\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 11 विमानात्तु सुसङ्क्रम्य प्राकारं हरियूथपः . हनूमान्वेगवानासीद्यथा विद्युद्घनान्तरे .. 1..\\ सम्परिक्रम्य हनुमान्रावणस्य निवेशनान् . अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः .. 2..\\ भूयिष्ठं लोडिता लङ्का रामस्य चरता प्रियम् . न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम् .. 3..\\ पल्वलानि तटाकानि सरांसि सरितस्तथा . नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः . लोडिता वसुधा सर्वा न च पश्यामि जानकीम् .. 4..\\ इह सम्पातिना सीता रावणस्य निवेशने . आख्याता गृध्रराजेन न च पश्यामि ताम् अहम् .. 5..\\ किं नु सीताथ वैदेही मैथिली जनकात्मजा . उपतिष्ठेत विवशा रावणं दुष्टचारिणम् .. 6..\\ क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः . बिभ्यतो रामबाणानामन्तरा पतिता भवेत् .. 7..\\ अथ वा ह्रियमाणायाः पथि सिद्धनिषेविते . मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् .. 8..\\ रावणस्योरुवेगेन भुजाभ्यां पीडितेन च . तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया .. 9..\\ उपर्युपरि वा नूनं सागरं क्रमतस्तदा . विवेष्टमाना पतिता समुद्रे जनकात्मजा .. 10..\\ आहो क्षुद्रेण चानेन रक्षन्ती शीलमात्मनः . अबन्धुर्भक्षिता सीता रावणेन तपस्विनी .. 11..\\ अथ वा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा . अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति .. 12..\\ सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् . रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता .. 13..\\ हा राम लक्ष्मणेत्येव हायोध्येति च मैथिली . विलप्य बहु वैदेही न्यस्तदेहा भविष्यति .. 14..\\ अथ वा निहिता मन्ये रावणस्य निवेशने . नूनं लालप्यते मन्दं पञ्जरस्थेव शारिका .. 15..\\ जनकस्य कुले जाता रामपत्नी सुमध्यमा . कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् .. 16..\\ विनष्टा वा प्रनष्टा वा मृता वा जनकात्मजा . रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् .. 17..\\ निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने . कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे .. 18..\\ अस्मिन्नेवङ्गते कर्ये प्राप्तकालं क्षमं च किम् . भवेदिति मतिं भूयो हनुमान्प्रविचारयन् .. 19..\\ यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः . गमिष्यामि ततः को मे पुरुषार्थो भविष्यति .. 20..\\ ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति . प्रवेशश्चिव लङ्काया राक्षसानां च दर्शनम् .. 21..\\ किं वा वक्ष्यति सुग्रीवो हरयो व समागताः . किष्किन्धां समनुप्राप्तौ तौ वा दशरथात्मजौ .. 22..\\ गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम् . न दृष्टेति मया सीता ततस्त्यक्ष्यन्ति जीवितम् .. 23..\\ परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम् . सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति .. 24..\\ तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसं . भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः .. 25..\\ विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति . भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति .. 26..\\ पुत्रान्मृतान्समीक्ष्याथ न भविष्यन्ति मातरः . कौसल्या च सुमित्रा च कैकेयी च न संशयः .. 27..\\ कृतज्ञः सत्यसन्धश्च सुग्रीवः प्लवगाधिपः . रामं तथा गतं दृष्ट्वा ततस्त्यक्ष्यन्ति जीवितम् .. 28..\\ दुर्मना व्यथिता दीना निरानन्दा तपस्विनी . पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् .. 29..\\ वालिजेन तु दुःखेन पीडिता शोककर्शिता . पञ्चत्वगमने राज्ञस्तारापि न भविष्यति .. 30..\\ मातापित्रोर्विनाशेन सुग्रीव व्यसनेन च . कुमारोऽप्यङ्गदः कस्माद्धारयिष्यति जीवितम् .. 31..\\ भर्तृजेन तु शोकेन अभिभूता वनौकसः . शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च .. 32..\\ सान्त्वेनानुप्रदानेन मानेन च यशस्विना . लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः .. 33..\\ न वनेषु न शैलेषु न निरोधेषु वा पुनः . क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः .. 34..