\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 36 ततः स कपिशार्दूलस्तेन वाक्येन हर्षितः . सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः .. 1..\\ युक्तरूपं त्वया देवि भाषितं शुभदर्शने . सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च .. 2..\\ स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् . मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् .. 3..\\ द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते . रामादन्यस्य नार्हामि संस्पर्शमिति जानकि .. 4..\\ एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः . का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् .. 5..\\ श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः . चेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः .. 6..\\ कारणैर्बहुभिर्देवि राम प्रियचिकीर्षया . स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम् .. 7..\\ लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः . सामर्थ्यादात्मनश्चैव मयैतत्समुदाहृतम् .. 8..\\ इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना . गुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम् .. 9..\\ यदि नोत्सहसे यातुं मया सार्धमनिन्दिते . अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत् .. 10..\\ एवमुक्ता हनुमता सीता सुरसुतोपमा . उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् .. 11..\\ इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् . शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे तदा .. 12..\\ तापसाश्रमवासिन्याः प्राज्यमूलफलोदके . तस्मिन्सिद्धाश्रमे देशे मन्दाकिन्या अदूरतः .. 13..\\ तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु . विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् .. 14..\\ पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः .. 15..\\ ततो मांससमायुक्तो वायसः पर्यतुण्डयत् . तमहं लोष्टमुद्यम्य वारयामि स्म वायसं .. 16..\\ दारयन्स च मां काकस्तत्रैव परिलीयते . न चाप्युपरमन्मांसाद्भक्षार्थी बलिभोजनः .. 17..\\ उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे . स्रंसमाने च वसने ततो दृष्टा त्वया ह्यहम् .. 18..\\ त्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा . भक्ष्य गृद्धेन कालेन दारिता त्वामुपागता .. 19..\\ आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् . क्रुध्यन्ती च प्रहृष्टेन त्वयाहं परिसान्त्विता .. 20..\\ बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती . लक्षिताहं त्वया नाथ वायसेन प्रकोपिता .. 21..\\ आशीविष इव क्रुद्धः श्वसान्वाक्यमभाषथाः . केन ते नागनासोरु विक्षतं वै स्तनान्तरम् . कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना .. 22..\\ वीक्षमाणस्ततस्तं वै वायसं समवैक्षथाः . नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् .. 23..\\ पुत्रः किल स शक्रस्य वायसः पततां वरः . धरान्तरचरः शीघ्रं पवनस्य गतौ समः .. 24..\\ ततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः . वायसे कृतवान्क्रूरां मतिं मतिमतां वर .. 25..\\ स दर्भसंस्तराद्गृह्य ब्रह्मणोऽस्त्रेण योजयः . स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम् .. 26..\\ चिक्षेपिथ प्रदीप्तां तामिषीकां वायसं प्रति . अनुसृष्टस्तदा कालो जगाम विविधां गतिम् . त्राणकाम इमं लोकं सर्वं वै विचचार ह .. 27..\\ स पित्रा च परित्यक्तः सुरैः सर्वैर्महर्षिभिः . त्रीँल्लोकान्सम्परिक्रम्य त्वामेव शरणं गतः .. 28..\\ तं त्वं निपतितं भूमौ शरण्यः शरणागतम् . वधार्हमपि काकुत्स्थ कृपया पर्यपालयः . न शर्म लब्ध्वा लोकेषु त्वामेव शरणं गतः .. 29..\\ परिद्यूनं विषण्णं च स त्वमायान्तमुक्तवान् . मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् .. 30..\\ ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् .. 31..\\ स ते तदा नमस्कृत्वा राज्ञे दशरथाय च . त्वया वीर विसृष्टस्तु प्रतिपेदे स्वमालयम् .. 32..\\ मत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम् . कस्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते .. 33..\\ स कुरुष्व महोत्साहं कृपां मयि नरर्षभ . आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः .. 34..\\ जानामि त्वां महावीर्यं महोत्साहं महाबलम् . अपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम् . भर्तारं ससमुद्राया धरण्या वासवोपमम् .. 35..\\ एवमस्त्रविदां श्रेष्ठः सत्त्ववान्बलवानपि . किमर्थमस्त्रं रक्षःसु न योजयसि राघव .. 36..\\ न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः . रामस्य समरे वेगं शक्ताः प्रति समाधितुम् .. 37..\\ तस्या वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः . किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् .. 38..\\ भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः . कस्य हेतोर्न मां वीरः परित्राति महाबलः .. 39..\\ यदि तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौ . सुराणामपि दुर्धर्षो किमर्थं मामुपेक्षतः .. 40..\\ ममैव दुष्कृतं किं चिन्महदस्ति न संशयः . समर्थावपि तौ यन्मां नावेक्षेते परन्तपौ .. 41..\\ कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी . तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय .. 42..\\ स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः . ऐश्वर्यं च विशालायां पृथिव्याम् अपि दुर्लभम् .. 43..\\ पितरं मातरं चैव संमान्याभिप्रसाद्य च . अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः . आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् .. 44..\\ अनुगच्छति काकुत्स्थं भ्रातरं पालयन्वने . सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः .. 45..\\ पितृवद्वर्तते रामे मातृवन्मां समाचरन् . ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः .. 46..\\ वृद्धोपसेवी लक्ष्मीवाञ्शक्तो न बहुभाषिता . राजपुत्रः प्रियश्रेष्ठः सदृशः श्वशुरस्य मे .. 47..\\ मत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः . नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् .. 48..\\ यं दृष्ट्वा राघवो नैव वृद्धमार्यमनुस्मरत् . स ममार्थाय कुशलं वक्तव्यो वचनान्मम . मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः .. 49..\\ इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः . जीवितं धारयिष्यामि मासं दशरथात्मज . ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते .. 50..\\ रावणेनोपरुद्धां मां निकृत्या पापकर्मणा . त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् .. 51..\\ ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् . प्रदेयो राघवायेति सीता हनुमते ददौ .. 52..\\ प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् . अङ्गुल्या योजयामास न ह्यस्या प्राभवद्भुजः .. 53..\\ मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च . सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः .. 54..\\ हर्षेण महता युक्तः सीतादर्शनजेन सः . हृदयेन गतो रामं शरीरेण तु विष्ठितः .. 55..\\ मणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात् . गिरिवरपवनावधूतमुक्तः सुखितमनाः प्रतिसङ्क्रमं prapede .. 56..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}