\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 10 sa tasya madhye bhavanasya वानरो लतागृहांश्चित्रगृहान्निशागृहान् . जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम् .. 1..\\ स चिन्तयामास ततो महाकपिः प्रियामपश्यन्रघुनन्दनस्य ताम् . ध्रुवं नु सीता म्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली .. 2..\\ सा राक्षसानां प्रवरेण बाला स्वशीलसंरक्षण तत्परा सती . अनेन नूनं प्रतिदुष्टकर्मणा हता भवेदार्यपथे परे स्थिता .. 3..\\ विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः . समीक्ष्य सा राक्षसराजयोषितो भयाद्विनष्टा जनकेश्वरात्मजा .. 4..\\ सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश् चिरम् . न मेऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः .. 5..\\ दृष्टमन्तःपुरं सर्वं दृष्ट्वा रावणयोषितः . न सीता दृश्यते साध्वी वृथा जातो मम श्रमः .. 6..\\ किं नु मां वानराः सर्वे गतं वक्ष्यन्ति सङ्गताः . गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः .. 7..\\ अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् . ध्रुवं प्रायमुपेष्यन्ति कालस्य व्यतिवर्तने .. 8..\\ किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः . गतं पारं समुद्रस्य वानराश्च समागताः .. 9..\\ अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् . भूयस्तावद्विचेष्यामि न यत्र विचयः कृतः .. 10..\\ अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः . करोति सफलं जन्तोः कर्म यच्च करोति सः .. 11..\\ तस्मादनिर्वेद कृतं यत्नं चेष्टेऽहमुत्तमम् . अदृष्टांश्च विचेष्यामि देशान्रावणपालितान् .. 12..\\ आपानशालाविचितास्तथा पुष्पगृहाणि च . चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च .. 13..\\ निष्कुटान्तररथ्याश्च विमानानि च सर्वशः . इति सञ्चिन्त्य भूयोऽपि विचेतुमुपचक्रमे .. 14..\\ भूमीगृहांश्चैत्यगृहान्गृहातिगृहकानपि . उत्पतन्निपतंश्चापि तिष्ठन्गच्छन्पुनः क्व चित् .. 15..\\ अपावृण्वंश्च द्वाराणि कपाटान्यवघट्टयन् . प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि . सर्वमप्यवकाशं स विचचार महाकपिः .. 16..\\ चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते . रावणान्तःपुरे तस्मिन्यं कपिर्न जगाम सः .. 17..\\ प्राकरान्तररथ्याश्च वेदिकश्चैत्यसंश्रयाः . श्वभ्राश्च पुष्करिण्यश्च सर्वं तेनावलोकितम् .. 18..\\ राक्षस्यो विविधाकारा विरूपा विकृतास्तथा . दृष्टा हनूमता तत्र न तु सा जनकात्मजा .. 19..\\ रूपेणाप्रतिमा लोके वरा विद्याधर स्त्रियः . दृटा हनूमता तत्र न तु राघवनन्दिनी .. 20..\\ नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः . दृष्टा हनूमता तत्र न तु सीता सुमध्यमा .. 21..\\ प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः . दृष्टा हनूमता तत्र न सा जनकनन्दिनी .. 22..\\ सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः . विषसाद महाबाहुर्हनूमान्मारुतात्मजः .. 23..\\ उद्योगं वानरेन्द्राणं प्लवनं सागरस्य च . व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागमत् .. 24..\\ अवतीर्य विमानाच्च हनूमान्मारुतात्मजः . चिन्तामुपजगामाथ शोकोपहतचेतनः .. 25..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}