\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 18 sa तां परिवृतां दीनां निरानन्दां तपस्विनीम् . साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः .. 1..\\ मां दृष्ट्वा नागनासोरुगूहमाना स्तनोदरम् . अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि .. 2..\\ कामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये . सर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे .. 3..\\ नेह के चिन्मनुष्या वा राक्षसाः कामरूपिणः . व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् .. 4..\\ स्वधर्मे रक्षसां भीरु सर्वथैष न संशयः . गमनं वा परस्त्रीणां हरणं सम्प्रमथ्य वा .. 5..\\ एवं चैतदकामां च न त्वां स्प्रक्ष्यामि मैथिलि . कामं कामः शरीरे मे यथाकामं प्रवर्तताम् .. 6..\\ देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये . प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा .. 7..\\ एकवेणी धराशय्या ध्यानं मलिनमम्बरम् . अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते .. 8..\\ विचित्राणि च माल्यानि चन्दनान्यगरूणि च . विविधानि च वासांसि दिव्यान्याभरणानि च .. 9..\\ महार्हाणि च पानानि यानानि शयनानि च . गीतं नृत्तं च वाद्यं च लभ मां प्राप्य मैथिलि .. 10..\\ स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम् . मां प्राप्य तु कथं हि स्यास्त्वमनर्हा सुविग्रहे .. 11..\\ इदं ते चारुसञ्जातं यौवनं व्यतिवर्तते . यदतीतं पुनर्नैति स्रोतः शीघ्रमपाम् इव .. 12..\\ त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वकृत् . न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने .. 13..\\ त्वां समासाद्य वैदेहि रूपयौवनशालिनीम् . कः पुमानतिवर्तेत साक्षादपि पितामहः .. 14..\\ यद्यत्पश्यामि ते गात्रं शीतांशुसदृशानने . तस्मिंस्तस्मिन्पृथुश्रोणि चक्षुर्मम निबध्यते .. 15..\\ भव मैथिलि भार्या मे मोहमेनं विसर्जय . बह्वीनामुत्तमस्त्रीणां ममाग्रमहिषी भव .. 16..\\ लोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि मे . तानि ते भीरु सर्वाणि राज्यं चैतदहं च ते .. 17..\\ विजित्य पृथिवीं सर्वां नानानगरमालिनीम् . जनकाय प्रदास्यामि तव हेतोर्विलासिनि .. 18..\\ नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत् . पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे .. 19..\\ असकृत्संयुगे भग्ना मया विमृदितध्वजाः . अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः .. 20..\\ इच्छ मां क्रियताम् अद्य प्रतिकर्म तवोत्तमम् . सप्रभाण्यवसज्जन्तां तवाङ्गे भूषणानि च . साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा .. 21..\\ प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने . भुङ्क्ष्व भोगान्यथाकामं पिब भीरु रमस्व च . यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च .. 22..\\ ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च . मत्प्रभावाल्ललन्त्याश्च ललन्तां बान्धवास्तव .. 23..\\ ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश् च मे . किं करिष्यसि रामेण सुभगे चीरवाससा .. 24..\\ निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः . व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा .. 25..\\ न हि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते . पुरो बलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् .. 26..\\ न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः . हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगताम् इव .. 27..\\ चारुस्मिते चारुदति चारुनेत्रे विलासिनि . मनो हरसि मे भीरु सुपर्णः पन्नगं यथा .. 28..\\ क्लिष्टकौशेयवसनां तन्वीमप्यनलङ्कृताम् . तां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् .. 29..\\ अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः . यावन्त्यो मम सर्वासामैश्वर्यं कुरु जानकि .. 30..\\ मम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः . तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा .. 31..\\ यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च . तानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम् .. 32..\\ न रामस्तपसा देवि न बलेन न विक्रमैः . न धनेन मया तुल्यस्तेजसा यशसापि वा .. 33..\\ पिब विहर रमस्व भुङ्क्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं च . मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते .. 34..\\ कुसुमिततरुजालसन्ततानि भ्रमरयुतानि समुद्रतीरजानि . कनकविमलहारभूषिताङ्गी विहर मया सह भीरु काननानि .. 35..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}