\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 38 श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः . उवाचात्महितं वाक्यं सीता सुरसुतोपमा .. 1..\\ त्वां दृष्ट्वा प्रियवक्तारं सम्प्रहृष्यामि वानर . अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा .. 2..\\ यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः . संस्पृशेयं सकामाहं तथा कुरु दयां मयि .. 3..\\ अभिज्ञानं च रामस्य दत्तं हरिगणोत्तम . क्षिप्तामीषिकां काकस्य कोपादेकाक्षिशातनीम् .. 4..\\ मनःशिलायास्तिकलो गण्डपार्श्वे निवेशितः . त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि .. 5..\\ स वीर्यवान्कथं सीतां हृतां समनुमन्यसे . वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपम .. 6..\\ एष चूडामणिर्दिव्यो मया सुपरिरक्षितः . एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ .. 7..\\ एष निर्यातितः श्रीमान्मया ते वारिसम्भवः . अतः परं न शक्ष्यामि जीवितुं शोकलालसा .. 8..\\ असह्यानि च दुःखानि वाचश्च हृदयच्छिदः . राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् .. 9..\\ धारयिष्यामि मासं तु जीवितं शत्रुसूदन . मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज .. 10..\\ घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि . त्वां च श्रुत्वा विपद्यन्तं न जीवेयमहं क्षणम् .. 11..\\ वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् . अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः .. 12..\\ त्वच्छोकविमुखो रामो देवि सत्येन ते शपे . रामे शोकाभिभूते तु लक्ष्मणः परितप्यते .. 13..\\ दृष्टा कथं चिद्भवती न कालः परिशोचितुम् . इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि .. 14..\\ तावुभौ पुरुषव्याघ्रौ राजपुत्रावनिन्दितौ . त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः .. 15..\\ हत्वा तु समरे क्रूरं रावणं सह बान्धवम् . राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः .. 16..\\ यत्तु रामो विजानीयादभिज्ञानमनिन्दिते . प्रीतिसञ्जननं तस्य भूयस्त्वं दातुमर्हसि .. 17..\\ साब्रवीद्दत्तमेवेह मयाभिज्ञानमुत्तमम् . एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम् . श्रद्धेयं हनुमन्वाक्यं तव वीर भविष्यति .. 18..\\ स तं मणिवरं गृह्य श्रीमान्प्लवगसत्तमः . प्रणम्य शिरसा देवीं गमनायोपचक्रमे .. 19..\\ तमुत्पातकृतोत्साहमवेक्ष्य हरिपुङ्गवम् . वर्धमानं महावेगमुवाच जनकात्मजा . अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा .. 20..\\ हनूमन्सिंहसङ्काशौ भ्रातरौ रामलक्ष्मणौ . सुग्रीवं च सहामात्यं सर्वान्ब्रूया अनामयम् .. 21..\\ यथा च स महाबाहुर्मां तारयति राघवः . अस्माद्दुःखाम्बुसंरोधात्तत्समाधातुमर्हसि .. 22..\\ इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च . ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर .. 23..\\ स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः . तदल्पशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदीचीं मनसा जगाम .. 24..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}