\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 40 ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च . बभूवुस्त्राससम्भ्रान्ताः सर्वे लङ्कानिवासिनः .. 1..\\ विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षुणः . रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे .. 2..\\ ततो गतायां निद्रायां राक्षस्यो विकृताननाः . तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् .. 3..\\ स ता दृष्ट्व महाबाहुर्महासत्त्वो महाबलः . चकार सुमहद्रूपं राक्षसीनां भयावहम् .. 4..\\ ततस्तं गिरिसङ्काशमतिकायं महाबलम् . राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् .. 5..\\ कोऽयं कस्य कुतो वायं किंनिमित्तमिहागतः . कथं त्वया सहानेन संवादः कृत इत्युत .. 6..\\ आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् . संवादमसितापाङ्गे त्वया किं कृतवानयम् .. 7..\\ अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गशोभना . रक्षसां कामरूपाणां विज्ञाने मम का गतिः .. 8..\\ यूयमेवास्य जानीत योऽयं यद्वा करिष्यति . अहिरेव अहेः पादान्विजानाति न संशयः .. 9..\\ अहमप्यस्य भीतास्मि नैनं जानामि कोऽन्वयम् . वेद्मि राक्षसमेवैनं कामरूपिणमागतम् .. 10..\\ वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता द्रुतम् . स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् .. 11..\\ रावणस्य समीपे तु राक्षस्यो विकृताननाः . विरूपं वानरं भीममाख्यतुमुपचक्रमुः .. 12..\\ अशोकवनिका मध्ये राजन्भीमवपुः कपिः . सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः .. 13..\\ न च तं जानकी सीता हरिं हरिणलोचणा . अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति .. 14..\\ वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा . प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया .. 15..\\ तेन त्वद्भूतरूपेण यत्तत्तव मनोहरम् . नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् .. 16..\\ न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः . यत्र सा जानकी सीता स तेन न विनाशितः .. 17..\\ जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते . अथ वा कः श्रमस्तस्य सैव तेनाभिरक्षिता .. 18..\\ चारुपल्लवपत्राढ्यं यं सीता स्वयमास्थिता . प्रवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः .. 19..\\ तस्योग्ररूपस्योग्रं त्वं दण्डमाज्ञातुमर्हसि . सीता सम्भाषिता येन तद्वनं च विनाशितम् .. 20..\\ मनःपरिगृहीतां तां तव रक्षोगणेश्वर . कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः .. 21..\\ राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः . हुतागिरिव जज्वाल कोपसंवर्तितेक्षणः .. 22..\\ आत्मनः सदृशाञ्शूरान्किङ्करान्नाम राक्षसान् . व्यादिदेश महातेजा निग्रहार्थं हनूमतः .. 23..\\ तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम् . निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः .. 24..\\ महोदरा महादंष्ट्रा घोररूपा महाबलाः . युद्धाभिमनसः सर्वे हनूमद्ग्रहणोन्मुखाः .. 25..\\ ते कपिं तं समासाद्य तोरणस्थमवस्थितम् . अभिपेतुर्महावेगाः पतङ्गा इव पावकम् .. 26..\\ ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः . आजघ्नुर्वानरश्रेष्ठं शरैरादित्यसंनिभैः .. 27..\\ हनूमानपि तेजस्वी श्रीमान्पर्वतसंनिभः . क्षितावाविध्य लाङ्गूलं ननाद च महास्वनम् .. 28..\\ तस्य संनादशब्देन तेऽभवन्भयशङ्किताः . ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम् .. 29..\\ स्वामिसन्देशनिःशङ्कास्ततस्ते राक्षसाः कपिम् . चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः .. 30..\\ स तैः परिवृतः शूरैः सर्वतः स महाबलः . आससादायसं भीमं परिघं तोरणाश्रितम् .. 31..\\ स तं परिघमादाय जघान रजनीचरान् .. 32..\\ स पन्नगमिवादाय स्फुरन्तं विनतासुतः . विचचाराम्बरे वीरः परिगृह्य च मारुतिः .. 33..\\ स हत्वा राक्षसान्वीरः किङ्करान्मारुतात्मजः . युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपस्थितः .. 34..\\ ततस्तस्माद्भयान्मुक्ताः कति चित्तत्र राक्षसाः . निहतान्किङ्करान्सर्वान्रावणाय न्यवेदयन् .. 35..\\ स राक्षसानां निहतं महाबलं निशम्य राजा परिवृत्तलोचनः . समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं samare sudurjayam .. 36..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}