\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 46 tatastu रक्षोऽधिपतिर्महात्मा हनूमताक्षे निहते कुमारे . मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं स रोषात् .. 1..\\ त्वमस्त्रविच्छस्त्रभृतां वरिष्ठः सुरासुराणामपि शोकदाता . सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनसञ्चितास्त्रः .. 2..\\ तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः . न कश्चित्त्रिषु लोकेषु संयुगे न गतश्रमः .. 3..\\ भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः . देशकालविभागज्ञस्त्वमेव मतिसत्तमः .. 4..\\ न तेऽस्त्यशक्यं समरेषु कर्मणा न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे . न सोऽस्ति कश्चित्त्रिषु सङ्ग्रहेषु वै न वेद यस्तेऽस्त्रबलं बलं च ते .. 5..\\ ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे . न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम् .. 6..\\ निहता इङ्कराः सर्वे जम्बुमाली च राक्षसः . अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः .. 7..\\ सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः . न तु तेष्वेव मे सारो यस्त्वय्यरिनिषूदन .. 8..\\ इदं हि दृष्ट्वा मतिमन्महद्बलं कपेः प्रभावं च पराक्रमं च . त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् .. 9..\\ बलावमर्दस्त्वयि संनिकृष्टे यथा गते शाम्यति शान्तशत्रौ . तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ .. 10..\\ न खल्वियं मतिः श्रेष्ठा यत्त्वां सम्प्रेषयाम्यहम् . इयं च राजधर्माणां क्षत्रस्य च मतिर्मता .. 11..\\ नानाशस्त्रैश्च सङ्ग्रामे वैशारद्यमरिन्दम . अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे .. 12..\\ ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः . चकार भर्तारमदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः .. 13..\\ ततस्तैः स्वगणैरिष्टैरिन्द्रजित्प्रतिपूजितः . युद्धोद्धतकृतोत्साहः सङ्ग्रामं प्रतिपद्यत .. 14..\\ श्रीमान्पद्मपलाशाक्षो राक्षसाधिपतेः सुतः . निर्जगाम महातेजाः समुद्र इव पर्वसु .. 15..\\ स पक्षि राजोपमतुल्यवेगैर् व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः . रथं समायुक्तमसङ्गवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः .. 16..\\ स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः . रथेनाभिययौ क्षिप्रं हनूमान्यत्र सोऽभवत् .. 17..\\ स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च . निशम्य हरिवीरोऽसौ सम्प्रहृष्टतरोऽभवत् .. 18..\\ सुमहच्चापमादाय शितशल्यांश्च सायकान् . हनूमन्तमभिप्रेत्य जगाम रणपण्डितः .. 19..\\ तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ . दिशश्च सर्वाः कलुषा बभूवुर् मृगाश्च रौद्रा बहुधा विनेदुः .. 20..\\ समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः . नभः समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः .. 21..\\ आयन्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः . विननाद महानादं व्यवर्धत च वेगवान् .. 22..\\ इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः . धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम् .. 23..\\ ततः समेतावतितीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ . कपिश्च रक्षोऽधिपतेश्च पुत्रः सुरासुरेन्द्राविव बद्धवैरौ .. 24..\\ स तस्य वीरस्य महारथस्या धनुष्मतः संयति संमतस्य . शरप्रवेगं व्यहनत्प्रवृद्धश् चचार मार्गे पितुरप्रमेयः .. 25..\\ ततः शरानायततीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान् . मुमोच वीरः परवीरहन्ता सुसन्ततान्वज्रनिपातवेगान् .. 26..\\ स तस्य तत्स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च . विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात .. 27..\\ शराणामन्तरेष्वाशु व्यवर्तत महाकपिः . हरिस्तस्याभिलक्षस्य मोक्षयँल्लक्ष्यसङ्ग्रहम् .. 28..\\ शराणामग्रतस्तस्य पुनः समभिवर्तत . प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः .. 29..\\ तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ . सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् .. 