\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 56 tatastasya गिरेः शृङ्गे महेन्द्रस्य महाबलाः . हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् .. 1..\\ तं ततः प्रतिसंहृष्टः प्रीतिमन्तं महाकपिम् . जाम्बवान्कार्यवृत्तान्तमपृच्छदनिलात्मजम् .. 2..\\ कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते . तस्यां वा स कथं वृत्तः क्रूरकर्मा दशाननः .. 3..\\ तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे . श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् .. 4..\\ यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् . रक्षितव्यं च यत्तत्र तद्भवान्व्याकरोतु नः .. 5..\\ स नियुक्तस्ततस्तेन सम्प्रहृष्टतनूरुहः . नमस्यञ्शिरसा देव्यै सीतायै प्रत्यभाषत .. 6..\\ प्रत्यक्षमेव भवतां महेन्द्राग्रात्खमाप्लुतः . उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः .. 7..\\ गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् . काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् .. 8..\\ स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् .. 9..\\ उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् . कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च .. 10..\\ प्रहतं च मया तस्य लाङ्गूलेन महागिरेः . शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा .. 11..\\ व्यवसायं च मे बुद्ध्वा स होवाच महागिरिः . पुत्रेति मधुरां बाणीं मनःप्रह्लादयन्निव .. 12..\\ पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः . मैनाकमिति विख्यातं निवसन्तं महोदधौ .. 13..\\ पक्ष्ववन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः . छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः .. 14..\\ श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः . चिच्छेद भगवान्पक्षान्वज्रेणैषां सहस्रशः .. 15..\\ अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना . मारुतेन तदा वत्स प्रक्षिप्तोऽस्मि महार्णवे .. 16..\\ रामस्य च मया साह्ये वर्तितव्यमरिन्दम . रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः .. 17..\\ एतच्छ्रुत्वा मया तस्य मैनाकस्य महात्मनः . कार्यमावेद्य तु गिरेरुद्धतं च मनो मम .. 18..\\ तेन चाहमनुज्ञातो मैनाकेन महात्मना . उत्तमं जवमास्थाय शेषमध्वानमास्थितः .. 19..\\ ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि . ततः पश्याम्यहं देवीं सुरसां नागमातरम् .. 20..\\ समुद्रमध्ये सा देवी वचनं मामभाषत . मम भक्ष्यः प्रदिष्टस्त्वममारैर्हरिसत्तमम् . ततस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे .. 21..\\ एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः . विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् .. 22..\\ रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् . लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः .. 23..\\ तस्य सीता हृता भार्या रावणेन दुरात्मना . तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् .. 24..\\ कर्तुमर्हसि रामस्य साह्यं विषयवासिनि .. 25..\\ अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् . आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोति मे .. 26..\\ एवमुक्ता मया सा तु सुरसा कामरूपिणी . अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम .. 27..\\ एवमुक्तः सुरसया दशयोजनमायतः . ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु .. 28..\\ मत्प्रमाणानुरूपं च व्यादितं तन्मुखं तया . तद्दृष्ट्वा व्यादितं त्वास्यं ह्रस्वं ह्यकरवं वपुः .. 29..\\ तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठसंमितः . अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात् .. 30..\\ अब्रवीत्सुरसा देवी स्वेन रूपेण मां पुनः . अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् .. 31..\\ समानय च वैदेहीं राघवेण महात्मना . सुखी भव महाबाहो प्रीतास्मि तव वानर .. 32..\\ ततोऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः . ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा .. 33..\\ छाया मे निगृहीता च न च पश्यामि किं चन . सोऽहं विगतवेगस्तु दिशो दश विलोकयन् . न किं चित्तत्र पश्यामि येन मेऽपहृता गतिः .. 34..