\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 50 tasya तद्वचनं श्रुत्वा वानरस्य महात्मनः . आज्ञापयद्वधं तस्य रावणः क्रोधमूर्छितः .. 1..\\ वधे तस्य समाज्ञप्ते रावणेन दुरात्मना . निवेदितवतो दौत्यं नानुमेने विभीषणः .. 2..\\ तं रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम् . विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः .. 3..\\ निश्चितार्थस्ततः साम्नापूज्य शत्रुजिदग्रजम् . उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः .. 4..\\ राजन्धर्मविरुद्धं च लोकवृत्तेश् च गर्हितम् . तव चासदृशं वीर कपेरस्य प्रमापणम् .. 5..\\ असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम् . न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः .. 6..\\ वैरूप्यामङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्ष्मणसंनिपातः . एतान्हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य न नः श्रुतोऽपि .. 7..\\ कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः . भवद्विधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्ववन्तः .. 8..\\ न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु वापि . विद्येत कश्चित्तव वीरतुल्यस् त्वं ह्युत्तमः सर्वसुरासुराणाम् .. 9..\\ न चाप्यस्य कपेर्घाते कं चित्पश्याम्यहं गुणम् . तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः .. 10..\\ साधुर्वा यदि वासाधुर्परैरेष समर्पितः . ब्रुवन्परार्थं परवान्न दूतो वधमर्हति .. 11..\\ अपि चास्मिन्हते राजन्नान्यं पश्यामि खेचरम् . इह यः पुनरागच्छेत्परं पारं महोदधिः .. 12..\\ तस्मान्नास्य वधे यत्नः कार्यः परपुरञ्जय . भवान्सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति .. 13..\\ अस्मिन्विनष्टे न हि दूतमन्यं पश्यामि यस्तौ नरराजपुत्रौ . युद्धाय युद्धप्रियदुर्विनीताव् उद्योजयेद्दीर्घपथावरुद्धौ .. 14..\\ पराक्रमोत्साहमनस्विनां च सुरासुराणाम् अपि दुर्जयेन . त्वया मनोनन्दन नैरृतानां युद्धायतिर्नाशयितुं न युक्ता .. 15..\\ हिताश्च शूराश्च समाहिताश् च कुलेषु जाताश्च महागुणेषु . मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रशस्ते सुभृताश्च योधाः .. 16..\\ तदेकदेशेन बलस्य तावत् के चित्तवादेशकृतोऽपयान्तु . तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम् .. 17..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}