\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{4}## ##\begin{center}## \section{sundarakaaNDa} ##\end{center}## \medskip 7 तस्यालयवरिष्ठस्य मध्ये विपुलमायतम् . ददर्श भवनश्रेष्ठं हनूमान्मारुतात्मजः .. 1..\\ अर्धयोजनविस्तीर्णमायतं योजनं हि तत् . भवनं राक्षसेन्द्रस्य बहुप्रासादसङ्कुलम् .. 2..\\ मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम् . सर्वतः परिचक्राम हनूमानरिसूदनः .. 3..\\ चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च . परिक्षिप्तमसम्बाधं रक्ष्यमाणमुदायुधैः .. 4..\\ राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम् . आहृताभिश्च विक्रम्य राजकन्याभिरावृतम् .. 5..\\ तन्नक्रमकराकीर्णं तिमिङ्गिलझषाकुलम् . वायुवेगसमाधूतं पन्नगैरिव सागरम् .. 6..\\ या हि वैश्वरणे लक्ष्मीर्या चेन्द्रे हरिवाहने . सा रावणगृहे सर्वा नित्यमेवानपायिनी .. 7..\\ या च राज्ञः कुबेरस्य यमस्य वरुणस्य च . तादृशी तद्विशिष्टा वा ऋद्धी रक्षो गृहेष्विह .. 8..\\ तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम् . बहुनिर्यूह सङ्कीर्णं ददर्श पवनात्मजः .. 9..\\ ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा . विमानं पुष्पकं नाम सर्वरत्नविभूषितम् .. 10..\\ परेण तपसा लेभे यत्कुबेरः पितामहात् . कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः .. 11..\\ ईहा मृगसमायुक्तैः कार्यस्वरहिरण्मयैः . सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया .. 12..\\ मेरुमन्दरसङ्काशैरुल्लिखद्भिरिवाम्बरम् . कूटागारैः शुभाकारैः सर्वतः समलङ्कृतम् .. 13..\\ ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा . हेमसोपानसंयुक्तं चारुप्रवरवेदिकम् .. 14..\\ जालवातायनैर्युक्तं काञ्चनैः स्थाटिकैरपि . इन्द्रनीलमहानीलमणिप्रवरवेदिकम् . विमानं पुष्पकं दिव्यमारुरोह महाकपिः .. 15..\\ तत्रस्थः स तदा गन्धं पानभक्ष्यान्नसम्भवम् . दिव्यं संमूर्छितं जिघ्रन्रूपवन्तमिवानिलम् .. 16..\\ स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम् . इत एहीत्युवाचेव तत्र यत्र स रावणः .. 17..\\ ततस्तां प्रस्थितः शालां ददर्श महतीं शुभाम् . रावणस्य मनःकान्तां कान्ताम् इव वरस्त्रियम् .. 18..\\ मणिसोपानविकृतां हेमजालविराजिताम् . स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम् .. 19..\\ मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि . विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम् .. 20..\\ समैरृजुभिरत्युच्चैः समन्तात्सुविभूषितैः . स्तम्भैः पक्षैरिवात्युच्चैर्दिवं सम्प्रस्थिताम् इव .. 21..\\ महत्या कुथयास्त्रीणं पृथिवीलक्षणाङ्कया . पृथिवीमिव विस्तीर्णां सराष्ट्रगृहमालिनीम् .. 22..\\ नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम् . परार्ध्यास्तरणोपेतां रक्षोऽधिपनिषेविताम् .. 23..\\ धूम्रामगरुधूपेन विमलां हंसपाण्डुराम् . चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम् .. 24..\\ मनःसंह्लादजननीं वर्णस्यापि प्रसादिनीम् . तां शोकनाशिनीं दिव्यां श्रियः सञ्जननीम् इव .. 25..\\ इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः . तर्पयामास मातेव तदा रावणपालिता .. 26..\\ स्वर्गोऽयं देवलोकोऽयमिन्द्रस्येयं पुरी भवेत् . सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः .. 27..\\ प्रध्यायत इवापश्यत्प्रदीपांस्तत्र काञ्चनान् . धूर्तानिव महाधूर्तैर्देवनेन पराजितान् .. 28..\\ दीपानां च प्रकाशेन तेजसा रावणस्य च . अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत .. 29..\\ ततोऽपश्यत्कुथासीनं नानावर्णाम्बरस्रजम् . सहस्रं वरनारीणां नानावेषविभूषितम् .. 30..\\ परिवृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम् . क्रीडित्वोपरतं रात्रौ सुष्वाप बलवत्तदा .. 31..\\ तत्प्रसुप्तं विरुरुचे निःशब्दान्तरभूषणम् . निःशब्दहंसभ्रमरं यथा पद्मवनं महत् .. 32..\\ तासां संवृतदन्तानि मीलिताक्षाणि मारुतिः . अपश्यत्पद्मगन्धीनि वदनानि सुयोषिताम् .. 33..\\ प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये . पुनःसंवृतपत्राणि रात्राविव बभुस्तदा .. 34..\\ इमानि मुखपद्मानि नियतं मत्तषट्पदाः . अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः .. 35..\\ इति वामन्यत श्रीमानुपपत्त्या महाकपिः . मेने हि गुणतस्तानि समानि सलिलोद्भवैः .. 