30..\\ हनूमतो वेद न राक्षसोऽन्तरं न मारुतिस्तस्य महात्मनोऽन्तरम् . परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ .. 31..\\ ततस्तु लक्ष्ये स विहन्यमाने शरेषु मोघेषु च सम्पतत्सु . जगाम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा .. 32..\\ ततो मतिं राक्षसराजसूनुश् चकार तस्मिन्हरिवीरमुख्ये . अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम् .. 33..\\ ततः पैतामहां वीरः सोऽस्त्रमस्त्रविदां वरः . सन्दधे सुमहातेजास्तं हरिप्रवरं प्रति .. 34..\\ अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् . निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित् .. 35..\\ तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः . अभवन्निर्विचेष्टश्च पपात च महीतले .. 36..\\ ततोऽथ बुद्ध्वा स तदास्त्रबन्धं प्रभोः प्रभावाद्विगताल्पवेगः . पितामहानुग्रहमात्मनश् च विचिन्तयामास हरिप्रवीरः .. 37..\\ ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम् . हनूमांश्चिन्तयामास वरदानं पितामहात् .. 38..\\ न मेऽस्त्रबन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात् . इत्येवमेवंविहितोऽस्त्रबन्धो मयात्मयोनेरनुवर्तितव्यः .. 39..\\ स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश् च . विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञाम् अनुवर्तते स्म .. 40..\\ अस्त्रेणापि हि बद्धस्य भयं मम न जायते . पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च .. 41..\\ ग्रहणे चापि रक्षोभिर्महन्मे गुणदर्शनम् . राक्षसेन्द्रेण संवादस्तस्माद्गृह्णन्तु मां परे .. 42..\\ स निश्चितार्थः परवीरहन्ता समीक्ष्य करी विनिवृत्तचेष्टः . परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्तैः परिभर्त्स्यमानः .. 43..\\ ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिन्दमम् . बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः .. 44..\\ स रोचयामास परैश्च बन्धनं प्रसह्य वीरैरभिनिग्रहं च . कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्टुं व्यवस्येदिति निश्चितार्थः .. 45..\\ स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान् . अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते .. 46..\\ अथेन्द्रजित्तं द्रुमचीरबन्धं विचार्य वीरः कपिसत्तमं तम् . विमुक्तमस्त्रेण जगाम चिन्ताम् अन्येन बद्धो ह्यनुवर्ततेऽस्त्रम् .. 47..\\ अहो महत्कर्म कृतं निरर्थकं न राक्षसैर्मन्त्रगतिर्विमृष्टा . पुनश्च नास्त्रे विहतेऽस्त्रमन्यत् प्रवर्तते संशयिताः स्म सर्वे .. 48..\\ अस्त्रेण हनुमान्मुक्तो नात्मानमवबुध्यते . कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः .. 49..\\ हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः . समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः .. 50..\\ अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तम् अस्त्रेण बद्धं द्रुमचीरसूत्रैः . व्यदर्शयत्तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे .. 51..\\ तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम् . राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् .. 52..\\ कोऽयं कस्य कुतो वापि किं कार्यं को व्यपाश्रयः . इति राक्षसवीराणां तत्र सञ्जज्ञिरे कथाः .. 53..\\ हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे . राक्षसास्तत्र सङ्क्रुद्धाः परस्परमथाब्रुवन् .. 54..\\ अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोऽधिपपादमूले . ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च .. 55..\\ स ददर्श महातेजा रावणः कपिसत्तमम् . रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः .. 56..\\ राक्षसाधिपतिं चापि ददर्श कपिसत्तमः . तेजोबलसमायुक्तं तपन्तमिव भास्करम् .. 57..\\ स रोषसंवर्तितताम्रदृष्टिर् दशाननस्तं कपिमन्ववेक्ष्य . अथोपविष्टान्कुलशीलवृद्धान् समादिशत्तं प्रति मन्त्रमुख्यान् .. 58..\\ यथाक्रमं तैः स कपिश्च पृष्टः कार्यार्थमर्थस्य च मूलमादौ . निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतोऽस्मि .. 59..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}