\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 19 tasya तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः . आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः .. 1..\\ दुःखार्ता रुदती सीता वेपमाना तपस्विनी . चिन्तयन्ती वरारोहा पतिमेव पतिव्रता .. 2..\\ तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता . निवर्तय मनो मत्तः स्वजने क्रियतां मनः .. 3..\\ न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत् . अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् . कुलं सम्प्राप्तया पुण्यं कुले महति जातया .. 4..\\ एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी . राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् .. 5..\\ नाहमौपयिकी भार्या परभार्या सती तव . साधु धर्ममवेक्षस्व साधु साधुव्रतं चर .. 6..\\ यथा तव तथान्येषां रक्ष्या दारा निशाचर . आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् .. 7..\\ अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् . नयन्ति निकृतिप्रज्ञां परदाराः पराभवम् .. 8..\\ इह सन्तो न वा सन्ति सतो वा नानुवर्तसे . वचो मिथ्या प्रणीतात्मा पथ्यमुक्तं विचक्षणैः .. 9..\\ अकृतात्मानमासाद्य राजानमनये रतम् . समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च .. 10..\\ तथेयं त्वां समासाद्य लङ्का रत्नौघ सङ्कुला . अपराधात्तवैकस्य नचिराद्विनशिष्यति .. 11..\\ स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः . अभिनन्दन्ति भूतानि विनाशे पापकर्मणः .. 12..\\ एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः . दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः .. 13..\\ शक्या लोभयितुं नाहमैश्वर्येण धनेन वा . अनन्या राघवेणाहं भास्करेण प्रभा यथा .. 14..\\ उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् . कथं नामोपधास्यामि भुजमन्यस्य कस्य चित् .. 15..\\ अहमौपयिकी भार्या तस्यैव वसुधापतेः . व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः .. 16..\\ साधु रावण रामेण मां समानय दुःखिताम् . वने वाशितया सार्धं करेण्वेव गजाधिपम् .. 17..\\ मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता . वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः .. 18..\\ वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश् चिरम् . त्वद्विधं न तु सङ्क्रुद्धो लोकनाथः स राघवः .. 19..\\ रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् . शतक्रतुविसृष्टस्य निर्घोषमशनेरिव .. 20..\\ इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः . इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः .. 21..\\ रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः . असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः .. 22..\\ राक्षसेन्द्रमहासर्पान्स रामगरुडो महान् . उद्धरिष्यति वेगेन वैनतेय इवोरगान् .. 23..\\ अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः . असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः .. 24..\\ जनस्थाने हतस्थाने निहते रक्षसां बले . अशक्तेन त्वया रक्षः कृतमेतदसाधु वै .. 25..\\ आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः . गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम .. 26..\\ न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया . शक्यं सन्दर्शने स्थातुं शुना शार्दूलयोरिव .. 27..\\ तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् . वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः .. 28..\\ क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह . तोयमल्पमिवादित्यः प्राणानादास्यते शरैः .. 29..\\ गिरिं कुबेरस्य गतोऽथवालयं सभां गतो वा वरुणस्य राज्ञः . असंशयं दाशरथेर्न मोक्ष्यसे महाद्रुमः कालहतोऽशनेरिव .. 30..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}