\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 10 अथाब्रवीद्द्विजं रामः कथं ते भ्रातरो वने . कीदृशं तु तदा ब्रह्मंस्तपश्चेरुर्महाव्रताः .. 1..\\ अगस्त्यस्त्वब्रवीत्तत्र रामं प्रयत मानसं . तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् .. 2..\\ कुम्भकर्णस्तदा यत्तो नित्यं धर्मपरायणः . तताप ग्रैष्मिके काले पञ्चस्वग्निष्ववस्थितः .. 3..\\ वर्षे मेघोदकक्लिन्नो वीरासनमसेवत . नित्यं च शैशिरे काले जलमध्यप्रतिश्रयः .. 4..\\ एवं वर्षसहस्राणि दश तस्यातिचक्रमुः . धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च .. 5..\\ विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः . पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् .. 6..\\ समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः . पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः .. 7..\\ पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत . तस्थौ चोर्ध्वशिरो बाहुः स्वाध्यायधृतमानसः .. 8..\\ एवं विभीषणस्यापि गतानि नियतात्मनः . दशवर्षसहस्राणि स्वर्गस्थस्येव नन्दने .. 9..\\ दशवर्षसहस्रं तु निराहारो दशाननः . पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः .. 10..\\ एवं वर्षसहस्राणि नव तस्यातिचक्रमुः . शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् .. 11..\\ अथ वर्षसहस्रे तु दशमे दशमं शिरः . छेत्तुकामः स धर्मात्मा प्राप्तश्चात्र पितामहः .. 12..\\ पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः . वत्स वत्स दशग्रीव प्रीतोऽस्मीत्यभ्यभाषत .. 13..\\ शीघ्रं वरय धर्मज्ञ वरो यस्तेऽभिकाङ्क्षितः . किं ते कामं करोम्यद्य न वृथा ते परिश्रमः .. 14..\\ ततोऽब्रवीद्दशग्रीवः प्रहृष्टेनान्तरात्मना . प्रणम्य शिरसा देवं हर्षगद्गदया गिरा .. 15..\\ भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् . नास्ति मृत्युसमः शत्रुरमरत्वमतो वृणे .. 16..\\ सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् . अवध्यः स्यां प्रजाध्यक्ष देवतानां च शाश्वतम् .. 17..\\ न हि चिन्ता ममान्येषु प्राणिष्वमरपूजित . तृणभूता हि मे सर्वे प्राणिनो मानुषादयः .. 18..\\ एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा . उवाच वचनं राम सह देवैः पितामहः .. 19..\\ भविष्यत्येवमेवैतत्तव राक्षसपुङ्गव . शृणु चापि वचो भूयः प्रीतस्येह शुभं मम .. 20..\\ हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ . पुनस्तानि भविष्यन्ति तथैव तव राक्षस .. 21..\\ एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः . अग्नौ हुतानि शीर्षाणि यानि तान्युत्थितानि वै .. 22..\\ एवमुक्त्व्वा तु तं राम दशग्रीवं प्रजापतिः . विभीषणमथोवाच वाक्यं लोकपितामहः .. 23..\\ विभीषण त्वया वत्स धर्मसंहितबुद्धिना . परितुष्टोऽस्मि धर्मज्ञ वरं वरय सुव्रत .. 24..\\ विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः . वृतः सर्वगुणैर्नित्यं चन्द्रमा इव रश्मिभिः .. 25..\\ भगवन्कृतकृत्योऽहं यन्मे लोकगुरुः स्वयम् . प्रीतो यदि त्वं दातव्यं वरं मे शृणु सुव्रत .. 26..\\ या या मे जायते बुद्धिर्येषु येष्वाश्रमेष्विह . सा सा भवतु धर्मिष्ठा तं तं धर्मं च पालये .. 27..\\ एष मे परमोदार वरः परमको मतः . न हि धर्माभिरक्तानां लोके किं चन दुर्लभम् .. 28..\\ अथ प्रजापतिः प्रीतो विभीषणमुवाच ह . धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति .. 29..\\ यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्षण . नाधर्मे जायते बुद्धिरमरत्वं ददामि ते .. 30..\\ कुम्भकर्णाय तु वरं प्रयच्छन्तमरिन्दम . प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयोऽब्रुवन् .. 31..\\ न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया . जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः .. 32..\\ नन्दनेऽप्सरसः सप्त महेन्द्रानुचरा दश . अनेन भक्षिता ब्रह्मनृषयो मानुषास्तथा .. 33..\\ वरव्याजेन मोहोऽस्मै दीयताम् अमितप्रभ . लोकानां स्वस्ति चैव स्याद्भवेदस्य च संनतिः .. 34..\\ एवमुक्तः सुरैर्ब्रह्माचिन्तयत्पद्मसम्भवः . चिन्तिता चोपतस्थेऽस्य पार्श्वं देवी सरस्वती .. 35..\\ प्राञ्जलिः सा तु पर्श्वस्था प्राह वाक्यं सरस्वती . इयमस्म्यागता देवकिं कार्यं करवाण्यहम् .. 36..\\ प्रजापतिस्तु तां प्राप्तां प्राह वाक्यं सरस्वतीम् . वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता .. 37..\\ तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् . कुम्भकर्ण महाबाहो वरं वरय यो मतः .. 38..\\ कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् . स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् .. 39..\\ एवमस्त्विति तं चोक्त्वा सह देवैः पितामहः . देवी सरस्वती चैवमुक्त्वा तं प्रययौ दिवम् .. 40..\\ कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः . कीर्दृशं किं न्विदं वाक्यं ममाद्य वदनाच्च्युतम् .. 41..\\ एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः . श्लेष्मातकवनं गत्वा tatra te nyavasansukham .. 42..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}