\\ सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः . शैलाग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च .. 35..\\ विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा . उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः .. 36..\\ घोरमारोदनं मन्ये गते मयि भविष्यति . इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् .. 37..\\ सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः . न हि शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना .. 38..\\ मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ . आशया तौ धरिष्येते वनराश्च मनस्विनः .. 39..\\ हस्तादानो मुखादानो नियतो वृक्षमूलिकः . वानप्रस्थो भविष्यामि अदृष्ट्वा जनकात्मजाम् .. 40..\\ सागरानूपजे देशे बहुमूलफलोदके . चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् .. 41..\\ उपविष्टस्य वा सम्यग्लिङ्गिनं साधयिष्यतः . शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च .. 42..\\ इदमप्यृषिभिर्दृष्टं निर्याणमिति मे मतिः . सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम् .. 43..\\ सुजातमूला सुभगा कीर्तिमालायशस्विनी . प्रभग्ना चिररात्रीयं मम सीतामपश्यतः .. 44..\\ तापसो वा भविष्यामि नियतो वृक्षमूलिकः . नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम् .. 45..\\ यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम् . अङ्गदः सहितैः सर्वैर्वानरैर्न भविष्यति .. 46..\\ विनाशे बहवो दोषा जीवन्प्राप्नोति भद्रकम् . तस्मात्प्राणान्धरिष्यामि ध्रुवो जीवति सङ्गमः .. 47..\\ एवं बहुविधं दुःखं मनसा धारयन्मुहुः . नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः .. 48..\\ रावणं वा वधिष्यामि दशग्रीवं महाबलम् . काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति .. 49..\\ अथवैनं समुत्क्षिप्य उपर्युपरि सागरम् . रामायोपहरिष्यामि पशुं पशुपतेरिव .. 50..\\ इति चिन्ता समापन्नः सीतामनधिगम्य ताम् . ध्यानशोका परीतात्मा चिन्तयामास वानरः .. 51..\\ यावत्सीतां न पश्यामि रामपत्नीं यशस्विनीम् . तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः .. 52..\\ सम्पाति वचनाच्चापि रामं यद्यानयाम्यहम् . अपश्यन्राघवो भार्यां निर्दहेत्सर्ववानरान् .. 53..\\ इहैव नियताहारो वत्स्यामि नियतेन्द्रियः . न मत्कृते विनश्येयुः सर्वे ते नरवानराः .. 54..\\ अशोकवनिका चापि महतीयं महाद्रुमा . इमामभिगमिष्यामि न हीयं विचिता मया .. 55..\\ वसून्रुद्रांस्तथादित्यानश्विनौ मरुतोऽपि च . नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः .. 56..\\ जित्वा तु राक्षसान्देवीमिक्ष्वाकुकुलनन्दिनीम् . सम्प्रदास्यामि रामाया यथासिद्धिं तपस्विने .. 57..\\ स मुहूर्तमिव ध्यात्वा चिन्ताविग्रथितेन्द्रियः . उदतिष्ठन्महाबाहुर्हनूमान्मारुतात्मजः .. 58..\\ नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै . नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः .. 59..\\ स तेभ्यस्तु नमस्कृत्वा सुग्रीवाय च मारुतिः . दिशः सर्वाः समालोक्य अशोकवनिकां प्रति .. 60..\\ स गत्वा मनसा पूर्वमशोकवनिकां शुभाम् . उत्तरं चिन्तयामास वानरो मारुतात्मजः .. 61..\\ ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला . अशोकवनिका चिन्त्या सर्वसंस्कारसंस्कृता .. 62..\\ रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान् . भगवानपि सर्वात्मा नातिक्षोभं प्रवायति .. 63..\\ सङ्क्षिप्तोऽयं मयात्मा च रामार्थे रावणस्य च . सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह .. 64..\\ ब्रह्मा स्वयम्भूर्भगवान्देवाश्चैव दिशन्तु मे . सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रधृत् .. 65..\\ वरुणः पाशहस्तश्च सोमादित्यै तथैव च . अश्विनौ च महात्मानौ मरुतः सर्व एव च .. 66..\\ सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः . दास्यन्ति मम ये चान्ये अदृष्टाः पथि गोचराः .. 67..\\ तदुन्नसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम् . द्रक्ष्ये तदार्यावदनं कदा न्वहं प्रसन्नताराधिपतुल्यदर्शनम् .. 68..\\ क्षुद्रेण पापेन नृशंसकर्मणा सुदारुणालाङ्कृतवेषधारिणा . बलाभिभूता अबला तपस्विनी कथं नु मे दृष्टपथेऽद्य sA bhavet .. 69..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}