\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 33 तां तु राम कथां श्रुत्वा वैदेही वानरर्षभात् . उवाच वचनं सान्त्वमिदं मधुरया गिरा .. 1..\\ क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् . वानराणां नराणां च कथमासीत्समागमः .. 2..\\ यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर . तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् .. 3..\\ कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् . कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे .. 4..\\ एवमुक्तस्तु वैदेह्या हनूमान्मारुतात्मजः . ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे .. 5..\\ जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि . भर्तुः कमलपत्राक्षि सङ्ख्यानं लक्ष्मणस्य च .. 6..\\ यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै . लक्षितानि विशालाक्षि वदतः शृणु तानि मे .. 7..\\ रामः कमलपत्राक्षः सर्वभूतमनोहरः . रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे .. 8..\\ तेजसादित्यसङ्काशः क्षमया पृथिवीसमः . बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः .. 9..\\ रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता . रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः .. 10..\\ रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता . मर्यादानां च लोकस्य कर्ता कारयिता च सः .. 11..\\ अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः . साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् .. 12..\\ राजविद्याविनीतश्च ब्राह्मणानामुपासिता . श्रुतवाञ्शीलसम्पन्नो विनीतश्च परन्तपः .. 13..\\ यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः . धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः .. 14..\\ विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः . गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः .. 15..\\ दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् . समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः .. 16..\\ त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः . त्रिवलीवांस्त्र्यवणतश्चतुर्व्यङ्गस्त्रिशीर्षवान् .. 17..\\ चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः . चतुर्दशसमद्वन्द्वश्चतुर्दष्टश्चतुर्गतिः .. 18..\\ महौष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान् . दशपद्मो दशबृहत्त्रिभिर्व्याप्तो द्विशुक्लवान् . षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः .. 19..\\ सत्यधर्मपरः श्रीमान्सङ्ग्रहानुग्रहे रतः . देशकालविभागज्ञः सर्वलोकप्रियंवदः .. 20..\\ भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः . अनुरागेण रूपेण गुणैश्चैव तथाविधः .. 21..\\ त्वामेव मार्गमाणो तौ विचरन्तौ वसुन्धराम् . ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् .. 22..\\ ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले . भ्रातुर्भार्यार्तमासीनं सुग्रीवं प्रियदर्शनम् .. 23..\\ वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम् . परिचर्यामहे राज्यात्पूर्वजेनावरोपितम् .. 24..\\ ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ . ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ .. 25..\\ स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः . अभिप्लुतो गिरेस्तस्य शिखरं भयमोहितः .. 26..\\ ततः स शिखरे तस्मिन्वानरेन्द्रो व्यवस्थितः . तयोः समीपं मामेव प्रेषयामास सत्वरः .. 27..\\ तावहं पुरुषव्याघ्रौ सुग्रीववचनात्प्रभू . रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः .. 28..\\ तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ . पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ .. 29..\\ निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने . तयोरन्योन्यसम्भाषाद्भृशं प्रीतिरजायत .. 30..\\ तत्र तौ कीर्तिसम्पन्नौ हरीश्वरनरेश्वरौ . परस्परकृताश्वासौ कथया पूर्ववृत्तया .. 31..\\ तं ततः सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः . स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरु तेजसा .. 32..\\ ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः . लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् .. 33..\\ स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः . तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान् .. 34..\\ ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया . यान्याभरणजालानि पातितानि महीतले .. 35..\\ तानि सर्वाणि रामाय आनीय हरियूथपाः . संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव .. 36..\\ तानि रामाय दत्तानि मयैवोपहृतानि च . स्वनवन्त्यवकीर्णन्ति तस्मिन्विहतचेतसि .. 37..\\ तान्यङ्के दर्शनीयानि कृत्वा बहुविधं ततः . तेन देवप्रकाशेन देवेन परिदेवितम् .. 38..\\ पश्यतस्तस्या रुदतस्ताम्यतश्च पुनः पुनः . प्रादीपयन्दाशरथेस्तानि शोकहुताशनम् .. 39..\\ शयितं च चिरं तेन दुःखार्तेन महात्मना . मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः .. 40..