\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 66 अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमम् . तव स्नेहान्नरव्याघ्र सौहार्यादनुमान्य च .. 1..\\ एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया . यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे .. 2..\\ यदि वा मन्यसे वीर वसैकाहमरिन्दम . कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि .. 3..\\ मम चाप्यल्पभाग्यायाः साम्निध्यात्तव वानर . अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम् .. 4..\\ गते हि त्वयि विक्रान्ते पुनरागमनाय वै . प्राणानामपि सन्देहो मम स्यान्नात्र संशयः .. 5..\\ तवादर्शनजः शोको भूयो मां परितापयेत् . दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम् .. 6..\\ अयं तु वीरसन्देहस्तिष्ठतीव ममाग्रतः . सुमहांस्त्वत्सहायेषु हर्यृक्षेषु असंशयः .. 7..\\ कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् . तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ .. 8..\\ त्रयाणामेव भूतानां सागरस्यास्य लङ्घने . शक्तिः स्याद्वैनतेयस्य वायोर्वा तव वानघ .. 9..\\ तदस्मिन्कार्यनियोगे वीरैवं दुरतिक्रमे . किं पश्यसि समाधानं ब्रूहि कार्यविदां वर .. 10..\\ काममस्य त्वमेवैकः कार्यस्य परिसाधने . पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः .. 11..\\ बलैः समग्रैर्यदि मां हत्वा रावणमाहवे . विजयी स्वां पुरीं रामो नयेत्तत्स्याद्यशस्करम् .. 12..\\ यथाहं तस्य वीरस्य वनादुपधिना हृता . रक्षसा तद्भयादेव तथा नार्हति राघवः .. 13..\\ बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः . मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् .. 14..\\ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः . भवत्याहवशूरस्य तथा त्वमुपपादय .. 15..\\ तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् . निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम् .. 16..\\ देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः . सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः .. 17..\\ तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः . मनःसङ्कल्पसम्पाता निदेशे हरयः स्थिताः .. 18..\\ येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः . न च कर्मसु सीदन्ति महत्स्वमिततेजसः .. 19..\\ असकृत्तैर्महाभागैर्वानरैर्बलसंयुतैः . प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः .. 20..\\ मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः . मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ .. 21..\\ अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः . न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः .. 22..\\ तदलं परितापेन देवि मन्युर्व्यपैतु ते . एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः .. 23..\\ मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ . त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः .. 24..\\ अरिघ्नं सिंहसङ्काशं क्षिप्रं द्रक्ष्यसि राघवम् . लक्ष्मणं च धनुष्पाणिं लङ्का द्वारमुपस्थितम् .. 25..\\ नखदंष्ट्रायुधान्वीरान्सिंहशार्दूलविक्रमान् . वानरान्वानरेन्द्राभान्क्षिप्रं द्रक्ष्यसि सङ्गतान् .. 26..\\ शैलाम्बुदन्निकाशानां लङ्कामलयसानुषु . नर्दतां कपिमुख्यानामचिराच्छोष्यसे स्वनम् .. 27..\\ निवृत्तवनवासं च त्वया सार्धमरिन्दमम् . अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् .. 28..\\ ततो मया वाग्भिरदीनभाषिणी शिवाभिरिष्टाभिरभिप्रसादिता . जगाम शान्तिं मम मैथिलात्मजा तवापि शोकेन तथाभिपीडिता .. 29..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}