\\ ततो मे बुद्धिरुत्पन्ना किं नाम गमने मम . ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते .. 35..\\ अधो भागेन मे दृष्टिः शोचता पातिता मया . ततोऽद्राक्षमहं भीमां राक्षसीं सलिले शयाम् .. 36..\\ प्रहस्य च महानादमुक्तोऽहं भीमया तया . अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् .. 37..\\ क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः . भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् .. 38..\\ बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः . आस्य प्रमाणादधिकं तस्याः कायमपूरयम् .. 39..\\ तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे . न च मां सा तु बुबुधे मम वा विकृतं कृतम् .. 40..\\ ततोऽहं विपुलं रूपं सङ्क्षिप्य निमिषान्तरात् . तस्या हृदयमादाय प्रपतामि नभस्तलम् .. 41..\\ सा विसृष्टभुजा भीमा पपात लवणाम्भसि . मया पर्वतसङ्काशा निकृत्तहृदया सती .. 42..\\ शृणोमि खगतानां च सिद्धानां चारणैः सह . राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हृता .. 43..\\ तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् . गत्वा च महदध्वानं पश्यामि नगमण्डितम् . दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी .. 44..\\ अस्तं दिनकरे याते रक्षसां निलयं पुरीम् . प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः .. 45..\\ तत्राहं सर्वरात्रं तु विचिन्वञ्जनकात्मजाम् . रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् .. 46..\\ ततः सीतामपश्यंस्तु रावणस्य निवेशने . शोकसागरमासाद्य न पारमुपलक्षये .. 47..\\ शोचता च मया दृष्टं प्राकारेण समावृतम् . काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् .. 48..\\ स प्राकारमवप्लुत्य पश्यामि बहुपादपम् .. 49..\\ अशोकवनिकामध्ये शिंशपापादपो महान् . तमारुह्य च पश्यामि काञ्चनं कदली वनम् .. 50..\\ अदूराच्छिंशपावृक्षात्पश्यामि वनवर्णिनीम् . श्यामां कमलपत्राक्षीमुपवासकृशाननाम् .. 51..\\ राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् . मांसशोणितभक्ष्याभिर्व्याघ्रीभिर्हरिणीं यथा .. 52..\\ तां दृष्ट्वा तादृशीं नारीं रामपत्नीमनिन्दिताम् . तत्रैव शिंशपावृक्षे पश्यन्नहमवस्थितः .. 53..\\ ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् . शृणोम्यधिकगम्भीरं रावणस्य निवेशने .. 54..\\ ततोऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम् . अहं च शिंशपावृक्षे पक्षीव गहने स्थितः .. 55..\\ ततो रावणदाराश्च रावणश्च महाबलः . तं देशं समनुप्राप्ता यत्र सीताभवत्स्थिता .. 56..\\ तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम् . सङ्कुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च .. 57..\\ तामुवाच दशग्रीवः सीतां परमदुःखिताम् . अवाक्षिराः प्रपतितो बहु मन्यस्व माम् इति .. 58..\\ यदि चेत्त्वं तु मां दर्पान्नाभिनन्दसि गर्विते . द्विमासानन्तरं सीते पास्यामि रुधिरं तव .. 59..\\ एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः . उवाच परमक्रुद्धा सीता वचनमुत्तमम् .. 60..\\ राक्षसाधम रामस्य भार्याममिततेजसः . इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च . अवाच्यं वदतो जिह्वा कथं न पतिता तव .. 61..\\ किंस्विद्वीर्यं तवानार्य यो मां भर्तुरसंनिधौ . अपहृत्यागतः पाप तेनादृष्टो महात्मना .. 62..\\ न त्वं रामस्य सदृशो दास्येऽप्यस्या न युज्यसे . यज्ञीयः सत्यवाक्चैव रणश्लाघी च राघवः .. 63..\\ जानक्या परुषं वाक्यमेवमुक्तो दशाननः . जज्वाल सहसा कोपाच्चितास्थ इव पावकः .. 64..\\ विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् . मैथिलीं हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा .. 65..\\ स्त्रीणां मध्यात्समुत्पत्य तस्य भार्या दुरात्मनः . वरा मन्दोदरी नाम तया स प्रतिषेधितः .. 66..\\ उक्तश्च मधुरां वाणीं तया स मदनार्दितः . सीतया तव किं कार्यं महेन्द्रसमविक्रम . मया सह रमस्वाद्य मद्विशिष्टा न जानकी .. 67..\\ देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च . सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि .. 68..\\ ततस्ताभिः समेताभिर्नारीभिः स महाबलः . उत्थाप्य सहसा नीतो भवनं स्वं निशाचरः .. 69..\\ याते तस्मिन्दशग्रीवे राक्षस्यो विकृताननाः . सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः .. 70..