\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 12 sa मुहूर्तमिव ध्यत्वा मनसा चाधिगम्य ताम् . अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः .. 1..\\ स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः . पुष्पिताग्रान्वसन्तादौ ददर्श विविधान्द्रुमान् .. 2..\\ सालानशोकान्भव्यांश्च चम्पकांश्च सुपुष्पितान् . उद्दालकान्नागवृक्षांश्चूतान्कपिमुखानपि .. 3..\\ अथाम्रवणसञ्चन्नां लताशतसमावृताम् . ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् .. 4..\\ स प्रविष्य विचित्रां तां विहगैरभिनादिताम् . राजतैः काञ्चनैश्चैव पादपैः सर्वतोवृताम् .. 5..\\ विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् . उदितादित्यसङ्काशां ददर्श हनुमान्कपिः .. 6..\\ वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः . कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् .. 7..\\ प्रहृष्टमनुजे कले मृगपक्षिसमाकुले . मत्तबर्हिणसङ्घुष्टां नानाद्विजगणायुताम् .. 8..\\ मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् . सुखप्रसुप्तान्विहगान्बोधयामास वानरः .. 9..\\ उत्पतद्भिर्द्विजगणैः पक्षैः सालाः समाहताः . अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः .. 10..\\ पुष्पावकीर्णः शुशुभे हनुमान्मारुतात्मजः . अशोकवनिकामध्ये यथा पुष्पमयो गिरिः .. 11..\\ दिशः सर्वाभिदावन्तं वृक्षषण्डगतं कपिम् . दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे .. 12..\\ वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः . रराज वसुधा तत्र प्रमदेव विभूषिता .. 13..\\ तरस्विना ते तरवस्तरसाभिप्रकम्पिताः . कुसुमानि विचित्राणि ससृजुः कपिना तदा .. 14..\\ निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः . निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः .. 15..\\ हनूमता वेगवता कम्पितास्ते नगोत्तमाः . पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः .. 16..\\ विहङ्गसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः . बभूवुरगमाः सर्वे मारुतेनेव निर्धुताः .. 17..\\ विधूतकेशी युवतिर्यथा मृदितवर्णिका . निष्पीतशुभदन्तौष्ठी नखैर्दन्तैश्च विक्षता .. 18..\\ तथा लाङ्गूलहस्तैश्च चरणाभ्यां च मर्दिता . बभूवाशोकवनिका प्रभग्नवरपादपा .. 19..\\ महालतानां दामानि व्यधमत्तरसा कपिः . यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः .. 20..\\ स तत्र मणिभूमीश्च राजतीश्च मनोरमाः . तथा काञ्चनभूमीश्च विचरन्ददृशे कपिः .. 21..\\ वापीश्च विविधाकाराः पूर्णाः परमवारिणा . महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः .. 22..\\ मुक्ताप्रवालसिकता स्फटिकान्तरकुट्टिमाः . काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः .. 23..\\ फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः . नत्यूहरुतसङ्घुष्टा हंससारसनादिताः .. 24..\\ दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः . अमृतोपमतोयाभिः शिवाभिरुपसंस्कृताः .. 25..\\ लताशतैरवतताः सन्तानकसमावृताः . नानागुल्मावृतवनाः करवीरकृतान्तराः .. 26..\\ ततोऽम्बुधरसङ्काशं प्रवृद्धशिखरं गिरिम् . विचित्रकूटं कूटैश्च सर्वतः परिवारितम् .. 27..\\ शिलागृहैरवततं नानावृक्षैः समावृतम् . ददर्श कपिशार्दूलो रम्यं जगति पर्वतम् .. 28..\\ ददर्श च नगात्तस्मान्नदीं निपतितां कपिः . अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् .. 29..\\ जले निपतिताग्रैश्च पादपैरुपशोभिताम् . वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः .. 30..\\ पुनरावृत्ततोयां च ददर्श स महाकपिः . प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् .. 31..\\ तस्यादूरात्स पद्मिन्यो नानाद्विजगणायुताः . ददर्श कपिशार्दूलो हनुमान्मारुतात्मजः .. 32..\\ कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा . मणिप्रवरसोपानां मुक्तासिकतशोभिताम् .. 33..\\ विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् . प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा . काननैः कृत्रिमैश्चापि सर्वतः समलङ्कृताम् .. 34..\\ ये के चित्पादपास्तत्र पुष्पोपगफलोपगाः . सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः .. 35..\\ लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम् . काञ्चनीं शिंशुपामेकां ददर्श स महाकपिः .. 36..\\ सोऽपश्यद्भूमिभागांश्च गर्तप्रस्रवणानि च . सुवर्णवृक्षानपरान्ददर्श शिखिसंनिभान् .. 37..\\ तेषां द्रुमाणां प्रभया मेरोरिव महाकपिः . अमन्यत तदा वीरः काञ्चनोऽस्मीति वानरः .. 38..\\ तां काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम् . किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयमागमत् .. 39..\\ सुपुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम् . तामारुह्य महावेगः शिंशपां पर्णसंवृताम् .. 40..\\ इतो द्रक्ष्यामि वैदेहीं राम दर्शनलालसाम् . इतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया .. 41..\\ अशोकवनिका चेयं दृढं रम्या दुरात्मनः . चम्पकैश्चन्दनैश्चापि बकुलैश्च विभूषिता .. 42..\\ इयं च नलिनी रम्या द्विजसङ्घनिषेविता . इमां सा राममहिषी नूनमेष्यति जानकी .. 43..\\ सा राम राममहिषी राघवस्य प्रिया सदा . वनसञ्चारकुशला नूनमेष्यति जानकी .. 44..\\ अथ वा मृगशावाक्षी वनस्यास्य विचक्षणा . वनमेष्यति सा चेह रामचिन्तानुकर्शिता .. 45..\\ रामशोकाभिसन्तप्ता सा देवी वामलोचना . वनवासरता नित्यमेष्यते वनचारिणी .. 46..\\ वनेचराणां सततं नूनं स्पृहयते पुरा . रामस्य दयिता भार्या जनकस्य सुता सती .. 47..\\ सन्ध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी . नदीं चेमां शिवजलां सन्ध्यार्थे वरवर्णिनी .. 48..\\ तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा . शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य संमिता .. 49..\\ यदि जिवति सा देवी ताराधिपनिभानना . आगमिष्यति सावश्यमिमां शिवजलां नदीम् .. 50..\\ एवं तु मत्वा हनुमान्महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम् . अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः .. 51..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}