\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 35 सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना . हनूमन्तमुवाचेदं धर्मार्थसहितं वचः .. 1..\\ अमृतं विषसंसृष्टं त्वया वानरभाषितम् . यच्च नान्यमना रामो यच्च शोकपरायणः .. 2..\\ ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे . रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति .. 3..\\ विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम . सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् .. 4..\\ शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति . प्लवमानः परिश्रान्तो हतनौः सागरे यथा .. 5..\\ राक्षसानां क्षयं कृत्वा सूदयित्वा च रावणम् . लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः .. 6..\\ स वाच्यः सन्त्वरस्वेति यावदेव न पूर्यते . अयं संवत्सरः कालस्तावद्धि मम जीवितम् .. 7..\\ वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम . रावणेन नृशंसेन समयो यः कृतो मम .. 8..\\ विभीषणेन च भ्रात्रा मम निर्यातनं प्रति . अनुनीतः प्रयत्नेन न च तत्कुरुते मतिम् .. 9..\\ मम प्रतिप्रदानं हि रावणस्य न रोचते . रावणं मार्गते सङ्ख्ये मृत्युः कालवशं गतम् .. 10..\\ ज्येष्ठा कन्यानला नम विभीषणसुता कपे . तया ममैतदाख्यातं मात्रा प्रहितया स्वयम् .. 11..\\ अविन्ध्यो नाम मेधावी विद्वान्राक्षसपुङ्गवः . धृतिमाञ्शीलवान्वृद्धो रावणस्य सुसंमतः .. 12..\\ रामात्क्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत् . न च तस्यापि दुष्टात्मा शृणोति वचनं हितम् .. 13..\\ आशंसेति हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः . अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः .. 14..\\ उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता . विक्रमश्च प्रभावश्च सन्ति वानरराघवे .. 15..\\ चतुर्दशसहस्राणि राक्षसानां जघान यः . जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् .. 16..\\ न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः . अहं तस्यानुभावज्ञा शक्रस्येव पुलोमजा .. 17..\\ शरजालांशुमाञ्शूरः कपे रामदिवाकरः . शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति .. 18..\\ इति सञ्जल्पमानां तां रामार्थे शोककर्शिताम् . अश्रुसम्पूर्णवदनामुवाच हनुमान्कपिः .. 19..\\ श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः . चमूं प्रकर्षन्महतीं हर्यृक्षगणसङ्कुलाम् .. 20..\\ अथ वा मोचयिष्यामि तामद्यैव हि राक्षसात् . अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते .. 21..\\ त्वं हि पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम् . शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् .. 22..\\ अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि . प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः .. 23..\\ द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम् . व्यवसाय समायुक्तं विष्णुं दैत्यवधे यथा .. 24..\\ त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् . पुरन्दरमिवासीनं नागराजस्य मूर्धनि .. 25..\\ पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने . योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी .. 26..\\ कथयन्तीव चन्द्रेण सूर्येणेव सुवर्चला . मत्पृष्ठमधिरुह्य त्वं तराकाशमहार्णवम् .. 27..\\ न हि मे सम्प्रयातस्य त्वामितो नयतोऽङ्गने . अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः .. 28..\\ यथैवाहमिह प्राप्तस्तथैवाहमसंशयम् . यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसं .. 29..\\ मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम् . हर्षविस्मितसर्वाङ्गी हनूमन्तमथाब्रवीत् .. 30..\\ हनूमन्दूरमध्वनं कथं मां वोढुमिच्छसि . तदेव खलु ते मन्ये कपित्वं हरियूथप .. 31..\\ कथं वाल्पशरीरस्त्वं माम् इतो नेतुमिच्छसि . सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ .. 32..\\ सीताया वचनं श्रुत्वा हनूमान्मारुतात्मजः . चिन्तयामास लक्ष्मीवान्नवं परिभवं कृतम् .. 33..\\ न मे जानाति सत्त्वं वा प्रभावं वासितेक्षणा . तस्मात्पश्यतु वैदेही यद्रूपं मम कामतः .. 