\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 20 सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः . प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् .. 1..\\ यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा . यथा यथा प्रियं वक्ता परिभूतस्तथा तथा .. 2..\\ संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः . द्रवतो मार्गमासाद्य हयानिव सुसारथिः .. 3..\\ वामः कामो मनुष्याणां यस्मिन्किल निबध्यते . जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते .. 4..\\ एतस्मात्कारणान्न तां घतयामि वरानने . वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम् .. 5..\\ परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् . तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः .. 6..\\ एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः . क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् .. 7..\\ द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः . ततः शयनमारोह मम त्वं वरवर्णिनि .. 8..\\ द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम् . मम त्वां प्रातराशार्थमारभन्ते महानसे .. 9..\\ तां तर्ज्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम् . देवगन्धर्वकन्यास्ता विषेदुर्विपुलेक्षणाः .. 10..\\ ओष्ठप्रकारैरपरा नेत्रवक्त्रैस्तथापराः . सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा .. 11..\\ ताभिराश्वासिता सीता रावणं राक्षसाधिपम् . उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् .. 12..\\ नूनं न ते जनः कश्चिदसिन्निःश्रेयसे स्थितः . निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात् .. 13..\\ मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः . त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः .. 14..\\ राक्षसाधम रामस्य भार्याममिततेजसः . उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे .. 15..\\ यथा दृप्तश्च मातङ्गः शशश् च सहितौ वने . तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः .. 16..\\ स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे . चक्षुषो विषयं तस्य न तावदुपगच्छसि .. 17..\\ इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले . क्षितौ न पतिते कस्मान्मामनार्यनिरीक्षितः .. 18..\\ तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च . कथं व्याहरतो मां ते न जिह्वा पाप शीर्यते .. 19..\\ असन्देशात्तु रामस्य तपसश्चानुपालनात् . न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा .. 20..\\ नापहर्तुमहं शक्या तस्य रामस्य धीमतः . विधिस्तव वधार्थाय विहितो नात्र संशयः .. 21..\\ शूरेण धनदभ्राता बलैः समुदितेन च . अपोह्य रामं कस्माद्धि दारचाउर्यं त्वया k.rtam .. 22..\\ सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः . विवृत्य नयने क्रूरे जानकीमन्ववैक्षत .. 23..\\ नीलजीमूतसङ्काशो महाभुजशिरोधरः . सिंहसत्त्वगतिः श्रीमान्दीप्तजिह्वोग्रलोचनः .. 24..\\ चलाग्रमकुटः प्रांशुश्चित्रमाल्यानुलेपनः . रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः .. 25..\\ श्रोणीसूत्रेण महता मेककेन सुसंवृतः . अमृतोत्पादनद्धेन भुजङ्गेनेव मन्दरः .. 26..\\ तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः . रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः .. 27..\\ अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः . उवाच रावणः सीतां भुजङ्ग इव निःश्वसन् .. 28..\\ अनयेनाभिसम्पन्नमर्थहीनमनुव्रते . नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवौजसा .. 29..\\ इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः . सन्दिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः .. 30..\\ एकाक्षीमेककर्णां च कर्णप्रावरणां तथा . गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् .. 31..\\ हस्तिपद्य श्वपद्यौ च गोपदीं पादचूलिकाम् . एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् .. 32..\\ अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् . अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम् . अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् .. 33..\\ यथा मद्वशगा सीता क्षिप्रं भवति जानकी . तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च .. 34..\\ प्रतिलोमानुलोमैश्च सामदानादिभेदनैः . आवर्तयत वैदेहीं दण्डस्योद्यमनेन च .. 35..\\ इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः . काममन्युपरीतात्मा जानकीं पर्यतर्जयत् .. 36..\\ उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी . परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् .. 37..\\ मया क्रीड महाराजसीतया किं तवानया . अकामां कामयानस्य शरीरमुपतप्यते . इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना .. 38..\\ एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली . ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् .. 39..\\ देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः . परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् .. 40..\\ स मैथिलीं धर्मपरामवस्थितां प्रवेपमानां परिभर्त्स्य रावणः . विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश भास्वरम् .. 41..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}