\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 13 atha लोकेश्वरोत्सृष्टा तत्र कालेन केन चित् . निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी .. 1..\\ ततो भ्रातरमासीनं कुम्भकर्णोऽब्रवीद्वचः . निद्रा मां बाधते राजन्कारयस्व ममालयम् .. 2..\\ विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् . अकुर्वन्कुम्भकर्णस्य कैलाससममालयम् .. 3..\\ विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् . दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे .. 4..\\ स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् . वैदूर्यकृतशोभं च किङ्किणीजालकं तथा .. 5..\\ दन्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् . सर्वर्तुसुखदं नित्यं मेरोः पुण्यां गुहाम् इव .. 6..\\ तत्र निद्रां समाविष्टः कुम्भकर्णो निशाचरः . बहून्यब्दसहस्राणि शयानो नावबुध्यते .. 7..\\ निद्राभिभूते तु तदा कुम्भकर्णे दशाननः . देवर्षियक्षगन्धर्वान्बाधते स्म स नित्यशः .. 8..\\ उद्यानानि विचित्राणि नन्दनादीनि यानि च . तानि गत्वा सुसङ्क्रुद्धो भिनत्ति स्म दशाननः .. 9..\\ नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् . नगान्वज्र इव सृष्टो विध्वंसयति नित्यशः .. 10..\\ तथा वृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः . कुलानुरूपं धर्मज्ञ वृत्तं संस्मृत्य चात्मनः .. 11..\\ सौभ्रात्रदर्शनार्थं तु दूतं वैश्वरणस्तदा . लङ्कां सम्प्रेषयामास दशग्रीवस्य वै हितम् .. 12..\\ स गत्वा नगरीं लङ्कामाससाद विभीषणम् . मानितस्तेन धर्मेण पृष्ठश्चागमनं प्रति .. 13..\\ पृष्ट्वा च कुशलं राज्ञो ज्ञातीनपि च बान्धवान् . सभायां दर्शयामास तमासीनं दशाननम् .. 14..\\ स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा . जयेन चाभिसम्पूज्य तूष्णीमासीन्मुहूर्तकम् .. 15..\\ तस्योपनीते पर्यङ्के वरास्तरणसंवृते . उपविश्य दशग्रीवं दूतो वाक्यमथाब्रवीत् .. 16..\\ राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत् . उभयोः सदृशं सौम्य वृत्तस्य च कुलस्य च .. 17..\\ साधु पर्याप्तमेतावत्कृतश्चारित्रसङ्ग्रहः . साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते .. 18..\\ दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः . देवानां तु समुद्योगस्त्वत्तो राजञ्श्रुतश् च मे .. 19..\\ निराकृतश्च बहुशस्त्वयाहं राक्षसाधिप . अपराद्धा हि बाल्याच्च रक्षणीयाः स्वबान्धवाः .. 20..\\ अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् . रौद्रं व्रतं समास्थाय नियतो नियतेन्द्रियः .. 21..\\ तत्र देवो मया दृष्टः सह देव्योमया प्रभुः . सव्यं चक्षुर्मया चैव तत्र देव्यां निपातितम् .. 22..\\ का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना . रूपं ह्यनुपमं कृत्वा तत्र क्रीडति पार्वती .. 23..\\ ततो देव्याः प्रभावेन दग्धं सव्यं ममेक्षणम् . रेणुध्वस्तमिव ज्योतिः पिङ्गलत्वमुपागतम् .. 24..\\ ततोऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् . पूर्णं वर्षशतान्यष्टौ समवाप महाव्रतम् .. 25..\\ समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः . प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः .. 26..\\ प्रीतोऽस्मि तव धर्मज्ञ तपसानेन सुव्रत . मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप .. 27..\\ तृतीयः पुरुषो नास्ति यश्चरेद्व्रतमीदृशम् . व्रतं सुदुश्चरं ह्येतन्मयैवोत्पादितं पुरा .. 28..\\ तत्सखित्वं मया सार्धं रोचयस्व धनेश्वर . तपसा निर्जितत्वाद्धि सखा भव ममानघ .. 29..\\ देव्या दग्धं प्रभावेन यच्च साव्यं तवेक्षणम् . एकाक्षि पिङ्गलेत्येव नाम स्थास्यति शाश्वतम् .. 30..\\ एवं तेन सखित्वं च प्राप्यानुज्ञां च शङ्करात् . आगम्य च श्रुतोऽयं मे तव पापविनिश्चयः .. 31..\\ तदधर्मिष्ठसंयोगान्निवर्त कुलदूषण . चिन्त्यते हि वधोपायः सर्षिसङ्घैः सुरैस्तव .. 32..\\ एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः . हस्तान्दन्तांश सम्पीड्य वाक्यमेतदुवाच ह .. 33..\\ विज्ञातं ते मया दूत वाक्यं यत्त्वं प्रभाषसे . नैव त्वमसि नैवासौ भ्रात्रा येनासि प्रेषितः .. 34..\\ हितं न स ममैतद्धि ब्रवीति धनरक्षकः . महेश्वरसखित्वं तु मूढ श्रावयसे किल .. 35..\\ न हन्तव्यो गुरुर्ज्येष्ठो ममायमिति मन्यते . तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः .. 36..\\ त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः . एतन्मुहूर्तमेषोऽहं तस्यैकस्य कृते च वै . चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् .. 37..\\ एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् . ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् .. 38..\\ ततः कृतस्वस्त्ययनो रथमारुह्य रावणः . त्रैलोक्यविजयाकाङ्क्षी ययौ तत्र धनेश्वरः .. 39..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}