36..\\ सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता . शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता .. 37..\\ स च ताभिः परिवृतः शुशुभे राक्षसाधिपः . यथा ह्युडुपतिः श्रीमांस्ताराभिरभिसंवृतः .. 38..\\ याश्च्यवन्तेऽम्बरात्ताराः पुण्यशेषसमावृताः . इमास्ताः सङ्गताः कृत्स्ना इति मेने हरिस्तदा .. 39..\\ ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम् . प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम् .. 40..\\ व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः . पानव्यायामकालेषु निद्रापहृतचेतसः .. 41..\\ व्यावृत्ततिलकाः काश्चित्काश्चिदुद्भ्रान्तनूपुराः . पार्श्वे गलितहाराश्च काश्चित्परमयोषितः .. 42..\\ मुखा हारवृताश्चान्याः काश्चित्प्रस्रस्तवाससः . व्याविद्धरशना दामाः किशोर्य इव वाहिताः .. 43..\\ सुकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः . गजेन्द्रमृदिताः फुल्ला लता इव महावने .. 44..\\ चन्द्रांशुकिरणाभाश्च हाराः कासां चिदुत्कटाः . हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम् .. 45..\\ अपरासां च वैदूर्याः कादम्बा इव पक्षिणः . हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् .. 46..\\ हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः . आपगा इव ता रेजुर्जघनैः पुलिनैरिव .. 47..\\ किङ्किणीजालसङ्काशास्ता हेमविपुलाम्बुजाः . भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः .. 48..\\ मृदुष्वङ्गेषु कासां चित्कुचाग्रेषु च संस्थिताः . बभूवुर्भूषणानीव शुभा भूषणराजयः .. 49..\\ अंशुकान्ताश्च कासां चिन्मुखमारुतकम्पिताः . उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः .. 50..\\ ताः पाताका इवोद्धूताः पत्नीनां रुचिरप्रभाः . नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे .. 51..\\ ववल्गुश्चात्र कासां चित्कुण्डलानि शुभार्चिषाम् . मुखमारुतसंसर्गान्मन्दं मन्दं सुयोषिताम् .. 52..\\ शर्करासवगन्धः स प्रकृत्या सुरभिः सुखः . तासां वदननिःश्वासः सिषेवे रावणं तदा .. 53..\\ रावणाननशङ्काश्च काश्चिद्रावणयोषितः . मुखानि स्म सपत्नीनामुपाजिघ्रन्पुनः पुनः .. 54..\\ अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः . अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा .. 55..\\ बाहूनुपनिधायान्याः पारिहार्य विभूषिताः . अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे .. 56..\\ अन्या वक्षसि चान्यस्यास्तस्याः का चित्पुनर्भुजम् . अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा भुजौ .. 57..\\ ऊरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताः . परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः .. 58..\\ अन्योन्यस्याङ्गसंस्पर्शात्प्रीयमाणाः सुमध्यमाः . एकीकृतभुजाः सर्वाः सुषुपुस्तत्र योषितः .. 59..\\ अन्योन्यभुजसूत्रेण स्त्रीमालाग्रथिता हि सा . मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा .. 60..\\ लतानां माधवे मासि फुल्लानां वायुसेवनात् . अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम् .. 61..\\ व्यतिवेष्टितसुस्कन्थमन्योन्यभ्रमराकुलम् . आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत् .. 62..\\ उचितेष्वपि सुव्यक्तं न तासां योषितां तदा . विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम् .. 63..\\ रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः . ज्वलन्तः काञ्चना दीपाः प्रेक्षन्तानिमिषा इव .. 64..\\ राजर्षिपितृदैत्यानां गन्धर्वाणां च योषितः . रक्षसां चाभवन्कन्यास्तस्य कामवशं गताः .. 65..\\ न तत्र का चित्प्रमदा प्रसह्य वीर्योपपन्नेन गुणेन लब्धा . न चान्यकामापि न चान्यपूर्वा विना वरार्हां जनकात्मजां तु .. 66..\\ न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचार युक्ता . भार्याभवत्तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया .. 67..\\ बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी . इमा यथा राक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः .. 68..\\ पुनश्च सोऽचिन्तयदार्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता . अथायमस्यां कृतवान्महात्मा लङ्केश्वरः कष्टमनार्यकर्म .. 69..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}