\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 5 sa निकामं विनामेषु विचरन्कामरूपधृक् . विचचार कपिर्लङ्कां लाघवेन समन्वितः .. 1..\\ आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् . प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् .. 2..\\ रक्षितं राक्षसैर्भीमैः सिंहैरिव महद्वनम् . समीक्षमाणो भवनं चकाशे कपिकुञ्जरः .. 3..\\ रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैः . विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम् .. 4..\\ गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः . उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः .. 5..\\ सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः . घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः .. 6..\\ बहुरत्नसमाकीर्णं परार्ध्यासनभाजनम् . महारथसमावासं महारथमहासनम् .. 7..\\ दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः . विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः .. 8..\\ विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् . मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः .. 9..\\ मुदितप्रमदा रत्नं राक्षसेन्द्रनिवेशनम् . वराभरणनिर्ह्रादैः समुद्रस्वननिःस्वनम् .. 10..\\ तद्राजगुणसम्पन्नं मुख्यैश्च वरचन्दनैः . भेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम् .. 11..\\ नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा . समुद्रमिव गम्भीरं समुद्रमिव निःस्वनम् .. 12..\\ महात्मानो महद्वेश्म महारत्नपरिच्छदम् . महाजनसमाकीर्णं ददर्श स महाकपिः .. 13..\\ विराजमानं वपुषा गजाश्वरथसङ्कुलम् . लङ्काभरणमित्येव सोऽमन्यत महाकपिः .. 14..\\ गृहाद्गृहं राक्षसानामुद्यानानि च वानरः . वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः .. 15..\\ अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् . ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् .. 16..\\ अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् . विभीषणस्य च तथा पुप्लुवे स महाकपिः .. 17..\\ महोदरस्य च तथा विरूपाक्षस्य चैव हि . विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च . वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः .. 18..\\ शुकस्य च महावेगः सारणस्य च धीमतः . तथा चेन्द्रजितो वेश्म जगाम हरियूथपः .. 19..\\ जम्बुमालेः सुमालेश्च जगाम हरियूथपः . रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च .. 20..\\ धूम्राक्षस्य च सम्पातेर्भवनं मारुतात्मजः . विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च .. 21..\\ शुकनाभस्य वक्रस्य शठस्य विकटस्य च . ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः .. 22..\\ युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः . विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च .. 23..\\ करालस्य पिशाचस्य शोणिताक्षस्य चैव हि . क्रममाणः क्रमेणैव हनूमान्मारुतात्मजः .. 24..\\ तेषु तेषु महार्हेषु भवनेषु महायशाः . तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः .. 25..\\ सर्वेषां समतिक्रम्य भवनानि समन्ततः . आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् .. 26..\\ रावणस्योपशायिन्यो ददर्श हरिसत्तमः . विचरन्हरिशार्दूलो राक्षसीर्विकृतेक्षणाः . शूलमुद्गरहस्ताश्च शक्तो तोमरधारिणीः .. 27..\\ ददर्श विविधान्गुल्मांस्तस्य रक्षःपतेर्गृहे .. 28..\\ रक्ताञ्श्वेतान्सितांश्चैव हरींश्चैव महाजवान् . कुलीनान्रूपसम्पन्नान्गजान्परगजारुजान् .. 29..\\ निष्ठितान्गजशिखायामैरावतसमान्युधि . निहन्तॄन्परसैन्यानां गृहे तस्मिन्ददर्श सः .. 30..\\ क्षरतश्च यथा मेघान्स्रवतश्च यथा गिरीन् . मेघस्तनितनिर्घोषान्दुर्धर्षान्समरे परैः .. 31..\\ सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः . हेमजालैरविच्छिन्नास्तरुणादित्यसंनिभाः .. 32..\\ ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने . शिबिका विविधाकाराः स कपिर्मारुतात्मजः .. 33..\\ लतागृहाणि चित्राणि चित्रशालागृहाणि च . क्रीडागृहाणि चान्यानि दारुपर्वतकानपि .. 34..\\ कामस्य गृहकं रम्यं दिवागृहकमेव च . ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने .. 35..\\ स मन्दरतलप्रख्यं मयूरस्थानसङ्कुलम् . ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम् .. 36..\\ अनन्तरत्ननिचयं निधिजालं समन्ततः . धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव .. 37..\\ अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च . विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः .. 38..\\ जाम्बूनदमयान्येव शयनान्यासनानि च . भाजनानि च शुभ्राणि ददर्श हरियूथपः .. 39..\\ मध्वासवकृतक्लेदं मणिभाजनसङ्कुलम् . मनोरममसम्बाधं कुबेरभवनं यथा .. 40..\\ नूपुराणां च घोषेण काञ्चीनां निनदेन च . मृदङ्गतलघोषैश्च घोषवद्भिर्विनादितम् .. 41..\\ प्रासादसङ्घातयुतं स्त्रीरत्नशतसङ्कुलम् . सुव्यूढकक्ष्यं हनुमान्प्रविवेश महागृहम् .. 42..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}