\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 11 सुमाली वरलब्धांस्तु ज्ञात्वा तान्वै निशाचरान् . उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात् .. 1..\\ मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः . उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः .. 2..\\ सुमाली चैव तैः सर्वैर्वृतो राक्षसपुङ्गवैः . अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् .. 3..\\ दिष्ट्या ते पुत्रसम्प्राप्तश्चिन्तितोऽयम्ं मनोरथः . यस्त्वं त्रिभुवणश्रेष्ठाल्लब्धवान्वरमीदृशम् .. 4..\\ यत्कृते च वयं लङ्कां त्यक्त्वा याता रसातलम् . तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् .. 5..\\ असकृत्तेन भग्ना हि परित्यज्य स्वमालयम् . विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् .. 6..\\ अस्मदीया च लङ्केयं नगरी राक्षसोषिता . निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता .. 7..\\ यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ . तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् .. 8..\\ त्वं च लङ्केश्वरस्तात भविष्यसि न संशयः . सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल .. 9..\\ अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् . वित्तेशो गुरुरस्माकं नार्हस्येवं प्रभाषितुम् .. 10..\\ उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः . प्रहस्तः प्रश्रितं वाक्यमिदमाह सकारणम् .. 11..\\ दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् . सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम .. 12..\\ अदितिश्च दितिश् चैव भगिन्यौ सहिते किल . भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः .. 13..\\ अदितिर्जनयामास देवांस्त्रिभुवणेश्वरान् . दितिस्त्वजनयद्दैत्यान्कश्यपस्यात्मसम्भवान् .. 14..\\ दैत्यानां किल धर्मज्ञ पुरेयं सवनार्णवा . सपर्वता मही वीर तेऽभवन्प्रभविष्णवः .. 15..\\ निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना . देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् .. 16..\\ नैतदेको भवानेव करिष्यति विपर्ययम् . सुरैराचरितं पूर्वं कुरुष्वैतद्वचो मम .. 17..\\ एवमुक्तो दशग्रीवः प्रहस्तेन दुरात्मना . चिन्तयित्वा मुहूर्तं वै बाढमित्येव सोऽब्रवीत् .. 18..\\ स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् . वनं गतो दशग्रीवः सह तैः क्षणदाचरैः .. 19..\\ त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः . प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् .. 20..\\ प्रहस्त शीघ्रं गत्वा त्वं ब्रूहि नैरृतपुङ्गवम् . वचनान्मम वित्तेशं सामपूर्वमिदं वचः .. 21..\\ इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम् . त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ .. 22..\\ तद्भवान्यदि साम्नैतां दद्यादतुलविक्रम . कृत्वा भवेन्मम प्रीतिर्धर्मश्चैवानुपालितः .. 23..\\ इत्युक्तः स तदा गत्वा प्रहस्तो वाक्यकोविदः . दशग्रीववचः सर्वं वित्तेशाय न्यवेदयत् .. 24..\\ प्रहस्तादपि संश्रुत्य देवो वैश्वारणो वचः . प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः .. 25..\\ ब्रूहि गच्छ दशग्रीवं पुरी राज्यं च यन्मम . तवाप्येतन्महाबाहो भुङ्क्ष्वैतद्धतकण्टकम् .. 26..\\ सर्वं कर्तास्मि भद्रं ते राक्षसेश वचोऽचिरात् . किं तु तावत्प्रतीक्षस्व पितुर्यावन्निवेदय .. 27..\\ एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् . अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् .. 28..\\ एष तात दशग्रीवो दूतं प्रेषितवान्मम . दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता . मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रतः .. 29..\\ ब्रह्मर्षिस्त्वेवमुक्तोऽसौ विश्रवा मुनिपुङ्गवः . उवाच धनदं वाक्यं शृणु पुत्रो वचो मम .. 30..\\ दशग्रीवो महाबाहुरुक्तवान्मम संनिधौ . मया निर्भर्त्सितश्चासीद्बहुधोक्तः सुदुर्मतिः .. 31..\\ स क्रोधेन मया चोक्तौ ध्वंसस्वेति पुनः पुनः . श्रेयोऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम .. 32..\\ वरप्रदानसंमूढो मान्यामान्यं सुदुर्मतिः . न वेत्ति मम शापाच्च प्रकृतिं दारुणं गतः .. 33..\\ तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् . निवेशय निवासार्थं त्वज लङ्कां सहानुगः .. 34..\\ तत्र मन्दाकिनी रम्या नदीनां प्रवरा नदी . काञ्चनैः सूर्यसङ्काशैः पङ्कजैः संवृतोदका .. 35..\\ न हि क्षमं त्वया तेन वैरं धनदरक्षसा . जानीषे हि यथानेन लब्धः परमको वरः .. 36..\\ एवमुक्तो गृहीत्वा तु तद्वचः पितृगौरवात् . सदार पौरः सामात्यः सवाहनधनो गतः .. 37..\\ प्रहस्तस्तु दशग्रीवं गत्वा सर्वं न्यवेदयत् . शून्या सा नगरी लङ्का त्रिंशद्योजनमायता . प्रविश्य तां सहास्माभिः स्वधर्मं तत्र पालय .. 38..\\ एवमुक्तः प्रहस्तेन रावणो राक्षसस्तदा . विवेश नगरीं लङ्कां सभ्राता सबलानुगः .. 39..\\ स चाभिषिक्तः क्षणदाचरैस्तदा निवेशयामास पुरीं दशाननः . निकामपूर्णा च बभूव सा पुरी निशाचरैर्नीलबलाहकोपमैः .. 40..\\ धनेश्वरस्त्वथ पितृवाक्यगौरवान् न्यवेशयच्छशिविमले गिरौ पुरीम् . स्वलङ्कृतैर्भवनवरैर्विभूषितां पुरन्दरस्येव तदामरावतीम् .. 41..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}