\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 21 इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः . सन्दिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह .. 1..\\ निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते . राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः .. 2..\\ ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः . परं परुषया वाचा वैदेहीम् इदमब्रुवन् .. 3..\\ पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः . दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे .. 4..\\ ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् . आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् .. 5..\\ प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः . मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः .. 6..\\ पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः . नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः .. 7..\\ तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः . तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि . मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे .. 8..\\ ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् . विवृत्य नयने कोपान्मार्जारसदृशेक्षणा .. 9..\\ येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जितः . तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि .. 10..\\ वीर्योत्सिक्तस्य शूरस्य सङ्ग्रामेष्वनिवर्तिनः . बलिनो वीर्ययुक्तस्या भार्यात्वं किं न लप्स्यसे .. 11..\\ प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः . सर्वासां च महाभागां त्वामुपैष्यति रावणः .. 12..\\ समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् . अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः .. 13..\\ असकृद्देवता युद्धे नागगन्धर्वदानवाः . निर्जिताः समरे येन स ते पार्श्वमुपागतः .. 14..\\ तस्य सर्वसमृद्धस्या रावणस्य महात्मनः . किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे .. 15..\\ यस्य सूर्यो न तपति भीतो यस्य च मारुतः . न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि .. 16..\\ पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् . शैलाश्च सुभ्रु पानीयं जलदाश् च यदेच्छति .. 17..\\ तस्य नैरृतराजस्य राजराजस्य भामिनि . किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि .. 18..\\ साधु ते तत्त्वतो देवि कथितं साधु भामिनि . गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि .. 19..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}