\\ तृणवद्भाषितं तासां गणयामास जानकी . तर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् .. 71..\\ वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः . रावणाय शशंसुस्ताः सीताव्यवसितं महत् .. 72..\\ ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः . परिक्षिप्य समन्तात्तां निद्रावशमुपागताः .. 73..\\ तासु चैव प्रसुप्तासु सीता भर्तृहिते रता . विलप्य करुणं दीना प्रशुशोच सुदुःखिता .. 74..\\ तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् . चिन्तयामास विश्रान्तो न च मे निर्वृतं मनः .. 75..\\ सम्भाषणार्थे च मया जानक्याश्चिन्तितो विधिः . इक्ष्वाकुकुलवंशस्तु ततो मम पुरस्कृतः .. 76..\\ श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् . प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना .. 77..\\ कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव . का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि .. 78..\\ तस्यास्तद्वचनं श्रुत्वा अहमप्यब्रुवं वचः . देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः . सुग्रीवो नाम विक्रान्तो वानरेन्दो महाबलः .. 79..\\ तस्य मां विद्धि भृत्यं त्वं हनूमन्तमिहागतम् . भर्त्राहं प्रहितस्तुभ्यं रामेणाक्लिष्टकर्मणा .. 80..\\ इदं च पुरुषव्याघ्रः श्रीमान्दाशरथिः स्वयम् . अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि .. 81..\\ तदिच्छामि त्वयाज्ञप्तं देवि किं करवाण्यहम् . रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् .. 82..\\ एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी . आह रावणमुत्साद्य राघवो मां नयत्विति .. 83..\\ प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् . राघवस्य मनोह्लादमभिज्ञानमयाचिषम् .. 84..\\ एवमुक्ता वरारोहा मणिप्रवरमुत्तमम् . प्रायच्छत्परमोद्विग्ना वाचा मां सन्दिदेश ह .. 85..\\ ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः . प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः .. 86..\\ उत्तरं पुनरेवाह निश्चित्य मनसा तदा . हनूमन्मम वृत्तान्तं वक्तुमर्हसि राघवे .. 87..\\ यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ . सुग्रीवसहितौ वीरावुपेयातां तथा कुरु .. 88..\\ यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम . न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत् .. 89..\\ तच्छ्रुत्वा करुणं वाक्यं क्रोधो माम् अभ्यवर्तत . उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् .. 90..\\ ततोऽवर्धत मे कायस्तदा पर्वतसंनिभः . युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे .. 91..\\ तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् . प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः .. 92..\\ मां च दृष्ट्वा वने तस्मिन्समागम्य ततस्ततः . ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे .. 93..\\ राजन्वनमिदं दुर्गं तव भग्नं दुरात्मना . वानरेण ह्यविज्ञाय तव वीर्यं महाबल .. 94..\\ दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः . वधमाज्ञापय क्षिप्रं यथासौ विलयं व्रजेत् .. 95..\\ तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः . राक्षसाः किङ्करा नाम रावणस्य मनोऽनुगाः .. 96..\\ तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् . मया तस्मिन्वनोद्देशे परिघेण निषूदितम् .. 97..\\ तेषां तु हतशेषा ये ते गता लघुविक्रमाः . निहतं च मया सैन्यं रावणायाचचक्षिरे .. 98..\\ ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् .. 99..\\ तत्रस्थान्राक्षसान्हत्वा शतं स्तम्भेन वै पुनः . ललाम भूतो लङ्काया मया विध्वंसितो रुषा .. 100..\\ ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् .. 101..\\ तमहं बलसम्पन्नं राक्षसं रणकोविदम् . परिघेणातिघोरेण सूदयामि सहानुगम् .. 102..\\ तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान्महाबलान् . पदातिबलसम्पन्नान्प्रेषयामास रावणः . परिघेणैव तान्सर्वान्नयामि यमसादनम् .. 103..\\ मन्त्रिपुत्रान्हताञ्श्रुत्वा समरे लघुविक्रमान् . पञ्चसेनाग्रगाञ्शूरान्प्रेषयामास रावणः . तानहं सह सैन्यान्वै सर्वानेवाभ्यसूदयम् .. 104..\\ ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् . बहुभी राकसैः सार्धं प्रेषयामास संयुगे .. 105..