\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 14 prashasya tu प्रशस्तव्यां सीतां तां हरिपुङ्गवः . गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत् .. 1..\\ स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः . सीतामाश्रित्य तेजस्वी हनुमान्विललाप ह .. 2..\\ मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया . यदि सीतापि दुःखार्ता कालो हि दुरतिक्रमः .. 3..\\ रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः . नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे .. 4..\\ तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् . राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा .. 5..\\ तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम् . जगाम मनसा रामं वचनं चेदमब्रवीत् .. 6..\\ अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः . रावणप्रतिमो वीर्ये कबन्धश्च निपातितः .. 7..\\ विराधश्च हतः सङ्ख्ये राक्षसो भीमविक्रमः . वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः .. 8..\\ चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् . निहतानि जनस्थाने शरैरग्निशिखोपमैः .. 9..\\ खरश्च निहतः सङ्ख्ये त्रिशिराश्च निपातितः . दूषणश्च महातेजा रामेण विदितात्मना .. 10..\\ ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम् . अस्या निमित्ते सुग्रीवः प्राप्तवाँल्लोकसत्कृतम् .. 11..\\ सागरश्च मया क्रान्तः श्रीमान्नदनदीपतिः . अस्या हेतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता .. 12..\\ यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत् . अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः .. 13..\\ राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा . त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात्कलाम् .. 14..\\ इयं सा धर्मशीलस्य मैथिलस्य महात्मनः . सुता जनकराजस्य सीता भर्तृदृढव्रता .. 15..\\ उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते . पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः .. 16..\\ विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः . स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी .. 17..\\ धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः . इयं सा दयिता भार्या राक्षसी वशमागता .. 18..\\ सर्वान्भोगान्परित्यज्य भर्तृस्नेहबलात्कृता . अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वनम् .. 19..\\ सन्तुष्टा फलमूलेन भर्तृशुश्रूषणे रता . या परां भजते प्रीतिं वनेऽपि भवने यथा .. 20..\\ सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी . सहते यातनामेतामनर्थानामभागिनी .. 21..\\ इमां तु शीलसम्पन्नां द्रष्टुमिच्छति राघवः . रावणेन प्रमथितां प्रपामिव पिपासितः .. 22..\\ अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति . राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम् .. 23..\\ कामभोगैः परित्यक्ता हीना बन्धुजनेन च . धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी .. 24..\\ नैषा पश्यति राक्षस्यो नेमान्पुष्पफलद्रुमान् . एकस्थहृदया नूनं राममेवानुपश्यति .. 25..\\ भर्ता नाम परं नार्या भूषणं भूषणादपि . एषा हि रहिता तेन शोभनार्हा न शोभते .. 26..\\ दुष्करं कुरुते रामो हीनो यदनया प्रभुः . धारयत्यात्मनो देहं न दुःखेनावसीदति .. 27..\\ इमामसितकेशान्तां शतपत्रनिभेक्षणाम् . सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः .. 28..\\ क्षितिक्षमा पुष्करसंनिभाक्षी या रक्षिता राघवलक्ष्मणाभ्याम् . सा राक्षसीभिर्विकृतेक्षणाभिः संरक्ष्यते सम्प्रति वृक्षमूले .. 29..\\ हिमहतनलिनीव नष्टशोभा व्यसनपरम्परया निपीड्यमाना . सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना .. 30..\\ अस्या हि पुष्पावनताग्रशाखाः शोकं दृढं वै जनयत्यशोकाः . हिमव्यपायेन च मन्दरश्मिर् अभ्युत्थितो नैकसहस्ररश्मिः .. 31..\\ इत्येवमर्थं कपिरन्ववेक्ष्य सीतेयमित्येव निविष्टबुद्धिः . संश्रित्य तस्मिन्निषसाद वृक्षे बली हरीणामृषभस्तरस्वी .. 32..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}