\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{6}## ##\begin{center}## \section{uttarakaaNDa} ##\end{center}## \medskip 15 ततस्तान्विद्रुतान्दृष्ट्वा यक्षाञ्शतसहस्रशः . स्वयमेव धनाध्यक्षो निर्जगाम रणं प्रति .. 1..\\ तत्र माणिचारो नाम यक्षः परमदुर्जयः . वृतो यक्षसहस्रैः स चतुर्भिः समयोधयत् .. 2..\\ ते गदामुसलप्रासशक्तितोमरमुद्गरैः . अभिघ्नन्तो रणे यक्षा राक्षसानभिदुद्रुवुः .. 3..\\ ततः प्रहस्तेन तदा सहस्रं निहतं रणे . महोदरेण गदया सहस्रमपरं हतम् .. 4..\\ क्रुद्धेन च तदा राम मारीचेन दुरात्मना . निमेषान्तरमात्रेण द्वे सहस्रे निपातिते .. 5..\\ धूम्राक्षेण समागम्य माणिभद्रो महारणे . मुसलेनोरसि क्रोधात्ताडितो न च कम्पितः .. 6..\\ ततो गदां समाविध्य माणिभद्रेण राक्षसः . धूम्राक्षस्ताडितो मूर्ध्नि विह्वलो निपपात ह .. 7..\\ धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् . अभ्यधावत्सुसङ्क्रुद्धो माणिभद्रं दशाननः .. 8..\\ तं क्रुद्धमभिधावन्तं युगान्ताग्निमिवोत्थितम् . शक्तिभिस्ताडयामास तिसृभिर्यमपुङ्गवः .. 9..\\ ततो राक्षसराजेन ताडितो गदया रणे . तस्य तेन प्रहारेण मुकुटः पार्श्वमागतः . तदा प्रभृति यक्षोऽसौ पार्श्वमौलिरिति स्मृतः .. 10..\\ तस्मिंस्तु विमुखे यक्षे माणिभद्रे महात्मनि . संनादः सुमहान्राम तस्मिञ्शैले व्यवर्धत .. 11..\\ ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः . शुक्रप्रोष्टःपदाभ्यां च शङ्खपद्मसमावृतः .. 12..\\ स दृष्ट्वा भ्रातरं सङ्क्ये शापाद्विभ्रष्टगौरवम् . उवाच वचनं धीमान्युक्तं पैतामये कुले .. 13..\\ मया त्वं वीर्यमाणोऽपि नावगच्छसि दुर्मते . पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः .. 14..\\ यो हि मोहाद्विषं पीत्वा नावगच्छति मानवः . परिणामे स वि मूढो जानीते कर्मणः फलम् .. 15..\\ दैवतानि हि नन्दन्ति धर्मयुक्तेन केन चित् . येन त्वमीदृशं भावं नीतस्तच्च न बुध्यसे .. 16..\\ यो हि मातॄह्पितॄन्भ्रातॄनाचर्यांश्चावमन्यते . स पश्यति फलं तस्य प्रेतराजवशं गतः .. 17..\\ अध्रुवे हि शरीरे यो न करोति तपोऽर्जनम् . स पश्चात्तप्यते मूढो मृतो दृष्ट्वात्मनो गतिम् .. 18..\\ कस्य चिन्न हि दुर्बुधेश्छन्दतो जायते मतिम् . यादृशं कुरुते कर्म तादृशं फलमश्नुते .. 19..\\ बुद्धिं रूपं बलं वित्तं पुत्रान्माहात्म्यमेव च . प्रप्नुवन्ति नराः सर्वं स्वकृतैः पूर्वकर्मभिः .. 20..\\ एवं निरयगामी त्वं यस्य ते मतिरीदृशी . न त्वां समभिभाषिष्ये दुर्वृत्तस्यैष निर्णयः .. 21..\\ एवमुक्त्वा ततस्तेन तस्यामात्याः समाहताः . मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः .. 22..\\ ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना . गदयाभिहतो मूर्ध्नि न च स्थानाद्व्यकम्पत .. 23..\\ ततस्तौ राम निघ्नन्तावन्योन्यं परमाहवे . न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणैः .. 24..\\ आग्नेयमस्त्रं स ततो मुमोच धनदो रणे . वारुणेन दशग्रीवस्तदस्त्रं प्रत्यवारयत् .. 25..\\ ततो मायां प्रविष्टः स राक्षसीं राक्षसेश्वरः . जघान मूर्ध्नि धनदं व्याविध्य महतीं गदाम् .. 26..\\ एवं स तेनाभिहतो विह्वलः शोणितोक्षितः . कृत्तमूल इवाशोको निपपात धनाधिपः .. 27..\\ ततः पद्मादिभिस्तत्र निधिभिः स धनाधिपः . नन्दनं वनमानीय धनदो श्वासितस्तदा .. 28..\\ ततो निर्जित्य तं राम धनदं राक्षसाधिपः . पुष्पकं तस्य जग्राह विमानं जयलक्षणम् .. 29..\\ काञ्चनस्तम्भसंवीतं वैदूर्यमणितोरणम् . मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् .. 30..\\ तत्तु राजा समारुह्य कामगं वीर्यनिर्जितम् . जित्वा वैश्रवणं देवं कैलासादवरोहत .. 31..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}