\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 51 tasya तद्वचनं श्रुत्वा दशग्रीवो महाबलः . देशकालहितं वाक्यं भ्रातुरुत्तममब्रवीत् .. 1..\\ सम्यगुक्तं हि भवता दूतवध्या विगर्हिता . अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः .. 2..\\ कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् . तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु .. 3..\\ ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् . समित्रा ज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः .. 4..\\ आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् . लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् .. 5..\\ तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः . वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः .. 6..\\ संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः . शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः .. 7..\\ तैलेन परिषिच्याथ तेऽग्निं तत्रावपातयन् .. 8..\\ लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत् . रोषामर्षपरीतात्मा बालसूर्यसमाननः .. 9..\\ स भूयः सङ्गतैः क्रूरै राकसैर्हरिसत्तमः . निबद्धः कृतवान्वीरस्तत्कालसदृशीं मतिम् .. 10..\\ कामं खलु न मे शक्ता निबधस्यापि राक्षसाः . छित्त्वा पाशान्समुत्पत्य हन्यामहमिमान्पुनः .. 11..\\ सर्वेषामेव पर्याप्तो राक्षसानामहं युधि . किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् .. 12..\\ लङ्का चरयितव्या मे पुनरेव भवेदिति . रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः . अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये .. 13..\\ कामं बन्धैश्च मे भूयः पुच्छस्योद्दीपनेन च . पीडां कुर्वन्तु रक्षांसि न मेऽस्ति मनसः श्रमः .. 14..\\ ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् . परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् .. 15..\\ शङ्खभेरीनिनादैस्तैर्घोषयन्तः स्वकर्मभिः . राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् .. 16..\\ हनुमांश्चारयामास राक्षसानां महापुरीम् . अथापश्यद्विमानानि विचित्राणि महाकपिः .. 17..\\ संवृतान्भूमिभागांश्च सुविभक्तांश्च चत्वरान् . रथ्याश्च गृहसम्बाधाः कपिः शृङ्गाटकानि च .. 18..\\ चत्वरेषु चतुष्केषु राजमार्गे तथैव च . घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः .. 19..\\ दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः . राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् .. 20..\\ यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः . लाङ्गूलेन प्रदीप्तेन स एष परिणीयते .. 21..\\ श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम् . वैदेही शोकसन्तप्ता हुताशनमुपागमत् .. 22..\\ मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः . उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् .. 23..\\ यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः . यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः .. 24..\\ यदि कश्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः . यदि वा भाग्यशेषं मे शीतो भव हनूमतः .. 25..\\ यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् . स विजानाति धर्मात्मा शीतो भव हनूमतः .. 26..\\ यदि मां तारयत्यार्यः सुग्रीवः सत्यसङ्गरः . अस्माद्दुःखान्महाबाहुः शीतो भव हनूमतः .. 27..\\ ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः . जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः .. 28..\\ दह्यमाने च लाङ्गूले चिन्तयामास वानरः . प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः .. 29..\\ दृश्यते च महाज्वालः करोति च न मे रुजम् . शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः .. 30..\\ अथ वा तदिदं व्यक्तं यद्दृष्टं प्लवता मया . रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ .. 31..\\ यदि तावत्समुद्रस्य मैनाकस्य च धीमथ . रामार्थं सम्भ्रमस्तादृक्किमग्निर्न करिष्यति .. 32..\\ सीतायाश्चानृशंस्येन तेजसा राघवस्य च . पितुश्च मम सख्येन न मां दहति पावकः .. 33..\\ भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः . उत्पपाताथ वेगेन ननाद च महाकपिः .. 34..\\ पुरद्वारं ततः श्रीमाञ्शैलशृङ्गमिवोन्नतम् . विभक्तरक्षःसम्बाधमाससादानिलात्मजः .. 35..\\ स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् . ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् .. 36..\\ विमुक्तश्चाभवच्छ्रीमान्पुनः पर्वतसंनिभः . वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् .. 37..\\ स तं गृह्य महाबाहुः कालायसपरिष्कृतम् . रक्षिणस्तान्पुनः सर्वान्सूदयामास मारुतिः .. 38..\\ स तान्निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम् . प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवांशुमाली .. 39..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}