\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 12 राक्षसेन्द्रोऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा . ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् .. 1..\\ ददौ तां कालकेयाय दानवेन्द्राय राक्षसीम् . स्वसां शूर्पणखां नाम विद्युज्जिह्वाय नामतः .. 2..\\ अथ दत्त्वा स्वसारं स मृगयां पर्यटन्नृपः . तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् .. 3..\\ कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः . अपृच्छत्को भवनेको निर्मनुष्य मृगे वने .. 4..\\ मयस्त्वथाब्रवीद्राम पृच्छन्तं तं निशाचरम् . श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम .. 5..\\ हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया . दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः .. 6..\\ तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम् . सा च दैवत कार्येण गता वर्षं चतुर्दशम् .. 7..\\ तस्याः कृते च हेमायाः सर्वं हेमपुरं मया . वज्रवैदूर्यचित्रं च मायया निर्मितं तदा .. 8..\\ तत्राहमरतिं विन्दंस्तया हीनः सुदुःखितः . तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः .. 9..\\ इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता . भर्तारमनया सार्धमस्याः प्राप्तोऽस्मि मार्गितुम् .. 10..\\ कन्यापितृत्वं दुःखं हि नराणां मानकाङ्क्षिणाम् . कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति .. 11..\\ द्वौ सुतौ तु मम त्वस्यां भार्यायां सम्बभूवतुः . मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरम् .. 12..\\ एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः . त्वामिदानीं कथं तात जानीयां को भवानिति .. 13..\\ एवमुक्तो राक्षसेन्द्रो विनीतमिदमब्रवीत् . अहं पौलस्त्य तनयो दशग्रीवश्च नामतः .. 14..\\ ब्रह्मर्षेस्तं सुतं ज्ञात्वा मयो हर्षमुपागतः . दातुं दुहितरं तस्य रोचयामास तत्र वै .. 15..\\ प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः . इयं ममात्मजा राजन्हेमयाप्सरसा धृता . कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् .. 16..\\ बाढमित्येव तं राम दशग्रीवोऽभ्यभाषत . प्रज्वाल्य तत्र चैवाग्निमकरोत्पाणिसङ्ग्रहम् .. 17..\\ न हि तस्य मयो राम शापाभिज्ञस्तपोधनात् . विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् .. 18..\\ अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् . परेण तपसा लब्धां जग्निवाँल्लक्ष्मणं यया .. 19..\\ एवं स कृतदारो वै लङ्कायामीश्वरः प्रभुः . गत्वा तु नगरं भार्ये भ्रातृभ्यां समुदावहत् .. 20..\\ वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः . तां भार्यां कुम्भकर्णस्य रावणः समुदावहत् .. 21..\\ गन्धर्वराजस्य सुतां शैलूषस्य महात्मन . सरमा नाम धर्मज्ञो लेभे भार्यां विभीषणः .. 22..\\ तीरे तु सरसः सा वै सञ्जज्ञे मानसस्य च . मानसं च सरस्तात ववृधे जलदागमे .. 23..\\ मात्रा तु तस्याः कन्यायाः स्नेहनाक्रन्दितं वचः . सरो मा वर्धतेत्युक्तं ततः सा सरमाभवत् .. 24..\\ एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः . स्वां स्वां भार्यामुपादाय गन्धर्वा इव नन्दने .. 25..\\ ततो मन्दोदरी पुत्रं मेघनादमसूयत . स एष इन्द्रजिन्नाम युष्माभिरभिधीयते .. 26..\\ जातमात्रेण हि पुरा तेन राक्षससूनुना . रुदता सुमहान्मुक्तो नादो जलधरोपमः .. 27..\\ जडीकृतायां लङ्कायां तेन नादेन तस्य वै . पिता तस्याकरोन्नाम मेघनाद इति स्वयम् .. 28..\\ सोऽवर्धत तदा राम रावणान्तःपुरे शुभे . रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः .. 29..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}