\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 55 सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् . तिष्यश्रवणकदम्बमभ्रशैवलशाद्वलम् .. 1..\\ पुनर्वसु महामीनं लोहिताङ्गमहाग्रहम् . ऐरावतमहाद्वीपं स्वातीहंसविलोडितम् .. 2..\\ वातसङ्घातजातोर्मिं चन्द्रांशुशिशिराम्बुमत् . भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् .. 3..\\ ग्रसमान इवाकाशं ताराधिपमिवालिखन् . हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् .. 4..\\ मारुतस्यालयं श्रीमान्कपिर्व्योमचरो महान् . हनूमान्मेघजालानि विकर्षन्निव गच्छति .. 5..\\ पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च . हरितारुणवर्णानि महाभ्राणि चकाशिरे .. 6..\\ प्रविशन्नभ्रजालानि निष्क्रमंश्च पुनः पुनः . प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते .. 7..\\ नदन्नादेन महता मेघस्वनमहास्वनः . आजगाम महातेजाः पुनर्मध्येन सागरम् .. 8..\\ पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् . ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः .. 9..\\ स किं चिदनुसम्प्राप्तः समालोक्य महागिरिम् . महेन्द्रमेघसङ्काशं ननाद हरिपुङ्गवः .. 10..\\ निशम्य नदतो नादं वानरास्ते समन्ततः . बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः .. 11..\\ जाम्बवान्स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः . उपामन्त्र्य हरीन्सर्वानिदं वचनमब्रवीत् .. 12..\\ सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः . न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् .. 13..\\ तस्या बाहूरुवेगं च निनादं च महात्मनः . निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः .. 14..\\ ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च . प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः .. 15..\\ ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुपुष्पिताः . वासांसीव प्रकाशानि समाविध्यन्त वानराः .. 16..\\ तमभ्रघनसङ्काशमापतन्तं महाकपिम् . दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा .. 17..\\ ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः . निपपात महेन्द्रस्य शिखरे पादपाकुले .. 18..\\ ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः . हनूमन्तं महात्मानं परिवार्योपतस्थिरे .. 19..\\ परिवार्य च ते सर्वे परां प्रीतिमुपागताः . प्रहृष्टवदनाः सर्वे तमरोगमुपागतम् .. 20..\\ उपायनानि चादाय मूलानि च फलानि च . प्रत्यर्चयन्हरिश्रेष्ठं हरयो मारुतात्मजम् .. 21..\\ विनेदुर्मुदिताः के चिच्चक्रुः किल किलां तथा . हृष्टाः पादपशाखाश्च आनिन्युर्वानरर्षभाः .. 22..\\ हनूमांस्तु गुरून्वृद्धाञ्जाम्बवत्प्रमुखांस्तदा . कुमारमङ्गदं चैव सोऽवन्दत महाकपिः .. 23..\\ स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः . दृष्टा देवीति विक्रान्तः सङ्क्षेपेण न्यवेदयत् .. 24..\\ निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् . रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा .. 25..\\ हनूमानब्रवीद्धृष्टस्तदा तान्वानरर्षभान् . अशोकवनिकासंस्था दृष्टा सा जनकात्मजा .. 26..\\ रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता . एकवेणीधरा बाला रामदर्शनलालसा . उपवासपरिश्रान्ता मलिना जटिला कृशा .. 27..\\ ततो दृष्टेति वचनं महार्थममृतोपमम् . निशम्य मारुतेः सर्वे मुदिता वानरा भवन् .. 28..\\ क्ष्वेडन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः . चक्रुः किल किलामन्ये प्रतिगर्जन्ति चापरे .. 29..\\ के चिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः . अञ्चितायतदीर्घाणि लाङ्गूलानि प्रविव्यधुः .. 30..\\ अपरे तु हनूमन्तं वानरा वारणोपमम् . आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः .. 31..\\ उक्तवाक्यं हनूमन्तमङ्गदस्तु तदाब्रवीत् . सर्वेषां हरिवीराणां मध्ये वाचमनुत्तमाम् .. 32..\\ सत्त्वे वीर्ये न ते कश्चित्समो वानरविद्यते . यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः .. 33..\\ दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी . दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीता वियोगजम् .. 34..\\ ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः . परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः .. 35..\\ श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः . दर्शनं चापि लङ्कायाः सीताया रावणस्य च . तस्थुः प्राञ्जलयः सर्वे हनूमद्वदनोन्मुखाः .. 36..\\ तस्थौ तत्राङ्गदः श्रीमान्वानरैर्बहुभिर्वृतः . उपास्यमानो विबुधैर्दिवि देवपतिर्यथा .. 37..\\ हनूमता कीर्तिमता यशस्विना तथाङ्गदेनाङ्गदबद्धबाहुना . मुदा तदाध्यासितमुन्नतं महन् महीधराग्रं ज्वलितं श्रियाभवत् .. 38..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}