\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 34 भूय एव महातेजा हनूमान्मारुतात्मजः . अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात् .. 1..\\ वानरोऽहं महाभागे दूतो रामस्य धीमतः . रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् . समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि .. 2..\\ गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् . भर्तारमिव सम्प्राप्ता जानकी मुदिताभवत् .. 3..\\ चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् . बभूव प्रहर्षोदग्रं राहुमुक्त इवोडुराट् .. 4..\\ ततः सा ह्रीमती बाला भर्तुः सन्देशहर्षिता . परितुट्षा प्रियं श्रुत्वा प्राशंसत महाकपिम् .. 5..\\ विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम . येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् .. 6..\\ शतयोजनविस्तीर्णः सागरो मकरालयः . विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः .. 7..\\ न हि त्वां प्राकृतं मन्ये वनरं वनरर्षभ . यस्य ते नास्ति सन्त्रासो रावणान्नापि सम्भ्रमः .. 8..\\ अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् . यद्यसि प्रेषितस्तेन रामेण विदितात्मना .. 9..\\ प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम् . पराक्रममविज्ञाय मत्सकाशं विशेषतः .. 10..\\ दिष्ट्या च कुशली रामो धर्मात्मा धर्मवत्सलः . लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः .. 11..\\ कुशली यदि काकुत्स्थः किं नु सागरमेखलाम् . महीं दहति कोपेन युगान्ताग्निरिवोत्थितः .. 12..\\ अथ वा शक्तिमन्तौ तौ सुराणाम् अपि निग्रहे . ममैव तु न दुःखानामस्ति मन्ये विपर्ययः .. 13..\\ कच्चिच्च व्यथते रामः कच्चिन्न परिपत्यते . उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः .. 14..\\ कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति . कच्चिन्पुरुषकार्याणि कुरुते नृपतेः सुतः .. 15..\\ द्विविधं त्रिविधोपायमुपायमपि सेवते . विजिगीषुः सुहृत्कच्चिन्मित्रेषु च परन्तपः .. 16..\\ कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते . कच्चित्कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः .. 17..\\ कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः . कच्चित्पुरुषकारं च दैवं च प्रतिपद्यते .. 18..\\ कच्चिन्न विगतस्नेहो विवासान्मयि राघवः . कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानरः .. 19..\\ सुखानामुचितो नित्यमसुखानामनूचितः . दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति .. 20..\\ कौसल्यायास्तथा कच्चित्सुमित्रायास्तथैव च . अभीक्ष्णं श्रूयते कच्चित्कुशलं भरतस्य च .. 21..\\ मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः . कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति .. 22..\\ कच्चिदक्षाउहिंईं भीमां भरतो bhraat.rvatsala.h . ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते .. 23..\\ वानराधिपतिः श्रीमान्सुग्रीवः कच्चिदेष्यति . मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः .. 24..\\ कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः . अस्त्रविच्छरजालेन राक्षसान्विधमिष्यति .. 25..\\ रौद्रेण कच्चिदस्त्रेण रामेण निहतं रणे . द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् .. 26..\\ कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि . मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन .. 27..\\ धर्मापदेशात्त्यजतश्च राज्यां मां चाप्यरण्यं नयतः पदातिम् . नासीद्व्यथा यस्य न भीर्न शोकः कच्चित्स धैर्यं हृदये करोति .. 28..\\ न चास्य माता न पिता न चान्यः स्नेहाद्विशिष्टोऽस्ति मया समो वा . तावद्ध्यहं दूतजिजीविषेयं यावत्प्रवृत्तिं शृणुयां प्रियस्य .. 29..\\ इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा . श्रोतुं पुनस्तस्य वचोऽभिरामं रामार्थयुक्तं विरराम रामा .. 30..\\ सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः . शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् .. 31..\\ न त्वामिहस्थां जानीते रामः कमललोचनः . श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः .. 32..\\ चमूं प्रकर्षन्महतीं हर्यृष्कगणसङ्कुलाम् . विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम् . करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् .. 33..\\ तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः . स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति .. 34..\\ तवादर्शनजेनार्ये शोकेन स परिप्लुतः . न शर्म लभते रामः सिंहार्दित इव द्विपः .. 35..\\ दर्दरेण च ते देवि शपे मूलफलेन च . मलयेन च विन्ध्येन मेरुणा मन्दरेण च .. 36..\\ यथा सुनयनं वल्गु बिम्बौष्ठं चारुकुण्डलम् . मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् .. 37..\\ क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ . शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि .. 38..\\ न मांसं राघवो भुङ्क्ते न चापि मधुसेवते . वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् .. 39..\\ नैव दंशान्न मशकान्न कीटान्न सरीसृपान् . राघवोऽपनयेद्गत्रात्त्वद्गतेनान्तरात्मना .. 40..\\ नित्यं ध्यानपरो रामो नित्यं शोकपरायणः . नान्यच्चिन्तयते किं चित्स तु कामवशं गतः .. 41..\\ अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः . सीतेति मधुरां वाणीं व्याहरन्प्रतिबुध्यते .. 42..\\ दृष्ट्वा फलं वा पुष्पं वा यच्चान्यत्स्त्रीमनोहरम् . बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते .. 43..\\ स देवि नित्यं परितप्यमानस् त्वामेव सीतेत्यभिभाषमाणः . धृतव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः .. 44..\\ सा रामसङ्कीर्तनवीतशोका रामस्य शोकेन समानशोका . शरन्मुखेनाम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव .. 45..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}