\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 1 प्राप्तराजस्य रामस्य राक्षसानां वधे कृते . आजग्मुरृषयः सर्वे राघवं प्रतिनन्दितुम् .. 1..\\ कौशिकोऽथ यवक्रीता रौभ्यश् च्यवन एव च . कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः .. 2..\\ स्वस्त्यात्रेयश्च भगवान्नमुचिः प्रमुचुस्तथा . आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् .. 3..\\ पृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः . तेऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् .. 4..\\ वसिष्ठः कश्यपोऽथात्रिर्विश्वामित्रोऽथ गौतमः . जमदग्निर्भरद्वाजस्तेऽपि सप्तमहर्षयः .. 5..\\ सम्प्राप्यैते महात्मानो राघवस्य निवेशनम् . विष्ठिताः प्रतिहारार्थं हुताशनसमप्रभाः .. 6..\\ प्रतिहारस्ततस्तूर्णमगस्त्यवचनादथ . समीपं राघवस्याशु प्रविवेश महात्मनः .. 7..\\ स रामं दृश्य सहसा पूर्णचन्द्रसमद्युतिम् . अगस्त्यं कथयामास सम्प्रातमृषिभिः सह .. 8..\\ श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् . तदोवाच नृपो द्वाःस्थं प्रवेशय यथासुखम् .. 9..\\ दृष्ट्वा प्राप्तान्मुनींस्तांस्तु प्रत्युत्थाय कृताञ्जलिः . रामोऽभिवाद्य प्रयत आसनान्यादिदेश ह .. 10..\\ तेषु काञ्चनचित्रेषु स्वास्त्रीर्णेषु सुखेषु च . यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः .. 11..\\ रामेण कुशलं पृष्ठाः सशिष्याः सपुरोगमाः . महर्षयो वेदविदो रामं वचनमब्रुवन् .. 12..\\ कुशलं नो महाबाहो सर्वत्र रघुनन्दन . त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् .. 13..\\ न हि भारः स ते राम रावणो राक्षसेश्वरः . सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः .. 14..\\ दिष्ट्या त्वया हतो राम रावणः पुत्रपौत्रवान् . दिष्ट्या विजयिनं त्वाद्य पश्यामः सह भार्यया .. 15..\\ दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः . अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः .. 16..\\ यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते . दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः .. 17..\\ दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः . देवतानामवध्येन विजयं प्राप्तवानसि .. 18..\\ सङ्ख्ये तस्य न किं चित्तु रावणस्य पराभवः . द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः .. 19..\\ दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः . मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया .. 20..\\ विस्मयस्त्वेष नः सौम्य संश्रुत्येन्द्रजितं हतम् . अवध्यः सर्वभूतानां महामायाधरो युधि .. 21..\\ दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् . दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन .. 22..\\ श्रुत्वा तु वचनं तेषामृषीणां भावितात्मनाम् . विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् .. 23..\\ भवन्तः कुम्भकर्णं च रावणं च निशाचरम् . अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् .. 24..\\ महोदरं प्रहस्तं च विरूपाक्षं च राक्षसं . अतिकम्य महावीर्यान्किं प्रशंसथ रावणिम् .. 25..\\ कीदृशो वै प्रभावोऽस्य किं बलं कः पराक्रमः . केन वा कारणेनैष रावणादतिरिच्यते .. 26..\\ शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः . यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् . कथं शक्रो जितस्तेन कथं लब्धवरश्च सः .. 27..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}