कपिना पर्वतोत्तमः . बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च .. 96..\\ तमाकाशगतं वीरमाकाशे समवस्थितम् . प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम् . मानुषं धरयन्रूपमात्मनः शिखरे स्थितः .. 97..\\ दुष्करं कृतवान्कर्म त्वमिदं वानरोत्तम . निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम् .. 98..\\ राघावस्य कुले जातैरुदधिः परिवर्धितः . स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः .. 99..\\ कृते च प्रतिकर्तव्यमेष धर्मः सनातनः . सोऽयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति .. 100..\\ त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः . योजनानां शतं चापि कपिरेष समाप्लुतः . तव सानुषु विश्रान्तः शेषं प्रक्रमताम् इति .. 101..\\ तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम् . तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु . तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनुगमिष्यसि .. 102..\\ अस्माकमपि सम्बन्धः कपिमुख्यस्त्वयास्ति वै . प्रख्यतस्त्रिषु लोकेषु महागुणपरिग्रहः .. 103..\\ वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज . तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर .. 104..\\ अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता . धर्मं जिज्ञासमानेन किं पुनर्यादृशो भवान् .. 105..\\ त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः . पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर .. 106..\\ पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः . तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् .. 107..\\ पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् . तेऽपि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः .. 108..\\ ततस्तेषु प्रयातेषु देवसङ्घाः सहर्षिभिः . भूतानि च भयं जग्मुस्तेषां पतनशङ्कया .. 109..\\ ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः . पक्षांश्चिच्छेद वज्रेण तत्र तत्र सहस्रशः .. 110..\\ स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट् . ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना .. 111..\\ अस्मिँल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम . गुप्तपक्षः समग्रश्च तव पित्राभिरक्षितः .. 112..\\ ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः . त्वया मे ह्येष सम्बन्धः कपिमुख्य महागुणः .. 113..\\ अस्मिन्नेवङ्गते कार्ये सागरस्य ममैव च . प्रीतिं प्रीतमना कर्तुं त्वमर्हसि महाकपे .. 114..\\ श्रमं मोक्षय पूजां च गृहाण कपिसत्तम . प्रीतिं च बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात् .. 115..\\ एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् . प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम् .. 116..\\ त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते . प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरा .. 117..\\ इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः . जगामाकाशमाविश्य वीर्यवान्प्रहसन्निव .. 118..\\ स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः . पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः .. 119..\\ अथोर्ध्वं दूरमुत्पत्य हित्वा शैलमहार्णवौ . पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे .. 120..\\ भूयश्चोर्ध्वगतिं प्राप्य गिरिं तमवलोकयन् . वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे .. 121..\\ तद्द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् . प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः .. 122..\\ देवताश्चाभवन्हृष्टास्तत्रस्थास्तस्य कर्मणा . काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः .. 123..\\ उवाच वचनं धीमान्परितोषात्सगद्गदम् . सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः .. 124..\\ हिरण्यनाभशैलेन्द्रपरितुष्टोऽस्मि ते भृशम् . अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् .. 125..\\ साह्यं कृतं ते सुमहद्विक्रान्तस्य हनूमतः . क्रमतो योजनशतं निर्भयस्य भये सति .. 126..\\ रामस्यैष हि दौत्येन याति दाशरथेर्हरिः . सत्क्रियां कुर्वता शक्या तोषितोऽस्मि दृढं त्वया .. 127..\\ ततः प्रहर्षमलभद्विपुलं पर्वतोत्तमः . देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् .. 128..\\ स वै दत्तवरः शैलो बभूवावस्थितस्तदा . हनूमांश्च मुहूर्तेन व्यतिचक्राम सागरम् .. 129..\\ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः . अब्रुवन्सूर्यसङ्काशां सुरसां नागमातरम् .. 130..\\ अयं वातात्मजः श्रीमान्प्लवते सागरोपरि . हनूमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर .. 131..\\ राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् . दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःस्पृशम् .. 132..\\ बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् . त्वां विजेष्यत्युपायेन विषदं वा गमिष्यति .. 133..\\ एवमुक्ता तु सा देवी दैवतैरभिसत्कृता . समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः .. 134..\\ विकृतं च विरूपं च सर्वस्य च भयावहम् . प्लवमानं हनूमन्तमावृत्येदमुवाच ह .. 135..\\ मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ . अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् .. 136..\\ एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः . प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत् .. 137..\\ रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम् . लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया .. 138..\\ अस्य कार्यविषक्तस्य बद्धवैरस्य राक्षसैः . तस्य सीता हृता भार्या रावणेन यशस्विनी .. 139..\\ तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् . कर्तुमर्हसि रामस्य साह्यं विषयवासिनि .. 140..\\ अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् . आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते .. 