\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 61 tato मूर्ध्ना निपतितं वानरं वानरर्षभः . दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह .. 1..\\ उत्तिष्ठोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम . अभयं ते भवेद्वीर सत्यमेवाभिधीयताम् .. 2..\\ स तु विश्वासितस्तेन सुग्रीवेण महात्मना . उत्थाय च महाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत् .. 3..\\ नैवर्क्षरजसा राजन्न त्वया नापि वालिना . वनं निसृष्टपूर्वं हि भक्षितं तत्तु वानरैः .. 4..\\ एभिः प्रधर्षिताश्चैव वारिता वनरक्षिभिः . मधून्यचिन्तयित्वेमान्भक्षयन्ति पिबन्ति च .. 5..\\ शिष्टमत्रापविध्यन्ति भक्षयन्ति तथापरे . निवार्यमाणास्ते सर्वे भ्रुवौ वै दर्शयन्ति हि .. 6..\\ इमे हि संरब्धतरास्तथा तैः सम्प्रधर्षिताः . वारयन्तो वनात्तस्मात्क्रुद्धैर्वानरपुङ्गवैः .. 7..\\ ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभाः . संरक्तनयनैः क्रोधाद्धरयः सम्प्रचालिताः .. 8..\\ पाणिभिर्निहताः के चित्के चिज्जानुभिराहताः . प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः .. 9..\\ एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि . कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते .. 10..\\ एवं विज्ञाप्यमानं तु सुग्रीवं वानरर्षभम् . अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा .. 11..\\ किमयं वानरो राजन्वनपः प्रत्युपस्थितः . कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् .. 12..\\ एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना . लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः .. 13..\\ आर्य लक्ष्मण सम्प्राह वीरो दधिमुखः कपिः . अङ्गदप्रमुखैर्वीरैर्भक्षितं मधुवानरैः .. 14..\\ नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः . वनं यथाभिपन्नं तैः साधितं कर्म वानरैः .. 15..\\ दृष्टा देवी न सन्देहो न चान्येन हनूमता . न ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः .. 16..\\ कार्यसिद्धिर्हनुमति मतिश्च हरिपुङ्गव . व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम् .. 17..\\ जाम्बवान्यत्र नेता स्यादङ्गदस्य बलेश्वरः . हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा .. 18..\\ अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल . विचिन्त्य दक्षिणामाशामागतैर्हरिपुङ्गवैः .. 19..\\ आगतैश्च प्रविष्टं तद्यथा मधुवनं हि तैः . धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः . वारिताः सहिताः पालास्तथा जानुभिराहताः .. 20..\\ एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह . नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः .. 21..\\ दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः . अभिगम्य यथा सर्वे पिबन्ति मधु वानराः .. 22..\\ न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ . वनं दात्त वरं दिव्यं धर्षयेयुर्वनौकसः .. 23..\\ ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः . श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् .. 24..\\ प्राहृष्यत भृशं रामो लक्ष्मणश्च महायशाः . श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च . वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत .. 25..\\ प्रीतोऽस्मि सौम्य यद्भुक्तं वनं तैः कृतकर्मभिः . मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् .. 26..\\ इच्छामि शीघ्रं हनुमत्प्रधानान् शाखामृगांस्तान्मृगराजदर्पान् . द्रष्टुं कृतार्थान्सह राघवाभ्यां श्रोतुं च सीताधिगमे prayatnam .. 27..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}