\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 28 हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः . सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् .. 1..\\ अवेक्षमाणस्तां देवीं देवताम् इव नन्दने . ततो बहुविधां चिन्तां चिन्तयामास वानरः .. 2..\\ यां कपीनां सहस्राणि सुबहून्ययुतानि च . दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया .. 3..\\ चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षिता . गूढेन चरता तावदवेक्षितमिदं मया .. 4..\\ राक्षसानां विशेषश्च पुरी चेयमवेक्षिता . राक्षसाधिपतेरस्य प्रभावो रावणस्य च .. 5..\\ युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः . समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम् .. 6..\\ अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् . अदृष्टदुःखां दुःखस्य न ह्यन्तमधिगच्छतीम् .. 7..\\ यदि ह्यहमिमां देवीं शोकोपहतचेतनाम् . अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत् .. 8..\\ गते हि मयि तत्रेयं राजपुत्री यशस्विनी . परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् .. 9..\\ मया च स महाबाहुः पूर्णचन्द्रनिभाननः . समाश्वासयितुं न्याय्यः सीतादर्शनलालसः .. 10..\\ निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषणम् . कथं नु खलु कर्तव्यमिदं कृच्छ्र गतो ह्यहम् .. 11..\\ अनेन रात्रिशेषेण यदि नाश्वास्यते मया . सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् .. 12..\\ रामश्च यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः . किमहं तं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् .. 13..\\ सीतासन्देशरहितं मामितस्त्वरया गतम् . निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा .. 14..\\ यदि चेद्योजयिष्यामि भर्तारं रामकारणात् . व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति .. 15..\\ अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः . शनैराश्वासयिष्यामि सन्तापबहुलामिमाम् .. 16..\\ अहं ह्यतितनुश्चैव वनरश्च विशेषतः . वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् .. 17..\\ यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् . रावणं मन्यमाना मां सीता भीता भविष्यति .. 18..\\ अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् . मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता .. 19..\\ सेयमालोक्य मे रूपं जानकी भाषितं तथा . रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति .. 20..\\ ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी . जानमाना विशालाक्षी रावणं कामरूपिणम् .. 21..\\ सीतया च कृते शब्दे सहसा राक्षसीगणः . नानाप्रहरणो घोरः समेयादन्तकोपमः .. 22..\\ ततो मां सम्परिक्षिप्य सर्वतो विकृताननाः . वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् .. 23..\\ तं मां शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् . दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः .. 24..\\ मम रूपं च सम्प्रेक्ष्य वनं विचरतो महत् . राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः .. 25..\\ ततः कुर्युः समाह्वानं राक्षस्यो रक्षसाम् अपि . राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने .. 26..\\ ते शूलशरनिस्त्रिंश विविधायुधपाणयः . आपतेयुर्विमर्देऽस्मिन्वेगेनोद्विग्नकारिणः .. 27..\\ सङ्क्रुद्धस्तैस्तु परितो विधमन्रक्षसां बलम् . शक्नुयं न तु सम्प्राप्तुं परं पारं महोदधेः .. 28..\\ मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः . स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् .. 29..\\ हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् . विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् .. 30..\\ उद्देशे नष्टमार्गेऽस्मिन्राक्षसैः परिवारिते . सागरेण परिक्षिप्ते गुप्ते वसति जानकी .. 31..\\ विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे . नान्यं पश्यामि रामस्य सहायं कार्यसाधने .. 32..\\ विमृशंश्च न पश्यामि यो हते मयि वानरः . शतयोजनविस्तीर्णं लङ्घयेत महोदधिम् .. 33..\\ कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम् . न तु शक्ष्यामि सम्प्राप्तुं परं पारं महोदधेः .. 34..\\ असत्यानि च युद्धानि संशयो मे न रोचते . कश्च निःसंशयं कार्यं कुर्यात्प्राज्ञः ससंशयम् .. 35..\\ एष दोषो महान्हि स्यान्मम सीताभिभाषणे . प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे .. 36..\\ भूताश्चार्था विनश्यन्ति देशकालविरोधिताः . विक्लवं दूतमासाद्य तमः सूर्योदये यथा .. 37..\\ अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते . घातयन्ति हि कार्याणि दूताः पण्डितमानिनः .. 38..\\ न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत् . लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् .. 39..\\ कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत च . इति सञ्चिन्त्य हनुमांश्चकार मतिमान्मतिम् .. 40..\\ राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् . नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम् .. 41..\\ इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः . शुभानि धर्मयुक्तानि वचनानि समर्पयन् .. 42..\\ श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन्गिरम् . श्रद्धास्यति यथा हीयं तथा सर्वं समादधे .. 43..\\ इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः . मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो hanUmAn .. 44..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}