\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 60 तानुवाच हरिश्रेष्ठो हनूमान्वानरर्षभः . अव्यग्रमनसो यूयं मधु सेवत वानराः .. 1..\\ श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः . प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु .. 2..\\ अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया . अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् .. 3..\\ अन्दगस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः . साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् .. 4..\\ पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम् . जग्मुर्मधुवनं यत्र नदीवेग इव द्रुतम् .. 5..\\ ते प्रहृष्टा मधुवनं पालानाक्रम्य वीर्यतः . अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् .. 6..\\ उत्पत्य च ततः सर्वे वनपालान्समागताः . ताडयन्ति स्म शतशः सक्तान्मधुवने तदा .. 7..\\ मधूनि द्रोणमात्राणि बहुभिः परिगृह्य ते . घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथापरे .. 8..\\ के चित्पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः . मधूच्चिष्टेन के चिच्च जघ्नुरन्योन्यमुत्कटाः .. 9..\\ अपरे वृक्षमूलेषु शाखां गृह्य व्यवस्थितः . अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते .. 10..\\ उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत् . क्षिपन्त्यपि तथान्योन्यं स्खलन्त्यपि तथापरे .. 11..\\ के चित्क्ष्वेडान्प्रकुर्वन्ति के चित्कूजन्ति हृष्टवत् . हरयो मधुना मत्ताः के चित्सुप्ता महीतले .. 12..\\ येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु . तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः .. 13..\\ जानुभिश्च प्रकृष्टाश्च देवमार्गं च दर्शिताः . अब्रुवन्परमोद्विग्ना गत्वा दधिमुखं वचः .. 14..\\ हनूमता दत्तवरैर्हतं मधुवनं बलात् . वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः .. 15..\\ ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः . हतं मधुवनं श्रुत्वा सान्त्वयामास तान्हरीन् .. 16..\\ एतागच्छत गच्छामो वानरानतिदर्पितान् . बलेनावारयिष्यामो मधु भक्षयतो वयम् .. 17..\\ श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः . पुनर्वीरा मधुवनं तेनैव सहिता ययुः .. 18..\\ मध्ये चैषां दधिमुखः प्रगृह्य सुमहातरुम् . समभ्यधावद्वेगेना ते च सर्वे प्लवङ्गमाः .. 19..\\ ते शिलाः पादपांश्चापि पाषाणांश्चापि वानराः . गृहीत्वाभ्यागमन्क्रुद्धा यत्र ते कपिकुञ्जराः .. 20..\\ ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् . त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः .. 21..\\ वृक्षस्थांश्च तलस्थांश्च वानरान्बलदर्पितान् . अभ्यक्रामन्त ते वीराः पालास्तत्र सहस्रशः .. 22..\\ अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः . अभ्यधावन्त वेगेन हनूमत्प्रमुखास्तदा .. 23..\\ तं सवृक्षं महाबाहुमापतन्तं महाबलम् . आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोऽङ्गदः .. 24..\\ मदान्धश न वेदैनमार्यकोऽयं ममेति सः . अथैनं निष्पिपेषाशु वेगवद्वसुधातले .. 25..\\ स भग्नबाहुर्विमुखो विह्वलः शोणितोक्षितः . मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः .. 26..\\ स कथं चिद्विमुक्तस्तैर्वानरैर्वानरर्षभः . उवाचैकान्तमागम्य भृत्यांस्तान्समुपागतान् .. 27..\\ एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः . सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति .. 28..\\ सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिव . अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् .. 29..\\ इष्टं मधुवनं ह्येतत्सुग्रीवस्य महात्मनः . पितृपैतामहं दिव्यं देवैरपि दुरासदम् .. 30..\\ स वानरानिमान्सर्वान्मधुलुब्धान्गतायुषः . घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् .. 31..\\ वध्या ह्येते दुरात्मानो नृपाज्ञा परिभाविनः . अमर्षप्रभवो रोषः सफलो नो भविष्यति .. 32..\\ एवमुक्त्वा दधिमुखो वनपालान्महाबलः . जगाम सहसोत्पत्य वनपालैः समन्वितः .. 33..\\ निमेषान्तरमात्रेण स हि प्राप्तो वनालयः . सहस्रांशुसुतो धीमान्सुग्रीवो यत्र वानरः .. 34..\\ रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च . समप्रतिष्ठां जगतीमाकाशान्निपपात ह .. 35..\\ स निपत्य महावीर्यः सर्वैस्तैः परिवारितः . हरिर्दधिमुखः पालैः पालानां परमेश्वरः .. 36..\\ स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् . सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् .. 37..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}