\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 32 तस्यास्तद्वचनं श्रुत्वा हनूमान्हरियूथपः . दुःखाद्दुःखाभिभूतायाः सान्तमुत्तरमब्रवीत् .. 1..\\ अहं रामस्य सन्देशाद्देवि दूतस्तवागतः . वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् .. 2..\\ यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः . स त्वां दाशरथी रामो देवि कौशलमब्रवीत् .. 3..\\ लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः . कृतवाञ्शोकसन्तप्तः शिरसा तेऽभिवादनम् .. 4..\\ सा तयोः कुशलं देवी निशम्य नरसिंहयोः . प्रीतिसंहृष्टसर्वाङ्गी हनूमान्तमथाब्रवीत् .. 5..\\ कल्याणी बत गथेयं लौकिकी प्रतिभाति मे . एहि जीवन्तमानदो नरं वर्षशतादपि .. 6..\\ तयोः समागमे तस्मिन्प्रीतिरुत्पादिताद्भुता . परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः .. 7..\\ तस्यास्तद्वचनं श्रुत्वा हनूमान्हरियूथपः . सीतायाः शोकदीनायाः समीपमुपचक्रमे .. 8..\\ यथा यथा समीपं स हनूमानुपसर्पति . तथा तथा रावणं सा तं सीता परिशङ्कते .. 9..\\ अहो धिग्धिक्कृतमिदं कथितं हि यदस्य मे . रूपान्तरमुपागम्य स एवायं हि रावणः .. 10..\\ तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता . तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् .. 11..\\ अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् . सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत .. 12..\\ तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना . अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा .. 13..\\ मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् . उत्पादयसि मे भूयः सन्तापं तन्न शोभनम् .. 14..\\ स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् . जनस्थाने मया दृष्टस्त्वं स एवासि रावणः .. 15..\\ उपवासकृशां दीनां कामरूप निशाचर . सन्तापयसि मां भूयः सन्तापं तन्न शोभनम् .. 16..\\ यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते . पृच्छामि त्वां हरिश्रेष्ठ प्रिया राम कथा हि मे .. 17..\\ गुणान्रामस्य कथय प्रियस्य मम वानर . चित्तं हरसि मे सौम्य नदीकूलं यथा रयः .. 18..\\ अहो स्वप्नस्य सुखता याहमेवं चिराहृता . प्रेषितं नाम पश्यामि राघवेण वनौकसं .. 19..\\ स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् . पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी .. 20..\\ नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् . न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम .. 21..\\ किं नु स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम् . उन्मादजो विकारो वा स्यादियं मृगतृष्णिका .. 22..\\ अथ वा नायमुन्मादो मोहोऽप्युन्मादलक्ष्मणः . सम्बुध्ये चाहमात्मानमिमं चापि वनौकसं .. 23..\\ इत्येवं बहुधा सीता सम्प्रधार्य बलाबलम् . रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् .. 24..\\ एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा . न प्रतिव्याजहाराथ वानरं जनकात्मजा .. 25..\\ सीतायाश्चिन्तितं बुद्ध्वा हनूमान्मारुतात्मजः . श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयत् .. 26..\\ आदित्य इव तेजस्वी लोककान्तः शशी यथा . राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा .. 27..\\ विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः . सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा .. 28..\\ रूपवान्सुभगः श्रीमान्कन्दर्प इव मूर्तिमान् . स्थानक्रोधप्रहर्ता च श्रेष्ठो लोके महारथः . बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः .. 29..\\ अपकृष्याश्रमपदान्मृगरूपेण राघवम् . शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत्फलम् .. 30..\\ नचिराद्रावणं सङ्ख्ये यो वधिष्यति वीर्यवान् . रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः .. 31..\\ तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः . त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत् .. 32..\\ लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः . अभिवाद्य महाबाहुः सोऽपि कौशलमब्रवीत् .. 33..\\ रामस्य च सखा देवि सुग्रीवो नाम वानरः . राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् .. 34..\\ नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः . दिष्ट्या जीवसि वैदेहि राक्षसी वशमागता .. 35..\\ नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महारथम् . मध्ये वानरकोटीनां सुग्रीवं चामितौजसं .. 36..\\ अहं सुग्रीवसचिवो हनूमान्नाम वानरः . प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् .. 37..\\ कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः . त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम् .. 38..\\ नाहमस्मि तथा देवि यथा माम् अवगच्छसि . विशङ्का त्यज्यतामेषा shraddhatsva vadato mama .. 39..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}