\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 37 मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत् . अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः .. 1..\\ मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति . वीरो जनन्या मम च राज्ञो दशरथस्य च .. 2..\\ स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम . अस्मिन्कार्यसमारम्भे प्रचिन्तय यदुत्तरम् .. 3..\\ त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम . तस्य चिन्तय यो यत्नो दुःखक्षयकरो भवेत् .. 4..\\ स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः . शिरसावन्द्य वैदेहीं गमनायोपचक्रमे .. 5..\\ ज्ञात्वा सम्प्रस्थितं देवी वानरं मारुतात्मजम् . बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् .. 6..\\ कुशलं हनुमन्ब्रूयाः सहितौ रामलक्ष्मणौ . सुग्रीवं च सहामात्यं वृद्धान्सर्वांश्च वानरान् .. 7..\\ यथा च स महाबाहुर्मां तारयति राघवः . अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि .. 8..\\ जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान् . तत्त्वया हनुमन्वाच्यं वाचा धर्ममवाप्नुहि .. 9..\\ नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा मयेरिताः . वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये .. 10..\\ मत्सन्देशयुता वाचस्त्वत्तः श्रुत्वैव राघवः . पराक्रमविधिं वीरो विधिवत्संविधास्यति .. 11..\\ सीतायास्तद्वचः श्रुत्वा हनुमान्मारुतात्मजः . शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् .. 12..\\ क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः . यस्ते युधि विजित्यारीञ्शोकं व्यपनयिष्यति .. 13..\\ न हि पश्यामि मर्त्येषु नामरेष्वसुरेषु वा . यस्तस्य वमतो बाणान्स्थातुमुत्सहतेऽग्रतः .. 14..\\ अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् . स हि सोढुं रणे शक्तस्तवहेतोर्विशेषतः .. 15..\\ स हि सागरपर्यन्तां महीं शासितुमीहते . त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि .. 16..\\ तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम् . जानकी बहु मेनेऽथ वचनं चेदमब्रवीत् .. 17..\\ ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः . भर्तुः स्नेहान्वितं वाक्यं सौहार्दादनुमानयत् .. 18..\\ यदि वा मन्यसे वीर वसैकाहमरिन्दम . कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि .. 19..\\ मम चेदल्पभाग्यायाः साम्निध्यात्तव वीर्यवान् . अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् .. 20..\\ गते हि हरिशार्दूल पुनरागमनाय तु . प्राणानामपि सन्देहो मम स्यान्नात्र संशयः .. 21..\\ तवादर्शनजः शोको भूयो मां परितापयेत् . दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर .. 22..\\ अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः . सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर .. 23..\\ कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् . तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ .. 24..\\ त्रयाणामेव भूतानां सागरस्येह लङ्घने . शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा .. 25..\\ तदस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमे . किं पश्यसि समाधानं त्वं हि कार्यविदां वरः .. 26..\\ काममस्य त्वमेवैकः कार्यस्य परिसाधने . पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः .. 27..\\ बलैः समग्रैर्यदि मां रावणं जित्य संयुगे . विजयी स्वपुरं यायात्तत्तु मे स्याद्यशस्करम् .. 28..\\ बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः . मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् .. 29..\\ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः . भवेदाहव शूरस्य तथा त्वमुपपादय .. 30..\\ तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् . निशम्य हनुमाञ्शेषं वाक्यमुत्तरमब्रवीत् .. 31..\\ देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः . सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः .. 32..\\ स वानरसहस्राणां कोटीभिरभिसंवृतः . क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः .. 33..\\ तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः . मनःसङ्कल्पसम्पाता निदेशे हरयः स्थिताः .. 34..\\ येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः . न च कर्मसु सीदन्ति महत्स्वमिततेजसः .. 35..\\ असकृत्तैर्महोत्सहैः ससागरधराधरा . प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः .. 36..\\ मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः . मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ .. 37..\\ अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः . न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः .. 38..\\ तदलं परितापेन देवि शोको व्यपैतु ते . एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः .. 39..\\ मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ . त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः .. 40..\\ तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ . आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः .. 41..\\ सगणं रावणं हत्वा राघवो रघुनन्दनः . त्वामादाय वरारोहे स्वपुरं प्रतियास्यति .. 42..\\ तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी . नचिराद्द्रक्ष्यसे रामं प्रज्वजन्तमिवानिलम् .. 43..\\ निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे . त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी .. 44..\\ क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि . रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात् .. 45..\\ एवमाश्वस्य वैदेहीं हनूमान्मारुतात्मजः . गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत् .. 46..\\ तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् . लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम् .. 47..\\ नखदंष्ट्रायुधान्वीरान्सिंहशार्दूलविक्रमान् . वानरान्वारणेन्द्राभान्क्षिप्रं द्रक्ष्यसि सङ्गतान् .. 48..\\ शैलाम्बुदनिकाशानां लङ्कामलयसानुषु . नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः .. 49..\\ स तु मर्मणि घोरेण ताडितो मन्मथेषुणा . न शर्म लभते रामः सिंहार्दित इव द्विपः .. 50..\\ मा रुदो देवि शोकेन मा भूत्ते मनसोऽप्रियम् . शचीव पथ्या शक्रेण भर्त्रा नाथवती ह्यसि .. 51..\\ रामाद्विशिष्टः कोऽन्योऽस्ति कश्चित्सौमित्रिणा समः . अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ .. 52..\\ नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषितोऽतिरौद्रे . न ते चिरादागमनं प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम् .. 53..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}