\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 45 सेनापतीन्पञ्च स तु प्रमापितान् हनूमता सानुचरान्सवाहनान् . समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताक्षतम् .. 1..\\ स तस्य दृष्ट्यर्पणसम्प्रचोदितः प्रतापवान्काञ्चनचित्रकार्मुकः . समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः .. 2..\\ ततो महद्बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसन्ततम् . रथां समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैरृतर्षभः .. 3..\\ ततस्तपःसङ्ग्रहसञ्चयार्जितं प्रतप्तजाम्बूनदजालशोभितम् . पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम् .. 4..\\ सुरासुराधृष्यमसङ्गचारिणं रविप्रभं व्योमचरं समाहितम् . सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम् .. 5..\\ विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्वसा . दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः .. 6..\\ स पूरयन्खं च महीं च साचलां तुरङ्गमतङ्गमहारथस्वनैः . बलैः समेतैः स हि तोरणस्थितं समर्थमासीनमुपागमत्कपिम् .. 7..\\ स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये . अवस्थितं विस्मितजातसम्भ्रमः समैक्षताक्षो बहुमानचक्षुषा .. 8..\\ स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्ह्तिवात्मजः . विचारयन्खं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते .. 9..\\ स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरः स्थितः संयति दुर्निवारणम् . समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभिः शितैः .. 10..\\ ततः कपिं तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम् . अवैक्षताक्षः समुदीर्णमानसः सबाणपाणिः प्रगृहीतकार्मुकः .. 11..\\ स हेमनिष्काङ्गदचारुकुण्डलः समाससादाशु पराक्रमः कपिम् . तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि सम्भ्रमप्रदः .. 12..\\ ररास भूमिर्न तताप भानुमान् ववौ न वायुः प्रचचाल चाचलः . कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौरुदधिश्च चुक्षुभे .. 13..\\ ततः स वीरः सुमुखान्पतत्रिणः सुवर्णपुङ्खान्सविषानिवोरगान् . समाधिसंयोगविमोक्षतत्त्वविच् छरानथ त्रीन्कपिमूर्ध्न्यपातयत् .. 14..\\ स तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः . नवोदितादित्यनिभः शरांशुमान् व्यराजतादित्य इवांशुमालिकः .. 15..\\ ततः स पिङ्गाधिपमन्त्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे . उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः .. 16..\\ स मन्दराग्रस्थ इवांशुमाली विवृद्धकोपो बलवीर्यसंयुतः . कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा .. 17..\\ ततः स बाणासनशक्रकार्मुकः शरप्रवर्षो युधि राक्षसाम्बुदः . शरान्मुमोचाशु हरीश्वराचले बलाहको वृष्टिमिवाचलोत्तमे .. 18..\\ ततः कपिस्तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसायकम् . कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद्घनतुल्यविक्रमः .. 19..\\ स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः . समाससादाप्रतिमं रणे कपिं गजो महाकूपमिवावृतं तृणैः .. 20..\\ स तेन बाणैः प्रसभं निपातितैश् चकार नादं घननादनिःस्वनः . समुत्पपाताशु नभः स मारुतिर् भुजोरुविक्षेपण घोरदर्शनः .. 21..\\ समुत्पतन्तं समभिद्रवद्बली स राक्षसानां प्रवरः प्रतापवान् . रथी रथश्रेष्ठतमः किरञ्शरैः पयोधरः शैलमिवाश्मवृष्टिभिः .. 22..\\ स ताञ्शरांस्तस्य विमोक्षयन्कपिश् चचार वीरः पथि वायुसेविते . शरान्तरे मारुतवद्विनिष्पतन् मनोजवः संयति चण्डविक्रमः .. 23..\\ तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विविधैः शरोत्तमैः . अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः .. 24..\\ ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवर्येण महात्मना नदन् . महाभुजः कर्मविशेषतत्त्वविद् विचिन्तयामास रणे पराक्रमम् .. 25..\\ अबालवद्बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः . न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते .. 26..\\ अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे . असंशयं कर्मगुणोदयादयं सनागयक्षैर्मुनिभिश्च पूजितः .. 27..\\ पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखागतः स्थितः . पराक्रमो ह्यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रकारिणः .. 28..\\ न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते . प्रमापणं त्वेव ममास्य रोचते न वर्धमानोऽग्निरुपेक्षितुं क्षमः .. 29..\\ इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान् . चकार वेगं तु महाबलस्तदा मतिं च चक्रेऽस्य वधे महाकपिः .. 30..\\ स तस्य तानष्टहयान्महाजवान् समाहितान्भारसहान्विवर्तने . जघान वीरः पथि वायुसेविते तलप्रहालैः पवनात्मजः कपिः .. 31..\\ ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः . स भग्ननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात् .. 32..\\ स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतत् . तपोऽभियोगादृषिरुग्रवीर्यवान् विहाय देहं मरुतामिवालयम् .. 33..\\ ततः कपिस्तं विचरन्तमम्बरे पतत्रिराजानिलसिद्धसेविते . समेत्य तं मारुतवेगविक्रमः क्रमेण जग्राह च पादयोर्दृढम् .. 34..\\ स तं समाविध्य सहस्रशः कपिर् महोरगं गृह्य इवाण्डजेश्वरः . मुमोच वेगात्पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः .. 35..\\ स भग्नबाहूरुकटीशिरो धरः क्षरन्नसृन्निर्मथितास्थिलोचनः . स भिन्नसन्धिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः .. 36..\\ महाकपिर्भूमितले निपीड्य तं चकार रक्षोऽधिपतेर्महद्भयम् .. 37..\\ महर्षिभिश्चक्रचरैर्महाव्रतैः समेत्य भूतैश्च सयक्षपन्नगैः . सुरैश्च सेन्द्रैर्भृशजातविस्मयैर् हते कुमारे स कपिर्निरीक्षितः .. 38..\\ निहत्य तं वज्रसुतोपमप्रभं कुमारमक्षं क्षतजोपमेक्षणम् . तदेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये .. 39..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}