\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 39 sa cha वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तया . तस्माद्देशादपक्रम्य चिन्तयामास वानरः .. 1..\\ अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा . त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते .. 2..\\ न साम रक्षःसु गुणाय कल्पते न दनमर्थोपचितेषु वर्तते . न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेष ममेह रोचते .. 3..\\ न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश् चिदिहोपपद्यते . हृतप्रवीरास्तु रणे हि राक्षसाः कथं चिदीयुर्यदिहाद्य मार्दवम् .. 4..\\ कार्ये कर्मणि निर्दिष्टो यो बहून्यपि साधयेत् . पूर्वकार्यविरोधेन स कार्यं कर्तुमर्हति .. 5..\\ न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः . यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने .. 6..\\ इहैव तावत्कृतनिश्चयो ह्यहं यदि व्रजेयं प्लवगेश्वरालयम् . परात्मसंमर्द विशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम् .. 7..\\ कथं नु खल्वद्य भवेत्सुखागतं प्रसह्य युद्धं मम राक्षसैः सह . तथैव खल्वात्मबलं च सारवत् समानयेन्मां च रणे दशाननः .. 8..\\ इदमस्य नृशंसस्य नन्दनोपममुत्तमम् . वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् .. 9..\\ इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः . अस्मिन्भग्ने ततः कोपं करिष्यति स रावणः .. 10..\\ ततो महत्साश्वमहारथद्विपं बलं समानेष्वपि राक्षसाधिपः . त्रिशूलकालायसपट्टिशायुधं ततो महद्युद्धमिदं भविष्यति .. 11..\\ अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसङ्गविक्रमः . निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् .. 12..\\ ततो मारुतवत्क्रुद्धो मारुतिर्भीमविक्रमः . ऊरुवेगेन महता द्रुमान्क्षेप्तुमथारभत् .. 13..\\ ततस्तद्धनुमान्वीरो बभञ्ज प्रमदावनम् . मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् .. 14..\\ तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः . चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् .. 15..\\ लतागृहैश्चित्रगृहैश्च नाशितैर् महोरगैर्व्यालमृगैश्च निर्धुतैः . शिलागृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभून्महद्वनम् .. 16..\\ स तस्य कृत्वार्थपतेर्महाकपिर् महद्व्यलीकं मनसो महात्मनः . युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमाश्रितः कपिः .. 17..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}