\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 25 इत्युक्ताः सीतया घोरं राक्षस्यः क्रोधमूर्छिताः . काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः .. 1..\\ ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः . पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् .. 2..\\ हन्तेदानीं तवानार्ये सीते पापविनिश्चये . राक्षस्यो भक्षयिष्यन्ति मांसमेतद्यथासुखम् .. 3..\\ सीतां ताभिरनार्याभिर्दृष्ट्वा सन्तर्जितां तदा . राक्षसी त्रिजटावृद्धा शयाना वाक्यमब्रवीत् .. 4..\\ आत्मानं खादतानार्या न सीतां भक्षयिष्यथ . जनकस्य सुतामिष्टां स्नुषां दशरथस्य च .. 5..\\ स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः . राक्षसानामभावाय भर्तुरस्या भवाय च .. 6..\\ एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्छिताः . सर्वा एवाब्रुवन्भीतास्त्रिजटां तामिदं वचः .. 7..\\ कथयस्व त्वया दृष्टः स्वप्नेऽयं कीदृशो निशि .. 8..\\ तासां श्रुत्वा तु वचनं राक्षसीनां मुखोद्गतम् . उवाच वचनं काले त्रिजटास्वप्नसंश्रितम् .. 9..\\ गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् . युक्तां वाजिसहस्रेण स्वयमास्थाय राघवः .. 10..\\ स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता . सागरेण परिक्षिप्तं श्वेतपर्वतमास्थिता . रामेण सङ्गता सीता भास्करेण प्रभा यथा .. 11..\\ राघवश्च मया दृष्टश्चतुर्दन्तं महागजम् . आरूढः शैलसङ्काशं चचार सहलक्ष्मणः .. 12..\\ ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा . शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ .. 13..\\ ततस्तस्य नगस्याग्रे आकाशस्थस्य दन्तिनः . भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता .. 14..\\ भर्तुरङ्कात्समुत्पत्य ततः कमललोचना . चन्द्रसूर्यौ मया दृष्टा पाणिभ्यां परिमार्जती .. 15..\\ ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः . सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः .. 16..\\ पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् . शुक्लमाल्याम्बरधरो लक्ष्मणेन समागतः . लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया .. 17..\\ विमानात्पुष्पकादद्य रावणः पतितो भुवि . कृष्यपाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः .. 18..\\ रथेन खरयुक्तेन रक्तमाल्यानुलेपनः . प्रयातो दक्षिणामाशां प्रविष्टः कर्दमं ह्रदम् .. 19..\\ कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी . काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति .. 20..\\ वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित् . उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् .. 21..\\ समाजश्च महान्वृत्तो गीतवादित्रनिःस्वनः . पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम् .. 22..\\ लङ्का चेयं पुरी रम्या सवाजिरथसङ्कुला . सागरे पतिता दृष्टा भग्नगोपुरतोरणा .. 23..\\ पीत्व तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः . लङ्कायां भस्मरूक्षायां सर्वा राक्षसयोषितः .. 24..\\ कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः . रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे .. 25..\\ अपगच्छत नश्यध्वं सीतामाप्नोति राघवः . घातयेत्परमामर्षी सर्वैः सार्धं हि राक्षसैः .. 26..\\ प्रियां बहुमतां भार्यां वनवासमनुव्रताम् . भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः .. 27..\\ तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम् . अभियाचाम वैदेहीम् एतद्धि मम रोचते .. 28..\\ यस्या ह्येवं विधः स्वप्नो दुःखितायाः प्रदृश्यते . सा दुःखैर्बहुभिर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् .. 29..\\ भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया . राघवाद्धि भयं घोरं राक्षसानाम् उपस्थितम् .. 30..\\ प्रणिपात प्रसन्ना हि मैथिली जनकात्मजा . अलमेषा परित्रातुं राक्षस्यो महतो भयात् .. 31..\\ अपि चास्या विशालाक्ष्या न किं चिदुपलक्षये . विरुद्धमपि चाङ्गेषु सुसूक्ष्ममपि लक्ष्मणम् .. 32..\\ छाया वैगुण्य मात्रं तु शङ्के दुःखमुपस्थितम् . अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम् .. 33..\\ अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम् . राक्षसेन्द्रविनाशं च विजयं राघवस्य च .. 34..\\ निमित्तभूतमेतत्तु श्रोतुमस्या महत्प्रियम् . दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम् .. 35..\\ ईषच्च हृषितो वास्या दक्षिणाया ह्यदक्षिणः . अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते .. 36..\\ करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः . वेपन्सूचयतीवास्या राघवं पुरतः स्थितम् .. 37..\\ पक्षी च शाखा निलयं प्रविष्टः पुनः पुनश्चोत्तमसान्त्ववादी . सुखागतां वाचमुदीरयाणः पुनः पुनश्चोदयतीव हृष्टः .. 38..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}