\\ तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर्मुहुः . राघवः सहसौमित्रिः सुग्रीवे स न्यवेदयत् .. 41..\\ स तवादर्शनादार्ये राघवः परितप्यते . महता ज्वलता नित्यमग्निनेवाग्निपर्वतः .. 42..\\ त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम् . तापयन्ति महात्मानमग्न्यगारमिवाग्नयः .. 43..\\ तवादर्शनशोकेन राघवः प्रविचाल्यते . महता भूमिकम्पेन महानिव शिलोच्चयः .. 44..\\ कानानानि सुरम्याणि नदीप्रस्रवणानि च . चरन्न रतिमाप्नोति त्वमपश्यन्नृपात्मजे .. 45..\\ स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः . समित्रबान्धवं हत्वा रावणं जनकात्मजे .. 46..\\ सहितौ रामसुग्रीवावुभावकुरुतां तदा . समयं वालिनं हन्तुं तव चान्वेषणं तथा .. 47..\\ ततो निहत्य तरसा रामो वालिनमाहवे . सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत्पतिम् .. 48..\\ रामसुग्रीवयोरैक्यं देव्येवं समजायत . हनूमन्तं च मां विद्धि तयोर्दूतमिहागतम् .. 49..\\ स्वराज्यं प्राप्य सुग्रीवः समनीय महाहरीन् . त्वदर्थं प्रेषयामास दिशो दश महाबलान् .. 50..\\ आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसः . अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् .. 51..\\ अङ्गदो नाम लक्ष्मीवान्वालिसूनुर्महाबलः . प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः .. 52..\\ तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे . भृशं शोकपरीतनामहोरात्रगणा गताः .. 53..\\ ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण च . भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः .. 54..\\ विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च . अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं व्यवस्थिताः .. 55..\\ भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः . तव नाशं च वैदेहि वालिनश्च तथा वधम् . प्रायोपवेशमस्माकं मरणं च जटायुषः .. 56..\\ तेषां नः स्वामिसन्देशान्निराशानां मुमूर्षताम् . कार्यहेतोरिवायातः शकुनिर्वीर्यवान्महान् .. 57..\\ गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट् . श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् .. 58..\\ यवीयान्केन मे भ्राता हतः क्व च विनाशितः . एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः .. 59..\\ अङ्गदोऽकथयत्तस्य जनस्थाने महद्वधम् . रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् .. 60..\\ जटायोस्तु वधं श्रुत्वा दुह्हितः सोऽरुणात्मजः . त्वामाह स वरारोहे वसन्तीं रावणालये .. 61..\\ तस्य तद्वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम् . अङ्गदप्रमुखाः सर्वे ततः सम्प्रस्थिता वयम् . त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः .. 62..\\ अथाहं हरिसैन्यस्य सागरं दृश्य सीदतः . व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः .. 63..\\ लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला . रावणश्च मया दृष्टस्त्वं च शोकनिपीडिता .. 64..\\ एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते . अभिभाषस्व मां देवि दूतो दाशरथेरहम् .. 65..\\ त्वं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् . सुग्रीव सचिवं देवि बुध्यस्व पवनात्मजम् .. 66..\\ कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः . गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः .. 67..\\ तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः . अहमेकस्तु सम्प्राप्तः सुग्रीववचनादिह .. 68..\\ मयेयमसहायेन चरता कामरूपिणा . दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा .. 69..\\ दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम् . अपनेष्यामि सन्तापं तवाभिगमशंसनात् .. 70..\\ दिष्ट्या हि न मम व्यर्थं देवि सागरलङ्घनम् . प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः .. 71..\\ राघवश्च महावीर्यः क्षिप्रं त्वाम् अभिपत्स्यते . समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् .. 72..\\ कौरजो नाम वैदेहि गिरीणामुत्तमो गिरिः . ततो गच्छति गोकर्णं पर्वतं केसरी हरिः .. 73..\\ स च देवर्षिभिर्दृष्टः पिता मम महाकपिः . तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् .. 74..\\ तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि . हनूमानिति विख्यातो लोके स्वेनैव कर्मणा . विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः .. 75..\\ एवं विश्वासिता सीता हेतुभिः शोककर्शिता . उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति .. 76..\\ अतुलं च गता हर्षं प्रहर्षेण तु जानकी . नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम् .. 77..\\ चारु तच्चाननं तस्यास्ताम्रशुक्लायतेक्षणम् . अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् . हनूमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा .. 78..\\ अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् .. 79..\\ हतेऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात् . ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः .. 80..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}