\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 2 sa सागरमनाधृष्यमतिक्रम्य महाबलः . त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह .. 1..\\ ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् . अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा .. 2..\\ योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः . अनिश्वसन्कपिस्तत्र न ग्लानिमधिगच्छति .. 3..\\ शतान्यहं योजनानां क्रमेयं सुबहून्यपि . किं पुनः सागरस्यान्तं सङ्ख्यातं शतयोजनम् .. 4..\\ स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः . जगाम वेगवाँल्लङ्कां लङ्घयित्वा महोदधिम् .. 5..\\ शाद्वलानि च नीलानि गन्धवन्ति वनानि च . गण्डवन्ति च मध्येन जगाम नगवन्ति च .. 6..\\ शैलांश्च तरुसञ्चन्नान्वनराजीश्च पुष्पिताः . अभिचक्राम तेजस्वी हनुमान्प्लवगर्षभः .. 7..\\ स तस्मिन्नचले तिष्ठन्वनान्युपवनानि च . स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः .. 8..\\ सरलान्कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् . प्रियालान्मुचुलिन्दांश्च कुटजान्केतकानपि .. 9..\\ प्रियङ्गून्गन्धपूर्णांश्च नीपान्सप्तच्छदांस्तथा . असनान्कोविदारांश्च करवीरांश्च पुष्पितान् .. 10..\\ पुष्पभारनिबद्धांश्च तथा मुकुलितानपि . पादपान्विहगाकीर्णान्पवनाधूतमस्तकान् .. 11..\\ हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः . आक्रीडान्विविधान्रम्यान्विविधांश्च जलाशयान् .. 12..\\ सन्ततान्विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः . उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः .. 13..\\ समासाद्य च लक्ष्मीवाँल्लङ्कां रावणपालिताम् . परिखाभिः सपद्माभिः सोत्पलाभिरलङ्कृताम् .. 14..\\ सीतापहरणार्थेन रावणेन सुरक्षिताम् . समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः .. 15..\\ काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् . अट्टालकशताकीर्णां पताकाध्वजमालिनीम् .. 16..\\ तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविचित्रितैः . ददर्श हनुमाँल्लङ्कां दिवि देवपुरीम् इव .. 17..\\ गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः . ददर्श स कपिः श्रीमान्पुरमाकाशगं यथा .. 18..\\ पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा . प्लवमानामिवाकाशे ददर्श हनुमान्पुरीम् .. 19..\\ सम्पूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीम् इव . अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा .. 20..\\ दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः . रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरपि .. 21..\\ वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् . शतघ्नीशूलकेशान्तामट्टालकवतंसकाम् .. 22..\\ द्वारमुत्तरमासाद्य चिन्तयामास वानरः . कैलासशिखरप्रख्यमालिखन्तमिवाम्बरम् . ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः .. 23..\\ तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः . रावणं च रिपुं घोरं चिन्तयामास वानरः .. 24..\\ आगत्यापीह हरयो भविष्यन्ति निरर्थकाः . न हि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि .. 25..\\ इमां तु विषमां दुर्गां लङ्कां रावणपालिताम् . प्राप्यापि स महाबाहुः किं करिष्यति राघवः .. 26..\\ अवकाशो न सान्त्वस्य राक्षसेष्वभिगम्यते . न दानस्य न भेदस्य नैव युद्धस्य दृश्यते .. 27..\\ चतुर्णामेव हि गतिर्वानराणां महात्मनाम् . वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः .. 28..\\ यावज्जानामि वैदेहीं यदि जीवति वा न वा . तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् .. 29..\\ ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः . गिरिशृङ्गे स्थितस्तस्मिन्रामस्याभ्युदये रतः .. 30..\\ अनेन रूपेण मया न शक्या रक्षसां पुरी . प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः .. 31..\\ उग्रौजसो महावीर्यो बलवन्तश्च राक्षसाः . वञ्चनीया मया सर्वे जानकीं परिमार्गिता .. 32..\\ लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया . प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् .. 33..\\ तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः . हनूमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः .. 34..\\ केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् . अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना .. 35..\\ न विनश्येत्कथं कार्यं रामस्य विदितात्मनः . एकामेकश्च पश्येयं रहिते जनकात्मजाम् .. 36..\\ भूताश्चार्थो विपद्यन्ते देशकालविरोधिताः . विक्लवं दूतमासाद्य तमः सूर्योदये यथा .. 37..\\ अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते . घातयन्ति हि कार्याणि दूताः पण्डितमानिनः .. 38..\\ न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत् . लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् .. 39..\\ मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः . भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः .. 40..\\ न हि शक्यं क्व चित्स्थातुमविज्ञातेन राक्षसैः . अपि राक्षसरूपेण किमुतान्येन केन चित् .. 41..\\ वायुरप्यत्र नाज्ञातश् चरेदिति मतिर्मम . न ह्यस्त्यविदितं किं चिद्राक्षसानां बलीयसाम् .. 42..\\ इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः . विनाशमुपयास्यामि भर्तुरर्थश्च हीयते .. 43..\\ तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः . लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये .. 44..\\ रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् . विचिन्वन्भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् .. 45..\\ इति सञ्चिन्त्य हनुमान्सूर्यस्यास्तमयं कपिः . आचकाङ्क्षे तदा वीरा वैदेह्या दर्शनोत्सुकः . पृषदंशकमात्रः सन्बभूवाद्भुतदर्शनः .. 46..\\ प्रदोषकाले हनुमांस्तूर्णमुत्पत्य वीर्यवान् . प्रविवेश पुरीं रम्यां सुविभक्तमहापथम् .. 47..\\ प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः . शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम् .. 48..\\ सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम् . तलैः स्फाटिकसम्पूर्णैः कार्तस्वरविभूषितैः .. 49..\\ वैदूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः . तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् .. 50..\\ काञ्चनानि विचित्राणि तोरणानि च रक्षसाम् . लङ्कामुद्द्योतयामासुः सर्वतः समलङ्कृताम् .. 51..\\ अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः . आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः .. 52..\\ स पाण्डुरोद्विद्धविमानमालिनीं महार्हजाम्बूनदजालतोरणाम् . यशस्विनां रावणबाहुपालितां क्षपाचरैर्भीमबलैः समावृताम् .. 53..\\ चन्द्रोऽपि साचिव्यमिवास्य कुर्वंस् तारागणैर्मध्यगतो विराजन् . ज्योत्स्नावितानेन वितत्य लोकम् उत्तिष्ठते नैकसहस्ररश्मिः .. 54..\\ शङ्खप्रभं क्षीरमृणालवर्णम् उद्गच्छमानं व्यवभासमानम् . ददर्श चन्द्रं स कपिप्रवीरः पोप्लूयमानं सरसीव हंसं .. 55..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}