\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 49 तं समीक्ष्य महासत्त्वं सत्त्ववान्हरिसत्तमः . वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् .. 1..\\ अहं सुग्रीवसन्देशादिह प्राप्तस्तवालयम् . राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् .. 2..\\ भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः . धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् .. 3..\\ राजा दशरथो नाम रथकुञ्जरवाजिमान् . पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः .. 4..\\ ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः . पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् .. 5..\\ लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया . रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः .. 6..\\ तस्य भार्या वने नष्टा सीता पतिमनुव्रता . वैदेहस्य सुता राज्ञो जनकस्य महात्मनः .. 7..\\ स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः . ऋश्यमूकमनुप्राप्तः सुग्रीवेण च सङ्गतः .. 8..\\ तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् . सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् .. 9..\\ ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् . सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः .. 10..\\ स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः . हरीन्सम्प्रेषयामास दिशः सर्वा हरीश्वरः .. 11..\\ तां हरीणां सहस्राणि शतानि नियुतानि च . दिक्षु सर्वासु मार्गन्ते अधश्चोपरि चाम्बरे .. 12..\\ वैनतेय समाः के चित्के चित्तत्रानिलोपमाः . असङ्गगतयः शीघ्रा हरिवीरा महाबलाः .. 13..\\ अहं तु हनुमान्नाम मारुतस्यौरसः सुतः . सीतायास्तु कृते तूर्णं शतयोजनमायतम् . समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः .. 14..\\ तद्भवान्दृष्टधर्मार्थस्तपः कृतपरिग्रहः . परदारान्महाप्राज्ञ नोपरोद्धुं त्वमर्हसि .. 15..\\ न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु . मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः .. 16..\\ कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् . शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि .. 17..\\ न चापि त्रिषु लोकेषु राजन्विद्येत कश् चन . राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् .. 18..\\ तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च . मन्यस्व नरदेवाय जानकी प्रतिदीयताम् .. 19..\\ दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् . उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः .. 20..\\ लक्षितेयं मया सीता तथा शोकपरायणा . गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम् .. 21..\\ नेयं जरयितुं शक्या सासुरैरमरैरपि . विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा .. 22..\\ तपःसन्तापलब्धस्ते योऽयं धर्मपरिग्रहः . न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः .. 23..\\ अवध्यतां तपोभिर्यां भवान्समनुपश्यति . आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् .. 24..\\ सुग्रीवो न हि देवोऽयं नासुरो न च मानुषः . न राक्षसो न गन्धर्वो न यक्षो न च पन्नगः .. 25..\\ मानुषो राघवो राजन्सुग्रीवश्च हरीश्वरः . तस्मात्प्राणपरित्राणं कथं राजन्करिष्यसि .. 26..\\ न तु धर्मोपसंहारमधर्मफलसंहितम् . तदेव फलमन्वेति धर्मश्चाधर्मनाशनः .. 27..\\ प्राप्तं धर्मफलं तावद्भवता नात्र संशयः . फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे .. 28..\\ जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा . रामसुग्रीवसख्यं च बुध्यस्व हितमात्मनः .. 29..\\ कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् . लङ्कां नाशयितुं शक्तस्तस्यैष तु विनिश्चयः .. 30..\\ रामेण हि प्रतिज्ञातं हर्यृक्षगणसंनिधौ . उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता .. 31..\\ अपकुर्वन्हि रामस्य साक्षादपि पुरन्दरः . न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः .. 32..\\ यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे . कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् .. 33..\\ तदलं कालपाशेन सीता विग्रहरूपिणा . स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम् .. 34..\\ सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् . दह्यमनामिमां पश्य पुरीं साट्टप्रतोलिकाम् .. 35..\\ स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमोऽप्रियं वचः . दशाननः कोपविवृत्तलोचनः समादिशत्तस्य वधं महाकपेः .. 36..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}