\\ तं तु मन्दोदरी पुत्रं कुमारं रणपण्डितम् . सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् . चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् .. 106..\\ तमक्षमागतं भग्नं निशम्य स दशाननः . तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् . व्यादिदेश सुसङ्क्रुद्धो बलिनं युद्धदुर्मदम् .. 107..\\ तस्याप्यहं बलं सर्वं तं च राक्षसपुङ्गवम् . नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् .. 108..\\ महता हि महाबाहुः प्रत्ययेन महाबलः . प्रेषितो रावणेनैष सह वीरैर्मदोत्कटैः .. 109..\\ ब्राह्मेणास्त्रेण स तु मां प्रबध्नाच्चातिवेगतः . रज्जूभिरभिबध्नन्ति ततो मां तत्र राक्षसाः .. 110..\\ रावणस्य समीपं च गृहीत्वा मामुपानयन् . दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना .. 111..\\ पृष्टश्च लङ्कागमनं राक्षसानां च तद्वधम् . तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् .. 112..\\ अस्याहं दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो . मारुतस्यौरसः पुत्रो वानरो हनुमानहम् .. 113..\\ रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् . सोऽहं दौत्येन रामस्य त्वत्समीपमिहागतः .. 114..\\ शृणु चापि समादेशं यदहं प्रब्रवीमि ते . राक्षसेश हरीशस्त्वां वाक्यमाह समाहितम् . धर्मार्थकामसहितं हितं पथ्यमिवाशनम् .. 115..\\ वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे . राघवो रणविक्रान्तो मित्रत्वं समुपागतः .. 116..\\ तेन मे कथितं राजन्भार्या मे रक्षसा हृता . तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि .. 117..\\ वालिना हृतराज्येन सुग्रीवेण सह प्रभुः . चक्रेऽग्निसाक्षिकं सक्यं राघवः सहलक्ष्मणः .. 118..\\ तेन वालिनमुत्साद्य शरेणैकेन संयुगे . वानराणां महाराजः कृतः सम्प्लवतां प्रभुः .. 119..\\ तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह . तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः .. 120..\\ क्षिप्रमानीयतां सीता दीयतां राघवस्य च . यावन्न हरयो वीरा विधमन्ति बलं तव .. 121..\\ वानराणां प्रभवो हि न केन विदितः पुरा . देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः .. 122..\\ इति वानरराजस्त्वामाहेत्यभिहितो मया . मामैक्षत ततो रुष्टश्चक्षुषा प्रदहन्निव .. 123..\\ तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा .. 124..\\ ततो विभीषणो नाम तस्य भ्राता महामतिः . तेन राक्षसराजोऽसौ याचितो मम कारणात् .. 125..\\ दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस . दूतेन वेदितव्यं च यथार्थं हितवादिना .. 126..\\ सुमहत्यपराधेऽपि दूतस्यातुलविक्रमः . विरूपकरणं दृष्टं न वधोऽस्तीह शास्त्रतः .. 127..\\ विभीषणेनैवमुक्तो रावणः सन्दिदेश तान् . राक्षसानेतदेवाद्य लाङ्गूलं दह्यताम् इति .. 128..\\ ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः . वेष्टितं शणवल्कैश्च पटैः कार्पासकैस्तथा .. 129..\\ राक्षसाः सिद्धसंनाहास्ततस्ते चण्डविक्रमाः . तदादीप्यन्त मे पुच्छं हनन्तः काष्ठमुष्टिभिः .. 130..\\ बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः . न मे पीडा भवेत्का चिद्दिदृक्षोर्नगरीं दिवा .. 131..\\ ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् . अघोषयन्राजमार्गे नगरद्वारमागताः .. 132..\\ ततोऽहं सुमहद्रूपं सङ्क्षिप्य पुनरात्मनः . विमोचयित्वा तं बन्धं प्रकृतिष्ठः स्थितः पुनः .. 133..\\ आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् . ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् .. 134..\\ पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् . दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः .. 135..\\ दग्ध्वा लङ्कां पुनश्चैव शङ्का माम् अभ्यवर्तत . दहता च मया लङ्कां दघ्दा सीता न संशयः .. 136..\\ अथाहं वाचमश्रौषं चारणानां शुभाक्षराम् . जानकी न च दग्धेति विस्मयोदन्तभाषिणाम् .. 137..\\ ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् . पुनर्दृष्टा च वैदेही विसृष्टश्च तया पुनः .. 138..\\ राघवस्य प्रभावेन भवतां चैव तेजसा . सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम् .. 139..\\ एतत्सर्वं मया तत्र यथावदुपपादितम् . अत्र यन्न कृतं शेषं तत्सर्वं क्रियताम् iti .. 140..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}