\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 65 evamuktastu हनुमान्राघवेण महात्मना . सीताया भाषितं सर्वं न्यवेदयत राघवे .. 1..\\ इदमुक्तवती देवी जानकी पुरुषर्षभ . पूर्ववृत्तमभिज्ञानं चित्रकूटे यथा तथम् .. 2..\\ सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता . वायसः सहसोत्पत्य विरराद स्तनान्तरे .. 3..\\ पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज . पुनश्च किल पक्षी स देव्या जनयति व्यथाम् .. 4..\\ ततः पुनरुपागम्य विरराद भृशं किल . ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः .. 5..\\ वायसेन च तेनैव सततं बाध्यमानया . बोधितः किल देव्यास्त्वं सुखसुप्तः परन्तप .. 6..\\ तां तु दृष्ट्वा महाबाहो रादितां च स्तनान्तरे . आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः .. 7..\\ नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् . कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना .. 8..\\ निरीक्षमाणः सहसा वायसं समवैक्षताः . नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् .. 9..\\ सुतः किल स शक्रस्य वायसः पततां वरः . धरान्तरचरः शीघ्रं पवनस्य गतौ समः .. 10..\\ ततस्तस्मिन्महाबाहो कोपसंवर्तितेक्षणः . वायसे त्वं कृत्वाः क्रूरां मतिं मतिमतां वर .. 11..\\ स दर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण न्ययोजयः . स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम् .. 12..\\ स त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति . ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह .. 13..\\ स पित्रा च परित्यक्तः सुरैः सर्वैर्महर्षिभिः . त्रीँल्लोकान्सम्परिक्रम्य त्रातारं नाधिगच्छति .. 14..\\ तं त्वं निपतितं भूमौ शरण्यः शरणागतम् . वधार्हमपि काकुत्स्थ कृपया परिपालयः .. 15..\\ मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव . ततस्तस्याक्षिकाकस्य हिनस्ति स्म स दक्षिणम् .. 16..\\ राम त्वां स नमस्कृत्वा राज्ञो दशरथस्य च . विसृष्टस्तु तदा काकः प्रतिपेदे खमालयम् .. 17..\\ एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्शीलवानपि . किमर्थमस्त्रं रक्षःसु न योजयसि राघव .. 18..\\ न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः . तव राम मुखे स्थातुं शक्ताः प्रतिसमाधितुम् .. 19..\\ तव वीर्यवतः कच्चिन्मयि यद्यस्ति सम्भ्रमः . क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः .. 20..\\ भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः . स किमर्थं नरवरो न मां रक्षति राघवः .. 21..\\ शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ . सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः .. 22..\\ ममैव दुष्कृतं किं चिन्महदस्ति न संशयः . समर्थौ सहितौ यन्मां नापेक्षेते परन्तपौ .. 23..\\ वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् . पुनरप्यहमार्यां तामिदं वचनमब्रुवम् .. 24..\\ त्वच्छोकविमुखो रामो देवि सत्येन ते शपे . रामे दुःखाभिभूते च लक्ष्मणः परितप्यते .. 25..\\ कथं चिद्भवती दृष्टा न कालः परिशोचितुम् . इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि .. 26..\\ तावुभौ नरशार्दूलौ राजपुत्रावरिन्दमौ . त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः .. 27..\\ हत्वा च समरे रौद्रं रावणं सह बान्धवम् . राघवस्त्वां महाबाहुः स्वां पुरीं नयते ध्रुवम् .. 28..\\ यत्तु रामो विजानीयादभिज्ञानमनिन्दिते . प्रीतिसञ्जननं तस्य प्रदातुं तत्त्वमर्हसि .. 29..\\ साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् . मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल .. 30..\\ प्रतिगृह्य मणिं दिव्यं तव हेतो रघूत्तम . शिरसा सम्प्रणम्यैनामहमागमने त्वरे .. 31..\\ गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी . विवर्धमानं च हि मामुवाच जनकात्मजा . अश्रुपूर्णमुखी दीना बाष्पसन्दिग्धभाषिणी .. 32..\\ हनुमन्सिंहसङ्काशौ तावुभौ रामलक्ष्मणौ . सुग्रीवं च सहामात्यं सर्वान्ब्रूया अनामयम् .. 33..\\ यथा च स महाबाहुर्मां तारयति राघवः . अस्माद्दुःखाम्बुसंरोधात्तत्समाधातुमर्हसि .. 34..\\ इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च . ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर .. 35..\\ एतत्तवार्या नृपराजसिंह सीता वचः प्राह विषादपूर्वम् . एतच्च बुद्ध्वा गदितं मया त्वं श्रद्धत्स्व सीतां कुशलां समग्राम् .. 36..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}