\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 58 tasya तद्वचनं श्रुत्वा वालिसूनुरभाषत . जाम्बवत्प्रमुखान्सर्वाननुज्ञाप्य महाकपीन् .. 1..\\ अस्मिन्नेवङ्गते कार्ये भवतां च निवेदिते . न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ .. 2..\\ अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम् . तां लङ्कां तरसा हन्तुं रावणं च महाबलम् .. 3..\\ किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः . कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः .. 4..\\ अहं तु रावणं युद्धे ससैन्यं सपुरःसरम् . सपुत्रं विधमिष्यामि सहोदरयुतं युधि .. 5..\\ ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा . यदि शक्रजितोऽस्त्राणि दुर्निरीक्ष्याणि संयुगे . तान्यहं विधमिष्यामि निहनिष्यामि राक्षसान् .. 6..\\ भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम् .. 7..\\ मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा . देवानपि रणे हन्यात्किं पुनस्तान्निशाचरान् .. 8..\\ सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि . न जाम्बवन्तं समरे कम्पयेदरिवाहिनी .. 9..\\ सर्वराक्षससङ्घानां राक्षसा ये च पूर्वकाः . अलमेको विनाशाय वीरो वायुसुतः कपिः .. 10..\\ पनसस्योरुवेगेन नीलस्य च महात्मनः . मन्दरोऽप्यवशीर्येत किं पुनर्युधि राक्षसाः .. 11..\\ सदेवासुरयुद्धेषु गन्धर्वोरगपक्षिषु . मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा .. 12..\\ अश्विपुत्रौ महावेगावेतौ प्लवगसत्तमौ . पितामहवरोत्सेकात्परमं दर्पमास्थितौ .. 13..\\ अश्विनोर्माननार्थं हि सर्वलोकपितामहः . सर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा .. 14..\\ वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम् . सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ .. 15..\\ एतावेव हि सङ्क्रुद्धौ सवाजिरथकुञ्जराम् . लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः .. 16..\\ अयुक्तं तु विना देवीं दृष्टबद्भिः प्लवङ्गमाः . समीपं गन्तुमस्माभी राघवस्य महात्मनः .. 17..\\ दृष्टा देवी न चानीता इति तत्र निवेदनम् . अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः .. 18..\\ न हि वः प्लवते कश्चिन्नापि कश्चित्पराक्रमे . तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः .. 19..\\ तेष्वेवं हतवीरेषु राक्षसेषु हनूमता . किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् .. 20..\\ तमेवं कृतसङ्कल्पं जाम्बवान्हरिसत्तमः . उवाच परमप्रीतो वाक्यमर्थवदर्थवित् .. 21..\\ न तावदेषा मतिरक्षमा नो यथा भवान्पश्यति राजपुत्र . यथा तु रामस्य मतिर्निविष्टा तथा भवान्पश्यतु कार्यसिद्धिम् .. 22..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}