\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 62 सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः . राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् .. 1..\\ स प्रणम्य च सुग्रीवं राघवौ च महाबलौ . वानरैः सहितैः शूरैर्दिवमेवोत्पपात ह .. 2..\\ स यथैवागतः पूर्वं तथैव त्वरितो गतः . निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह .. 3..\\ स प्रविष्टो मधुवनं ददर्श हरियूथपान् . विमदानुद्धतान्सर्वान्मेहमानान्मधूदकम् .. 4..\\ स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम् . उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् .. 5..\\ सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः . अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः .. 6..\\ युवराजस्त्वमीशश्च वनस्यास्य महाबल . मौर्ख्यात्पूर्वं कृतो दोषस्तद्भवान्क्षन्तुमर्हति .. 7..\\ यथैव हि पिता तेऽभूत्पूर्वं हरिगणेश्वरः . तथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम .. 8..\\ आख्यातं हि मया गत्वा पितृव्यस्य तवानघ . इहोपयानं सर्वेषामेतेषां वनचारिणाम् .. 9..\\ स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः . प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम् .. 10..\\ प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः . शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः .. 11..\\ श्रुत्वा दधिमुखस्यैतद्वचनं श्लक्ष्णमङ्गदः . अब्रवीत्तान्हरिश्रेष्ठो वाक्यं वाक्यविशारदः .. 12..\\ शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः . तत्क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः .. 13..\\ पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः . किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः .. 14..\\ सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः . तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम् .. 15..\\ नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि . अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया .. 16..\\ ब्रुवतश्चाङ्गदश्चैवं श्रुत्वा वचनमव्ययम् . प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः .. 17..\\ एवं वक्ष्यति को राजन्प्रभुः सन्वानरर्षभ . ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते .. 18..\\ तव चेदं सुसदृशं वाक्यं नान्यस्य कस्य चित् . संनतिर्हि तवाख्याति भविष्यच्छुभभाग्यताम् .. 19..\\ सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः . स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः .. 20..\\ त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम् . क्व चिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते .. 21..\\ एवं तु वदतां तेषामङ्गदः प्रत्यभाषत . बाढं गच्छाम इत्युक्त्वा उत्पपात महीतलात् .. 22..\\ उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः . कृत्वाकाशं निराकाशं यज्ञोत्क्षिप्ता इवानलाः .. 23..\\ तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः . विनदन्तो महानादं घना वातेरिता यथा .. 24..\\ अङ्गदे ह्यननुप्राप्ते सुग्रीवो वानराधिपः . उवाच शोकोपहतं रामं कमललोचनम् .. 25..\\ समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः . नागन्तुमिह शक्यं तैरतीते समये हि नः .. 26..\\ न मत्सकाशमागच्छेत्कृत्ये हि विनिपातिते . युवराजो महाबाहुः प्लवतां प्रवरोऽङ्गदः .. 27..\\ यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः . भवेत्तु दीनवदनो भ्रान्तविप्लुतमानसः .. 28..\\ पितृपैतामहं चैतत्पूर्वकैरभिरक्षितम् . न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः .. 29..\\ कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत . दृष्टा देवी न सन्देहो न चान्येन हनूमता . न ह्यन्यः कर्मणो हेतुः साधने तद्विधो भवेत् .. 30..\\ हनूमति हि सिद्धिश्च मतिश् च मतिसत्तम . व्यवसायश्च वीर्यं च सूर्ये तेज इव ध्रुवम् .. 31..\\ जाम्बवान्यत्र नेता स्यादङ्गदश्च बलेश्वरः . हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा .. 32..\\ मा भूश्चिन्ता समायुक्तः सम्प्रत्यमितविक्रम .. 33..\\ ततः किल किला शब्दं शुश्रावासन्नमम्बरे . हनूमत्कर्मदृप्तानां नर्दतां काननौकसाम् . किष्किन्धामुपयातानां सिद्धिं कथयताम् इव .. 34..\\ ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः . आयताञ्चितलाङ्गूलः सोऽभवद्धृष्टमानसः .. 35..\\ आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः . अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् .. 36..\\ तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः . निपेतुर्हरिराजस्य समीपे राघवस्य च .. 37..\\ हनूमांश्च महाबहुः प्रणम्य शिरसा ततः . नियतामक्षतां देवीं राघवाय न्यवेदयत् .. 38..\\ निश्चितार्थं ततस्तस्मिन्सुग्रीवं पवनात्मजे . लक्ष्मणः प्रीतिमान्प्रीतं बहुमानादवैक्षत .. 39..\\ प्रीत्या च रममाणोऽथ राघवः परवीरहा . बहु मानेन महता हनूमन्तमवैक्षत .. 40..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}