34..\\ इति सञ्चिन्त्य हनुमांस्तदा प्लवगसत्तमः . दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः .. 35..\\ स तस्मात्पादपाद्धीमानाप्लुत्य प्लवगर्षभः . ततो वर्धितुमारेभे सीताप्रत्ययकारणात् .. 36..\\ मेरुमन्दारसङ्काशो बभौ दीप्तानलप्रभः . अग्रतो व्यवतस्थे च सीताया वानरर्षभः .. 37..\\ हरिः पर्वतसङ्काशस्ताम्रवक्त्रो महाबलः . वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् .. 38..\\ सपर्वतवनोद्देशां साट्टप्राकारतोरणाम् . लङ्कामिमां सनथां वा नयितुं शक्तिरस्ति मे .. 39..\\ तदवस्थाप्य तां बुद्धिरलं देवि विकाङ्क्षया . विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् .. 40..\\ तं दृष्ट्वाचलसङ्काशमुवाच जनकात्मजा . पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् .. 41..\\ तव सत्त्वं बलं चैव विजानामि महाकपे . वायोरिव गतिं चापि तेजश्चाग्निरिवाद्भुतम् .. 42..\\ प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति . उदधेरप्रमेयस्य पारं वानरपुङ्गव .. 43..\\ जानामि गमने शक्तिं नयने चापि ते मम . अवश्यं साम्प्रधार्याशु कार्यसिद्धिरिहात्मनः .. 44..\\ अयुक्तं तु कपिश्रेष्ठ मया गन्तुं त्वया सह . वायुवेगसवेगस्य वेगो मां मोहयेत्तव .. 45..\\ अहमाकाशमासक्ता उपर्युपरि सागरम् . प्रपतेयं हि ते पृष्ठाद्भयाद्वेगेन गच्छतः .. 46..\\ पतिता सागरे चाहं तिमिनक्रझषाकुले . भयेयमाशु विवशा यादसाम् अन्नमुत्तमम् .. 47..\\ न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन . कलत्रवति सन्देहस्त्वय्यपि स्यादसंशयम् .. 48..\\ ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः . अनुगच्छेयुरादिष्टा रावणेन दुरात्मना .. 49..\\ तैस्त्वं परिवृतः शूरैः शूलमुद्गर पाणिभिः . भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् .. 50..\\ सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः . कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् .. 51..\\ युध्यमानस्य रक्षोभिस्ततस्तैः क्रूरकर्मभिः . प्रपतेयं हि ते पृष्ठद्भयार्ता कपिसत्तम .. 52..\\ अथ रक्षांसि भीमानि महान्ति बलवन्ति च . कथं चित्साम्पराये त्वां जयेयुः कपिसत्तम .. 53..\\ अथ वा युध्यमानस्य पतेयं विमुखस्य ते . पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः .. 54..\\ मां वा हरेयुस्त्वद्धस्ताद्विशसेयुरथापि वा . अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ .. 55..\\ अहं वापि विपद्येयं रक्षोभिरभितर्जिता . त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु .. 56..\\ कामं त्वमपि पर्याप्तो निहन्तुं सर्वराक्षसान् . राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः .. 57..\\ अथ वादाय रक्षांसि न्यस्येयुः संवृते हि माम् . यत्र ते नाभिजानीयुर्हरयो नापि राघवः .. 58..\\ आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः . त्वया हि सह रामस्य महानागमने गुणः .. 59..\\ मयि जीवितमायत्तं राघवस्य महात्मनः . भ्रातॄणां च महाबाहो तव राजकुलस्य च .. 60..\\ तौ निराशौ मदर्थे तु शोकसन्तापकर्शितौ . सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसङ्ग्रहम् .. 61..\\ भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर . नाहं स्प्रष्टुं पदा गात्रमिच्छेयं वानरोत्तम .. 62..\\ यदहं गात्रसंस्पर्शं रावणस्य गता बलात् . अनीशा किं करिष्यामि विनाथा विवशा सती .. 63..\\ यदि रामो दशग्रीवमिह हत्वा सराक्षसं . मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् .. 64..\\ श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः . न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे .. 65..\\ समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् . सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम् .. 66..\\ सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम् . सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम् .. 67..\\ स मे हरिश्रेष्ठ सलक्ष्मणं पतिं सयूथपं क्षिप्रमिहोपपादय . चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरमुख्य हर्षिताम् .. 68..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}