\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 13 sa वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् . अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत .. 1..\\ सन्तान कलताभिश्च पादपैरुपशोभिताम् . दिव्यगन्धरसोपेतां सर्वतः समलङ्कृताम् .. 2..\\ तां स नन्दनसङ्काशां मृगपक्षिभिरावृताम् . हर्म्यप्रासादसम्बाधां कोकिलाकुलनिःस्वनाम् .. 3..\\ काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम् . बह्वासनकुथोपेतां बहुभूमिगृहायुताम् .. 4..\\ सर्वर्तुकुसुमै रम्यैः फलवद्भिश्च पादपैः . पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् .. 5..\\ प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत . निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत् . विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः .. 6..\\ आमूलपुष्पनिचितैरशोकैः शोकनाशनैः . पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम् .. 7..\\ कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः . स देशः प्रभया तेषां प्रदीप्त इव सर्वतः .. 8..\\ पुंनागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा . विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः .. 9..\\ शातकुम्भनिभाः के चित्के चिदग्निशिखोपमाः . नीलाञ्जननिभाः के चित्तत्राशोकाः सहस्रशः .. 10..\\ नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा . अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रिया वृतम् .. 11..\\ द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम् . पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा .. 12..\\ सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः . नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः .. 13..\\ अनेकगन्धप्रवहं पुण्यगन्धं मनोरमम् . शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम् .. 14..\\ अशोकवनिकायां तु तस्यां वानरपुङ्गवः . स ददर्शाविदूरस्थं चैत्यप्रासादमूर्जितम् .. 15..\\ मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम् . प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम् .. 16..\\ मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया . विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम् .. 17..\\ ततो मलिनसंवीतां राक्षसीभिः समावृताम् . उपवासकृशां दीनां निःश्वसान्तीं पुनः पुनः . ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् .. 18..\\ मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम् . पिनद्धां धूमजालेन शिखामिव विभावसोः .. 19..\\ पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा . सपङ्कामनलङ्कारां विपद्मामिव पद्मिनीम् .. 20..\\ व्रीडितां दुःखसन्तप्तां परिम्लानां तपस्विनीम् . ग्रहेणाङ्गारकेणैव पीडितामिव रोहिणीम् .. 21..\\ अश्रुपूर्णमुखीं दीनां कृशामननशेन च . शोकध्यानपरां दीनां नित्यं दुःखपरायणाम् .. 22..\\ प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम् . स्वगणेन मृगीं हीनां श्वगणाभिवृताम् इव .. 23..\\ नीलनागाभया वेण्या जघनं गतयैकया . सुखार्हां दुःखसन्तप्तां व्यसनानामकोदिवाम् .. 24..\\ तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् . तर्कयामास सीतेति कारणैरुपपादिभिः .. 25..\\ ह्रियमाणा तदा तेन रक्षसा कामरूपिणा . यथारूपा हि दृष्टा वै तथारूपेयमङ्गना .. 26..\\ पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम् . कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः .. 27..\\ तां नीलकेशीं बिम्बौष्ठीं सुमध्यां सुप्रतिष्ठिताम् . सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा .. 28..\\ इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभाम् इव . भूमौ सुतनुमासीनां नियतामिव तापसीम् .. 29..\\ निःश्वासबहुलां भीरुं भुजगेन्द्रवधूम् इव . शोकजालेन महता विततेन न राजतीम् .. 30..\\ संसक्तां धूमजालेन शिखामिव विभावसोः . तां स्मृतीमिव सन्दिघ्दामृद्धिं निपतिताम् इव .. 31..\\ विहतामिव च श्रद्धामाशां प्रतिहताम् इव . सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषाम् इव .. 32..\\ अभूतेनापवादेन कीर्तिं निपतिताम् इव . रामोपरोधव्यथितां रक्षोहरणकर्शिताम् .. 33..\\ अबलां मृगशावाक्षीं वीक्षमाणां ततस्ततः . बाष्पाम्बुप्रतिपूर्णेन कृष्णवक्त्राक्षिपक्ष्मणा . वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः .. 34..\\ मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम् . प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम् .. 35..\\ तस्य सन्दिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु . आम्नायानामयोगेन विद्यां प्रशिथिलाम् इव .. 36..\\ दुःखेन बुबुधे सीतां हनुमाननलङ्कृताम् . संस्कारेण यथाहीनां वाचमर्थान्तरं गताम् .. 37..\\ तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम् . तर्कयामास सीतेति कारणैरुपपादयन् .. 38..\\ वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत् . तान्याभरणजालानि गात्रशोभीन्यलक्षयत् .. 39..\\ सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ . मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च .. 40..\\ श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च . तान्येवैतानि मन्येऽहं यानि रामोऽव्नकीर्तयत् .. 41..\\ तत्र यान्यवहीनानि तान्यहं नोपलक्षये . यान्यस्या नावहीनानि तानीमानि न संशयः .. 42..\\ पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम् . उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः .. 43..\\ भूषणानि च मुख्यानि दृष्टानि धरणीतले . अनयैवापविद्धानि स्वनवन्ति महान्ति च .. 44..\\ इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम् . तथा हि नूनं तद्वर्णं तथा श्रीमद्यथेतरत् .. 45..\\ इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया . प्रनष्टापि सती यस्य मनसो न प्रणश्यति .. 46..\\ इयं सा यत्कृते रामश्चतुर्भिः परितप्यते . कारुण्येनानृशंस्येन शोकेन मदनेन च .. 47..\\ स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः . पत्नी नष्टेति शोकेन प्रियेति मदनेन च .. 48..\\ अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम् . रामस्य च यथारूपं तस्येयमसितेक्षणा .. 49..\\ अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम् . तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति .. 50..\\ दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् . सीतां विना महाबाहुर्मुहूर्तमपि जीवति .. 51..\\ एवं सीतां तदा दृष्ट्वा हृष्टः पवनसम्भवः . जगाम मनसा रामं प्रशशंस च तं prabhum .. 52..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}