141..\\ एवमुक्ता हनुमता सुरसा कामरूपिणी . अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम .. 142..\\ एवमुक्तः सुरसया क्रुद्धो वानरपुङ्गवः . अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे .. 143..\\ इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायतः . दशयोजनविस्तारो बभूव हनुमांस्तदा .. 144..\\ तं दृष्ट्वा मेघसङ्काशं दशयोजनमायतम् . चकार सुरसाप्यास्यं विंशद्योजनमायतम् .. 145..\\ हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः . चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् .. 146..\\ बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः . चकार सुरसा वक्त्रं षष्टियोजनमायतम् .. 147..\\ तथैव हनुमान्वीरः सप्ततिं योजनोच्छ्रितः . चकार सुरसा वक्त्रमशीतिं योजनायतम् .. 148..\\ हनूमानचल प्रख्यो नवतिं योजनोच्छ्रितः . चकार सुरसा वक्त्रं शतयोजनमायतम् .. 149..\\ तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः स बुद्धिमान् . दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् .. 150..\\ स सङ्क्षिप्यात्मनः कायं जीमूत इव मारुतिः . तस्मिन्मुहूर्ते हनुमान्बभूवाङ्गुष्ठमात्रकः .. 151..\\ सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः . अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् .. 152..\\ प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते . गमिष्ये यत्र वैदेही सत्यं चास्तु वचस्तव .. 153..\\ तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव . अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् .. 154..\\ अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् . समानय च वैदेहीं राघवेण महात्मना .. 155..\\ तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् . साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम् .. 156..\\ स सागरमनाधृष्यमभ्येत्य वरुणालयम् . जगामाकाशमाविश्य वेगेन गरुणोपमः .. 157..\\ सेविते वारिधारिभिः पतगैश्च निषेविते . चरिते कैशिकाचार्यैरैरावतनिषेविते .. 158..\\ सिंहकुञ्जरशार्दूलपतगोरगवाहनैः . विमानैः सम्पतद्भिश्च विमलैः समलङ्कृते .. 159..\\ वज्राशनिसमाघातैः पावकैरुपशोभिते . कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलङ्कृते .. 160..\\ बहता हव्यमत्यन्तं सेविते चित्रभानुना . ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते .. 161..\\ महर्षिगणगन्धर्वनागयक्षसमाकुले . विविक्ते विमले विश्वे विश्वावसुनिषेविते .. 162..\\ देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे . विताने जीवलोकस्य विततो ब्रह्मनिर्मिते .. 163..\\ बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः . कपिना कृष्यमाणानि महाभ्राणि चकाशिरे .. 164..\\ प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः . प्रावृषीन्दुरिवाभाति निष्पतन्प्रविशंस्तदा .. 165..\\ प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी . मनसा चिन्तयामास प्रवृद्धा कामरूपिणी .. 166..\\ अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता . इदं हि मे महत्सत्त्वं चिरस्य वशमागतम् .. 167..\\ इति सञ्चिन्त्य मनसा छायामस्य समक्षिपत् . छायायां सङ्गृहीतायां चिन्तयामास वानरः .. 168..\\ समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः . प्रतिलोमेन वातेन महानौरिव सागरे .. 169..\\ तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः . ददर्श स महासत्त्वमुत्थितं लवणाम्भसि .. 170..\\ कपिराज्ञा यदाख्यातं सत्त्वमद्भुतदर्शनम् . छायाग्राहि महावीर्यं तदिदं नात्र संशयः .. 171..\\ स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान्कपिः . व्यवर्धत महाकायः प्रावृषीव बलाहकः .. 172..\\ तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः . वक्त्रं प्रसारयामास पातालाम्बरसंनिभम् .. 173..\\ स ददर्श ततस्तस्या विकृतं सुमहन्मुखम् . कायमात्रं च मेधावी मर्माणि च महाकपिः .. 174..\\ स तस्या विवृते वक्त्रे वज्रसंहननः कपिः . सङ्क्षिप्य मुहुरात्मानं निष्पपात महाबलः .. 175..\\ आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः . ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा .. 176..\\ ततस्तस्य नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः . उत्पपाताथ वेगेन मनःसम्पातविक्रमः .. 177..\\ तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् . भूतान्याकाशचारीणि तमूचुः प्लवगर्षभम् .. 178..\\ भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम् . साधयार्थमभिप्रेतमरिष्टं प्लवतां वर .. 179..\\ यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव . धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति .. 180..\\ स तैः सम्भावितः पूज्यः प्रतिपन्नप्रयोजनः . जगामाकाशमाविश्य पन्नगाशनवत्कपिः .. 181..\\ प्राप्तभूयिष्ठ पारस्तु सर्वतः प्रतिलोकयन् . योजनानां शतस्यान्ते वनराजिं ददर्श सः .. 182..\\ ददर्श च पतन्नेव विविधद्रुमभूषितम् . द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च .. 183..\\ सागरं सागरानूपान्सागरानूपजान्द्रुमान् . सागरस्य च पत्नीनां मुखान्यपि विलोकयन् .. 184..\\ स महामेघसङ्काशं समीक्ष्यात्मानमात्मना . निरुन्धन्तमिवाकाशं चकार मतिमान्मतिम् .. 185..\\ कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः . मयि कौतूहलं कुर्युरिति मेने महाकपिः .. 186..\\ ततः शरीरं सङ्क्षिप्य तन्महीधरसंनिभम् . पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् .. 187..\\ स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम् . परैरशक्यप्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः .. 188..\\ ततः स लम्बस्य गिरेः समृद्धे विचित्रकूटे निपपात कूटे . सकेतकोद्दालकनालिकेरे महाद्रिकूटप्रतिमो महात्मा .. 189..\\ स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम् . निपत्य तीरे च महोदधेस्तदा ददर्श लङ्काममरावतीम् iva .. 190..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}